________________
३००
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ४ / १३४
जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुद्दं पुट्ठा पुरत्थिमिल्लाए कोडीए पुरत्थिमिल्लं लवणसमुद्द पुट्ठा पचत्थिमिल्लाए जाव पुट्ठा तेवण्णं जोअणसहससाइं नव य एगतीसे जोअणसए छच्च एगूणवीसइभा जोअणस्स किंचिविसेसाहिए आयामेणं ।
तस्स धनुं दाहिणेणं सत्तावन्नं जोअणसहस्साइं दोन्नि अ तेनउए जोअणसए दस य एगूणवीसइभाए जो अणस्स परिक्खवेणं, रुअगसंठाणसंठिए सव्वरयणामए अच्छे उभओ पासिं दोहिं पउमवरवेइआहिं दोहि अ वनसंडेहिं संपरिक्खित्ते । महाहिमवन्तस्स णं वासहरपव्वयस्स उप बहुसमरमणिजे भूमिभागे पन्नत्ते, जाव नानाविहपञ्चवण्णेहिं मणीहि अ तणेहि अउवसोभिए जाव आसयंति सयंति य ।
वृ. 'कहिणं भंते' इत्यादि, सर्वं प्राग्वत्, नवरं द्वे योजनशते उच्चत्वेन क्षुद्रहिमवद्वर्षधरतो द्विगुणोच्चत्वात् पञ्चाशद्योजनान्युद्वेधेन-भूप्रविष्टत्वेन, मेरुवर्जसमयक्षेत्रगिरीणा स्वोच्चत्वचतुर्थांशेनोद्वेधत्वात्, चत्वारि योजनसहस्राणि द्वे च योजनशते दशोत्तरे दश च योजनैकोनविंशतिभागान् विष्कम्भेन हैमवत क्षेत्रतो द्विगुणत्वात्, अथास्य बाहादिसूत्रमाह
'तस्स' त्ति, सूत्रत्रयमपि व्यक्तं, प्रायः प्राग्व्याख्यातसूत्रसदृशगमकत्वात्, नवरं अत्रास्य सर्वरत्नमयत्वमुक्तं, बृहत्क्षेत्रविचारादौ तु पीतस्वर्णमयत्वमिति तेन मतान्तरमवसेयम्, अनेनैव मतान्तराभिप्रायेण जम्बूद्वीपपट्टादावस्य पीतवर्णत्वं दृश्यते, अथास्य स्वरूपाविर्भावनायाह'महाहिमवन्तस्स ण' मित्यादि, सर्वं जगतीपद्मवरवेदिकावनखण्डवर्णकवद् ग्राह्यं ।
सम्प्रति अत्र ह्रदस्वरूपमाह
मू. (१३५) महाहिमवंतस्स णं बहुमज्झदेसभाए एत्थ णं एगे महापउमद्दहे नामं दहे पन्नत्ते, दो जो अणसहस्साइं आयामेणं एगं जोअणसहस्सं विक्खंभेणं दस जोअणाई उव्वेहेणं अच्छे रययामयकूले एवं आयामविक्खंभविहूणा जा चेव पउमद्दहस्स वत्तव्वया सा चेव ने अव्वा, पउमप्पमाणं दो जोअणाइं अट्ठो जाव महापउमद्दहवण्णाभाई हिरी अ इत्थ देवी जाव पलि ओवमट्टिया परिवसइ से एएणट्टेणं गोअमा! एवं बुधइ, अदुत्तरंच गंगोअमा ! महापउमद्दहस्स सासए नामधिज्जे पं० जं न कयाइ नासी ३ ।
तस्स णं पहापउमद्दहस्स दक्खिणिल्लेणं तोरणेणं रोहिआ महानई पवूढा समाणी सोलस पंचुत्तरे जोअणसए पंच य एगूणवीसइभाए जोअणस्स दाहिणाभिमुही पव्वएणं गंता महया घडमुहपवित्तिएणं मुत्तावलिहारसंठिएणं साइरेगदोजोअणसइएणं पवाएणं पवडइ रोहिआ णं महानई जओ पवडइ एत्थ णं महं एगा जिब्भिया पं०, सा णं जिब्भिआ जोअणं आयामेणं अद्धतेरसज अणाइं विक्खंभेणं कोसं बाहल्लेणं मगरमुहविउट्ठसंटाणसंठिआ सव्ववइरामई अच्छा, रोहिआ णं महानई जहि पवडइ एत्थ णं महं एगे रोहिअप्पवायकुंडे नामं कुंडे पं० सवीसं जोअणसयं आयामविक्खंभेणं पन्नत्तं तिन्नि असीए जोअणसए किंचिविसेसूणे परिक्खेवेणं दस जोअणाई उव्वेहेणं अच्छे सण्हे सो चेव वण्णओ ।
1
- वइरतले वट्टे समतीरे जाव तोरणा, तस्स णं रोहिअप्पवायकुण्डस्स बहुमज्झदेसभाए एत्थ णं महंएगे रोहिअदीवे नामं दीवे पन्नत्ते, सोलस जोअणाई आयामविक्खंभेणं साइरेगाई पन्नासं जोअणाइं परिक्खेवेणं दो कोसे ऊसिए जलंताओ सव्ववइरामए अच्छे, से णं एगाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org