________________
५४०
जम्बूद्वीपप्रज्ञप्ति उपाङ्गसूत्रम् ७/इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानेऐदंयुगीननराधिपतिचक्रवर्तिसमान श्रीअकब्बरसुरत्राणप्रदततषाण्मासिकसर्वजन्तुजा ताभयदानशत्रुजयादिकरमोचनस्फुरन्मान प्रदानप्रभृतिबहुमानयुगप्रधानोपमानसाम्प्रतविजयमाश्रीमत्तपागच्छाधिराजश्रीहीरविजय सूरिश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्तौ रत्नमञ्जूषानाभ्न्यांज्योतिष्काधिकारवर्णनोनाम सप्तमो वक्षस्कारः समाप्तः, तत्समाप्तौ च समाप्तयेयं श्री जम्बूद्वीप प्रज्ञप्ति उपाङ्ग वृत्ति॥ मुनि दीपरत्न सागरेण संशोधिता सम्पादिता जम्बूदीपप्रज्ञप्तिउपागसूत्रे शान्तिचन्द्रवाचकेन विरचिता वृत्ति परि समाप्ता।
(प्रशस्तिः ।) ॥१॥ श्रेयःश्रीप्रतिभूप्रभूततपसा यो मोहराजं रिपुं,
दध्वंसे सहसा श्रितो गतमलं ज्ञानं च यः केवलम् । यो जुष्टडश्च सदा त्रिविष्टपसदां वृन्दैस्तथा तथ्यवाग,
यस्तीर्थाधिपति श्रियं स ददतां श्रीवीरदेवः सताम् ॥ ॥२॥
अर्हत्स्विवात्र निखिलेषु गणाधिपेषु, वामेयदेव इव यो विदितो जगत्याम् ।
आदेयतामदधदभ्दुतलब्धिधाम श्री
गौतमोऽस्तु सम (मम) पूरितसिद्धिकामः॥ ॥३॥ यं पञ्चमं प्रथमतोऽपि रतोपयेमे, श्रीवीरपट्टपटुलक्ष्मिसरोरुहाक्षी। रुद्राङ्कितेषु गणभृत्सु सुधर्मनामा, भूयादयं सुभगतानिधिरिष्टसिद्धयै ॥
तस्य प्रभोः स्थविरवृन्दपरम्परायां, तत्तल्लसत्कुलगणावलिसम्भवायाम् । जातः क्रमाद् वटगणेन्द्रतपस्विसूरेः, श्रीमांस्तपागण इति प्रथितः पृथिव्याम्॥ पद्मावतीवधनतोऽभ्युदयं विभाव्य, यत्सूरये स्तवनसप्तशतीं स्वकीयाम्। - सूरिर्जिनप्रभ उपप्रददे प्रथायै,
सोऽयंसत तपगणो न कथं प्रशस्यः॥ ॥६॥ तत्रानेके बभूवुः सुविहितगुरवः श्रीजगच्चन्द्रमुख्याः,
दोषायां वा दिवा वा सदसि रहसि वा स्वक्रियास्वेकभावाः।
आदिक्रोडैरिवौर्वी चिकिलभरगता दुष्प्रमादावमग्ना,
यैरुद्दघे वितन्द्रैः स्वपरहितकृते सक्रिया सक्रियाहा॑ । ॥७॥
अदुष्यं वैदुष्यं चरणगुणवैदुष्यसहितं, प्रमादाद्वैमुख्यं प्रवचनविधेः सत्कथकता गुणौधो यस्येत्थं न खलदुर्वाक्यविषयः,
For Private & Personal Use Only
॥४
॥
Jain Education International
www.jainelibrary.org