________________
४०८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ५/२३९ एवंवयासी-खिप्पामेवभो देवाणुप्पिआ! महत्थंमहग्धंमहारिहंविउलंतित्थयराभिसेअंउवट्ठवेह, तए.णं ते अमिओगा देवा हट्ठतुट्ठ जाव पडिसुणित्ता उत्तरपुरस्थिमंदिसीभागं अवक्कमंति २ त्ता वेउब्विअसमुग्घाएणंजाव समोहणित्ताअट्ठसहस्सं सोवण्णिअकलसाणंएवंरुप्पमयाणंमणिमयाणं सुवण्णरुप्पमयाणं सुवण्णमणिमयाणं रुप्पमणिमयाणं सुवण्णरुप्पमणिमयाणं अट्ठसहस्सं भोमिजाणंअट्ठसहस्संचंदणकलसाणंएवं भिंगाराणंआयंसाणंथालाणं पाईणंसुपईट्ठागाणंचित्ताणं रयणकरंडगाणं वायकरगाणं पुप्फचंगेरीणं, एवं जहा सूरिआभस्स सव्वचंगेरीओसव्वपडलगाई विसेसिअतराइंभाणिअव्वाइं, सीहासणछत्तचामरतेल्लसमुग्ग जाव सरिसवसमुग्गा तालिअंटा जावअट्ठसहस्संकडुच्छुगाणंविउव्वंतिविउव्वित्ता साहाविएविउविएअकलसेजाव कडुच्छुए अगिण्हित्ता जेणेव खीरोदए समुढे तेणेव आगम्म खीरोदगं गिण्हंति २ ता जाइं तत्थ उप्पलाई पउमाइं जाव सहस्सपत्ताइताइंगिण्हंति।
एवं पुक्खरोदाओ जाव भरहेरवयाणं मागहाइतित्थाणं उदगं मट्टिअंच गिण्हंति २ ता एवं गंगाईणं महानईणं जाव चुल्लहिमवंताओ सव्वतुअरे सव्वपुप्फे सव्वगंधे सव्वमल्ले जाव सव्वोसहीओ सिद्धत्थए य गिण्हति २ त्ता पउमदहाओ दहोअगं उप्पलादीणि अ।
एवं सव्वकुलपव्वएसु वट्टवेअद्धेसु सव्वमहद्दहेसु सव्ववासेसु सव्वचक्कवट्टिविजएसु वक्खारपव्वएसु अंतरनईसु विभासिजा जाव उत्तरकुरुसु जाव सुदंसणभद्दसालवने सव्वतुअरे जावसिद्धत्थए अगिण्हंति, एवं नंदनवणाओ सव्वतुअरे जाव सिद्धत्थए असरसंचगोसीसचंदणं दिव्वं च सुमनदानं गेण्हंति, एवं सोमनसपंडगवनाओ अ सव्वतुअरे जाव सुमनसदामं ददरमलयसुगंधे यगिण्हंति र त्ता एगओ मिलतिर ताजेणेव सामी तेणेव उवागच्छंति २ ता महत्थं जाव तित्थयराभिसेअंउवठ्ठवेतित्ति।
वृ. 'तए ण'मित्यादि, ततः सोऽच्युतो यः प्रागभिहितो देवेंद्रो देवराजा महान् देवाधिपो महेंद्रः चतुःषष्टावपि इंद्रेषु लब्धप्रतिष्ठोऽत एवास्य प्रथमोऽभिषेक इति, आभियोग्यान् देवान् शब्दयति शब्दयित्वा च एवमवादीत्, यदवादीत्तदाह-क्षिप्रमेव भो देवानुप्रियाः! महार्थं महार्ह विपुलं तीर्थकराभिषेकमुपस्थापयत, अत्र महादिपदानि प्राग्भरतराज्याधिकारे वर्णितानि, वाक्ययोजना तु सुलभा, अथ यथा ते चक्रुस्तथाऽऽह-'तएण'मित्यादि, ततस्ते आभियोगिका देवा हृष्टतुष्टयावत् प्रतिश्रुत्य उत्तरपौरस्त्यं दिग्भागमपक्रामति अपक्रम्य च वैक्रियसमुदघीतेन यावत्पदात् ‘समोहणंति'त्ति ग्राह्यं समवहत्य चाष्टसहन-अष्टोत्तरं सहस्रं सौवर्णिककलशानां विकुर्वतीतिसम्बंधः, एवं अष्टसहनंरूप्यमयानांमणिमयानांसुवर्णरूप्यमयानांसुवर्णमणिमयानां रूप्यमणिमयानांसुवर्णरूप्यमणिमयानां अष्टसहनं भौमेयकानां मृमयानामित्यर्थः अष्टसहस्रंवंदनकलशानां मङ्गल्यघटानां एवं भृङ्गाराणां आदर्शानां स्थालीनां पात्रीणां सुप्रतिष्ठकानां चित्राणां रत्नकरण्डकानां वातकरकाणां-बहिश्चित्रितानां मध्ये जलशृंयानां करकाणां पुष्पचङ्गेरीनामष्टसहलं, एवमुक्तयायेन यथासूर्याभस्य राजप्रश्नीयेइंद्राभिषेकसमयेसर्वचङ्गेयस्तथाऽत्रवाच्याः 'अट्ठसहस्सं आभरणचङ्गेरीणं लोमहत्थचङ्गेरीण मिति, तथा सर्वपटलकानि वाच्यानि, तथाहि
अष्टसहलंपुष्पपटलकानां, इमानि वस्तूनि सूर्याभाभिषेकोपयोगवस्तुभि सङ्ख्ययैव तुल्यानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org