________________
वक्षस्कारः-७
५४१
-
क्रमादासीदस्मिन् परमगुरुरानन्दविमलः॥ ॥८॥ अन्तर्बाह्यमिति द्विधापि कुमतं श्रद्धावतां स्वागतं,
निश्रद्धैस्तु यथाशयं प्रकटितं विच्छिन्दतोऽस्य प्रभोः । बाह्यध्वान्तविभेदिनो दिनमणेः साम्यं न रम्यं न वा,
ध्वान्तद्वैतभिदोऽपि मन्दिरमणेः संरक्षतोऽधस्तमः॥ ॥९॥ स्वगच्छे स्वस्मिंश्च प्रथयति तरां स्म प्रथम
तस्तथा साधोश्चर्यां ध्रुवसमय एव प्रभुरसी।
यथा सैतत्पट्टाधिपतिपुरुषे संयतगणे,
क्रमादुर्वी गुर्वी प्रजनियशस्काऽनुववृते॥ ॥१०॥ तत्पट्टभूषणमणि सुगुरूप्तधर्मबीजप्रवर्द्धनपटुर्भरतक्षमायाम् ।
सूरीश्वरो विजयदानगुरूर्बभूव, के वादिनो विजयदा न बभूवुरस्य॥ ॥११॥ नालीकनीरनिधिनिर्जरसिन्धुसेवा,
चक्रुश्चतुर्मुखचतुर्भुजचयचन्द्रचूडाः । यस्य प्रतापपरितापभृतो न भीता,
एते जडायिण इत्यपवादतोऽपि ।। ॥१२॥ तत्पढें गुरुहीरहीरविजयो बिभ्राजयामासिवान्,
जाग्रद्भाग्यनिधि प्रियागमविधिश्चारित्रिणांचावधि ।
यं सम्प्राप्य जगत्रयैकसुभगं मुक्तो मियो मत्सरः,
श्रीवाग्भ्यामिव दीर्घकालजनितो ज्ञानक्रियाभ्यामपि। ॥१३॥ सौभाग्यं यस्य नाम्नो नृपसदसि गुणिष्वादितायां प्रसिद्धः,
सौभाग्यं देशनाया अकबरनृपति पादयोः पादुकारचा । सौभाग्यं यस्य पाणेरुपपदविजयः सेनसूरीश्वरोऽसौ,
सौभाग्यं दर्शनस्य त्वहमहमिकया स्वान्यलोकोपपातः॥ ॥१४॥ इदानीं तत्पट्टे गुरुविजयसेनो विजयते,
कलौ काले मूत्तः सुविहितजनाचारनिचयः । विरेजे राजन्वान् शशधरगणो येन विभुना,
गुणग्रामो यस्माद् भवति विनयेनैव सुभगः॥ ॥१५॥ खलास्तेजोराशिं चरणगुणराशिं सुविहिता,
विनेयाश्चिदराशिं प्रतिवचनराशिं कुमतिनः ।
कवि कीर्ते राशिं वरविनयराशिं च गुरवो,
विदुः स्थाने जाने शुचिसुकृतराशि पुनरमुम्॥ ॥१६॥ गुरोरस्य श्रुत्वा श्रवणमधुरं चारु चरितं,
स्वगन्धर्वोदगीतं शुचिगुणगणोपार्जनभवम् । चमतकारोत्कर्षात् ससलिलसहस्रनिमिषद्दक, पटक्लेदक्लेशं सुबहु सहते गिर्यसहनः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org