________________
वक्षस्कारः - ३
२७७
अव्यक्तावयवविभागवृन्दं तेन तृतीयालोप आर्षत्वात् सार्द्ध सम्परिवृतः सर्वौषध्यः - पुनर्नवाद्याः सर्वरत्नानि - कर्केनादीनि सर्वसमितयः - अभ्यन्तरादिपर्षदस्ताभिः - सम्पूर्णः ।
अत एव सम्पूर्णमनोरथः हतानां - पुमर्थत्रय भ्रष्टत्वेन जीवन्मृतानां अमित्राणां शत्रूणां मानमथनः, की शानि सुखानि भुंक्ते इत्याह- पूर्वकृततपः प्रभावस्य निविष्टसंचितस्यनिकाचिततया संचितस्य तस्यैव ध्रुवफलत्वात्, परनिपातः पदस्यार्षत्वात्, फलानि - फलभूतानि, की शो भरतो ? - अस्मिन् क्षेत्रे प्रथमभरताधिपत्वेन प्रसिद्धं नामधेयं-नाम यस्य स तथा, विशेष्यपदं तु 'तणं से भरहे' इत्यत्रैवोक्तं, अनेनैकवाक्ये द्विर्विशेष्यपदं कथमित्याशङ्का निरस्ता
अथास्य नरदेवस्य धर्मदेवत्वप्राप्तिमूलमाह
मू. (१२५) तए णं से भरहे राया अन्नया कयाइ जेणेव मज्जणधरे तेणेव उवागच्छइ २ त्ता जाव ससिव्व पिअदंसणे नरवई मज्जणधराओ पडिनिक्खमइ २ त्ता जेणेव आदंसघरे जेणेव सीहासणे तेणेव उवागच्छइ २ त्ता सीहासणवरगए पुरत्थाभिमुहे निसीअइ २ त्ता आदंसघरंसि अत्ताणं देहमाणे २ चिट्ठइ, तए णं तस्स भरहस्स रन्नो सुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं साहिं विसुज्झमाणीहिं२ ईहापोहमग्गणगवेसणं करेमाणस्स तयावरिज्जाणं कम्माणं खएं कम्मरयविकिरणकरं अपुव्वकरणं पविट्ठस्स अनंते अनुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने ।
तए मं से भरहे केवली सयमेवाभरणालंकारं ओमुअइ २ त्ता सयमेव पंचमुट्ठिअं लोअं करेइ २त्ता आयंसघराओ पडिनिक्खमइ २ त्ता अंतेउरमज्झमज्झेणं णिग्गच्छइ २ त्ता दसहिं रायवरसहस्सेहिं सद्धिं संपरिवुडे विणीअं रायहाणि मज्झमज्झेणं निग्गच्छइ २ त्ता मज्झदेसे सुहंसुहेणं विहरइ २त्ता जेणेव अट्ठावए पव्वते तेणेव उवागच्छइ २ त्ता अट्ठावयं पव्वयं सणिअं २ दुरूहइ २ त्ता मेघघणसन्निकासं देवसण्णिवायं पुढविसिलावट्टयं पडिलेहेइ २ त्ता संलेहणाझूसणाझूसिए भत्तपाणपडिआइक्खिए पाओवगए कालं अणवकंखमाणे २ विहरइ ।
तणं से भरहे केवली सत्तत्तरिं पुव्वसयसहस्साइं कुमारवासमज्झे वसित्ता एगं वाससहस्सं मंडलिअरायमज्झे वसित्ता छ पुव्वसयसहस्साइं वाससहस्सूणगाइं महारायमज्झे वसित्ता तेसीइ पुव्वसयसहस्साइं अगारवासमज्झे वसित्ता एगं पुव्वसयसहस्सं देसूणगं केवलिपरिआयं पाउणित्ता तमेव बहुपडिपुण्णं सामन्नपरिआयं पाउणित्ता चउरासीइ पुव्वसयसहस्साइं सव्वाउअं पाउणित्ता मासिएणं भत्तेणं अपाणएणं सवसेणं नक्खत्तेणं जोगमुवागएणं खीणे वेअणिजे आउए नामे गोए कालगए वीइक्कं समुज्जाए छिण्णजाइजरामरणबन्धणे सिद्धे बुद्धे मुत्ते परिनिव्वुडे अंतगडे सव्वदुक्खप्पहीणे । इति भरतचक्किचरितं ।
वृ. 'तएण 'मित्यादि, ततो- वर्षसहस्रोनषट्पूर्वलक्षावधिसाम्राज्यानुभवनानन्तरं स भरतो राजा अन्यदा कदाचिद्यत्रैवमज्जनगृहं तत्रैवोपागच्छति उपागत्य च यावच्छशीव प्रियदर्शनो नरपतिर्मज्जनगृहात् प्रतिनिष्क्रामति प्रतिनिष्क्रमय च स्ववेषसौन्दर्यदर्शनार्थं यत्रैवादर्शगृहं यत्रैव च सिंहासनं तत्रैवोपागच्छति उपागत्य च सिंहासनवरगतः पूर्वाभिमुखो निषीदति निषद्यचादर्शगृहे आत्मानं प्रेक्षमाणः २ - तत्र प्रतिबिम्बितं सर्वाङ्गस्वरूपं पश्यन् पश्यंस्तिष्ठति - आस्ते, अत्र च 'व्याख्यातो विशेषप्रतिपत्ति' रित्ययं सम्प्रदायो बोध्यः, तद्यथा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org