________________
२८०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१२५ इति निरुक्तवशाद् भरतं क्षेत्रमिति तात्पर्यार्थः । प्रकारान्तरेण नामान्वर्थमाह
मू. (१२६) भरहे अ इत्थ देवे महिड्डीए महजुईए जाव पलिओवमहिईए परिवसइ, से एएणतुणं गोअमा! एवं वुच्छाइ भरहे वासे २ इति । अदुत्तरं च णं गो०! भरहस्स वासस्स सासए नामधिजे पन्नते जंन कयाइ न आसि न कयाइ नत्थि न कयाइ न भविस्सइ भुविंच भवइ अ भविस्सइ अधुवे निअए सासए अक्खए अव्वए अवट्ठिए निचे भरहे वासे ।
वृ. भरतश्चात्र देवो महर्द्धिको महाद्युतिको यावत्पदात् 'महायसे' इत्यादि पदकदम्बकं ग्राह्यं, पल्योपमस्थितिकः परिवसत तद् भरतेति नाम, एतेनार्थेन गौतम ! एवमुच्यते भरतं वर्ष २, निरुक्तंतु प्राग्वत् ।। उक्तं यौगिकयुक्त्या नाम, अथ तदेव रूढ्या दर्शयति- अथापरं चः समुच्चयेणंवाक्यालङ्कारे गौ०! भरतस्य वर्षस्य शाश्वतंनामधेयं निनिर्मित्तकमनादिसिद्धत्वाद्देवलोकादिवत्प्रज्ञप्त, शाश्वतत्वमेव व्यक्त्या दर्शयति-यन्न कदाचिन्नासीदित्यादि प्राग्वत्, एतेन भरतनाम्नश्चक्रिणोदेवाच्च भरतवर्षनामप्रवृतक्तंभरतवर्षाच तयो म भरतं स्वकीयेनास्यास्तीति निरुक्तवशेन प्रावर्ततेत्यन्योऽन्याश्रयदोषो दुर्निवार इति वचनीयता निरस्ता॥
वक्षस्कारः-३ समाप्तः इति सातिशयधर्मदेशनारसमुल्लासविस्मयमानएदंयुगीननराधिपतिचक्रवर्तिसमान अकब्बरसुरत्राणपरदत्ततविजयमानश्रीमत्तपागच्छा धि राजश्रीहीरविजयसूरीश्वरपदद्योपासनाप्रवणमहोपाध्यायश्सकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविराचितायां जम्बूद्वीपप्रज्ञप्तिवृत्तौ प्रमेयरत्नमञ्जूषानाम्न्यां भरतक्षेत्रप्रवृत्तिनिमित्ताविर्भाव कभरतचक्रिरचरितवर्णनो नामतृतीयो वक्षस्कारः ।।
मुनि दीपरत्न सागरेण संशोधिता सम्पादिता जम्बूदीपप्रज्ञप्तिउपाङ्गसूत्रे तृतीयवक्षस्कारस्य शान्तिचन्द्रवाचकेन विरचिता टीका परिसमाप्ता।
(वक्षस्कारः-४) वृ.अथ क्षुल्लहिमवदिरेरवसरः
मू. (१२७) कहिणं भंते जम्बुद्दीवे २ चुल्लहिमवंते नामं वासहरपव्वए पन्नत्ते? गोअमा हेमवयस्स वासस्स दाहिणेणंभरहस्स वासस्स उत्तरेण पुरथिमलवणसमुद्दस्सपञ्चस्थिमेणं पञ्चत्थिमलवणसमुद्दस्स पुरथिमेणं एत्थ णं जम्बुद्दीवे दीवे चुल्लहिमवंते नामं वासहरपब्बए पन्नत्ते
___ -पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसुदं पुढे पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदंपुढे पञ्चस्थिमिल्लाए कोडीए पञ्चस्थिमिलं लवणसमुदं पुढे, एगंजोअणसयं उद्धं उच्चत्तेणं पणवीसं जोअणाइं उब्वेहेणं एगं जोअणहस्सं आवण्णं च जोअणाइंदुवालस य एगूणवीसइ भाए जोअणस्स विक्खंभेणंति ।
तस्स बाहापुरस्थिमपञ्चस्थिमेणं पंचजोअणसहस्साइंतिन्निअपन्नासे जोअणसएपन्नरस य एगूणवीसइभाए जोअणस्स अद्धभागंचआयामेणं, तस्स जीवा उत्तरेणं पाईणपडि- णायया जाव पञ्चथिमिल्लाए कोडीए पञ्चथिमिल्लं लवणसमुदं पुट्ठा चउव्वीसं जोअणसहस्साइं नव य बत्तीसे जोअणसए अद्धभागं च किंचिविसेसूणा आयामेणं पन्नत्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org