________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३/१२५
“तत्र च प्रेक्षमाणस्य, स्वं वपुर्भरतेशितुः । अङ्गुल्या एकतमस्या, निपपातांगुलीयकम् ॥ तदंगुल्या गलितमप्यंगुलीयं महीपति । नाज्ञासीदर्हिणो बर्हभारादर्हमिवैककम् ॥ वपुः पश्यन क्रमेणेक्षांच्के तां चक्रप्रनूर्मिकाम् । अंगुलीं गलितज्योत्स्नां, दिवा शशिकलामिव ॥ अहो विशोभा किमसावंगुलीति चिचिन्तयन् । ददर्श पतितं भूमावंगुलीयं नरेश्वरः ॥ किमन्यान्यपि विशोमान्यङ्गान्याभरणैर्विना । इति मोक्तुं स आरेभे, भूषणान्यपराण्यपि ।। इति, एवं प्रवृत्तस्य तस्य किमजनीत्याह - 'तए ण' मित्यादि, ततो-वपुर्न्यस्तभूषणमोचनानन्तरं तस्य भरतस्य राज्ञः शुभेन परिणामने ।
॥५॥
|| 9 ||
“अन्तः क्लिन्नस्य विष्ठाद्यैर्मलैः स्रोतोभवैर्बहि । चिन्त्यमानं किमप्यस्य, शरीरस्य न शोभनम् ॥ इदं शरीरं कर्पूरकस्तूरीप्रभृतीन्यपि । दूषयत्येव पाथोदपयांस्यूषरभूरिव ॥ यव्प्रातः संस्कृतं धान्यं, तन्मध्याह्ने विनश्यति । तदीयरसनिष्पन्ने, काये का नाम सारता ॥ इति
शरीरासारत्वभावनारूपया जीवपरिणत्या प्रशस्तैरध्यवसानैः उक्तस्व-रूपैरमनः परिणामः लेश्याभिः - शुक्लादिद्रव्योपहितजीवपरिणतिरूपा भिर्विशुद्धयन्तीभि - उत्तरोत्तरविसुद्धिमापद्यमानाभिरापद्यमानाभिर्निरावरणवपु र्वैरूप्यविषयकमीहापोहमार्गणागेषणं कुर्वतस्तदावरणीयानां केवलज्ञानदर्शननिबन्दकानां चतुर्णां घातिकर्मणां क्षयेणसर्वथा जीवप्रदेशेभ्यः तदीयपुद्गलपरिशाटनेन प्राग्व्याख्यातानुत्तरादिविशेषणविशिष्टं केवलज्ञानदर्शन-मुत्पन्नमिति, की शमित्याह
२७८
119 11
॥२॥
॥३॥
118 11
॥२॥
॥३॥
कर्मरजसां विकिरणकरं-विक्षेपकरं, की शस्य भरतस्य ? - अपूर्वकरणं - अनादी संसारेऽप्राप्तपूर्वं ध्यानं शुक्लध्यानं प्रविष्टसा प्राप्तस्येत्यर्थः, अत्र च ईहादिपदेषु समाहारद्वन्द्वः, तत्रावग्रहपूर्वक - त्वादीहादीनां प्रथमं तदुल्लेखः, तथाहि - अये ! इह निरलंकारे वपुषि शोभा न द्दश्यते इत्यवग्रहः, यथा दूरस्थपुरोवर्त्तिनि वस्तुनि किमिदमिति भावः, अथ सा शोभा औपाधिकी वा नैसर्गिकी वा इत्यवगृहीतार्थाभिमुखा मतिचेष्टा पर्यालोचनरूपा ईहा, यथा तत्रैव स्थाणुर्वा पुरुषो वा, नन्वियं संशयाकारतया संशय एव, स च कथमुत्तरकालभावनिसम्यग्निश्चयापरपर्यायस्यापोहस्य हेतुर्भवति, विरुद्धकोटयवगाहित्वादिति ?, उच्यते, उत्कटकोटिकसंशयरूपत्वेनास्याः सम्भावनारूपाया निश्चयकारणत्वस्याविरुद्धत्वात्, इयमौपाधिक्येव न नैसर्गिकी बाह्यवस्तुसंसर्गजन्यत्वस्य प्रत्यक्षसिद्धत्वात् इति ईहितविशेषनिर्णयरूपोऽपोहः, यथा तत्रैव स्थाणुरेवायं न पुरुष इति अस्याः प्रकर्षापकर्षी बाह्यवस्तुप्रकर्षापकर्षानुविधायिनावित्यन्वय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org