________________
वक्षस्कारः-४
३०१
पउमवरवेइआए एगेण य वनसंडेणं सव्वओ समंता संपरिखित्ते, रोहिअदीवस्स णं दीवस्स उप्पिंबहुसमरमणिज्जे भूमिभागे पन्नते, तस्सणंबहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महंएगे भवणे पन्नत्ते, कोसं आयामेणं सेसंतं चेव पमाणंच अट्ठो अभाणिअव्वो।
तस्स णं रोहिअप्पवायकुण्डस्स असंपत्ता पुरत्थाभिमुही आवत्ता समाणी हेमवयं वासं दुहाविभयमाणी २ अट्ठावीसाए सलिलासहस्सेहिंसमग्गाअहेजगइंदालइत्तापुरस्थिमेणंलवणसमुदं समप्पेइरोहिआणं जहा रोहिअंसा तहा पवाहे अ मुहे अभाणिअव्वा इति जाव संपरिक्खित्ता।
तस्स णं महापउमद्दहस्स उत्तरिल्लेणं तोरणेणं हरिकता महानई पवूढा समाणी सोलस पंचुत्तरे जोअणसए पंच य एगूणवीसइभाए जोअणस्स उत्तरामिमुही पव्वएणं गंता महया घडमुहपवत्तिएणंमुत्तावलिहारसंठिएणं साइरेगदुजोअणसइएणंपवाएणंपवडइ, हरिकंतामहानई जओपवडइएत्थणं महंएगा जिभिआपं० दोजोयणाई आयामेणंपणवीसंजोअणाइंविखंभेणं अद्धं जोअणंबाहल्लेणंमगरमुहविउट्ठसंठाणसंठिआसव्वरयणामई अच्छा, हरिकंताणं महानई जहिं पवडइ एत्थणं महंएगे हरिकंतप्पवायकुंडे नामंकुंडे पणणते दोन्नि अचत्ताले जोअणसए आयामविक्खंभेणं सत्तअउणढे जोयणसए परिक्खेवेणं अच्छे एवं कुण्डवत्तव्वया सव्वा नेयव्वा जाव तोरणा।
तस्सणं हरिकंतप्पवायकुण्डस्स बहुमज्झदेसभाए एत्थणं महंएगे हरिकंतदीवे नामंदीवे पं० बत्तीसंजोअणाई आयामविक्खंभेणंएगत्तरंजोअणसयंपरिक्खेवेणंदो कोसेऊसिएजलंताओ सव्वरयणामए अच्छे, सेणंएगाए पउमवरवेइआएएगेण यवनसंडेणंजावसंपरिखित्ते वण्णओ भाणिअव्वोत्ति, पमाणं च सयणिजंच अट्ठो अ भाणिअव्वो।
तस्स णं हरिकंतप्पवायकुण्डस्स उत्तरिल्लेणं तोरणेणं जाव पवूढा सनाणी हरिवस्सं वासं एजेमाणी २ विअढावई वट्टवेअद्धं जोअणेणं असंपत्ता पच्चत्थाभिमुही आवत्ता समाणी हरिवासं दुहा विभयमाणी २ छप्पन्नाए सलिलासहस्सेहिं समग्गा अहे जगइंदलइत्ता पञ्चत्थिमेणं लवणसमुदं समप्पेइ, हरिकंता णं महानई पवहे पणवीसंजोअणई विक्खम्भेणं अद्धजोअणं उब्वेहेणं।
तयनंतरचणंमायाए २ परिवद्धमाणी २ मुहमूले अद्धाइजाइंजोअणसयाई विक्खम्भेणं पञ्च जोअणाइंउब्वेहेणं, उभओ पासिं दोहिं पउमवरवेइआहिं दोहि अवनसंडेहिं संपरिक्खित्ता
वृ. 'महाहि' इत्यादि प्रायः पद्मद्रहसूत्रानुसारेण व्याख्येयं । अथैतद्दक्षिणद्वारनिर्गतां नदी निर्दिशन्नाह- तस्य महापद्मद्रहस्य दाक्षिणात्येन तोरणेन रोहिता महानदी प्रव्यूढा-निर्गता सती षोडशपञ्चोत्तराणि योजनशतानि पञ्च चैकोनविंशतिभागान् योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा महताघटमुखप्रवृत्तिकेन मुक्तावलिहारसंस्थितेन सातिरेकद्वि-योजनशतिकेन, सातिरेकत्वं च रोहिताप्रपातकुण्डोद्वेधापेक्षया बोध्यं, प्रपातेन प्रपतति, षोडशेत्या- दिसङ्ख्यानयनं तु चतुःसहस्रद्विशतदशयोजनतदेकोनविंशतिभागत्मक [भागदश] कादिरिव्यासात् सहस्रयोजनात्मके द्रहव्यासेऽपनीते सत्यीकृताद्भवति, अन्यत् सर्वं रोहितांशागमेन वाच्यं, अथ सायतः प्रपतति तदास्पदं दर्शयति- 'रोहिआ णं० प्राग्वत्, अथ यत्र प्रपतति उदाह-'रोहिआ णं० प्राग्व्याख्यातप्रायं, नवरं सविंशतिकं योजनशतं गाणातकुण्डतो द्विगुणायामविष्कम्भत्वात्, त्रीणि योजनशतानि अशीत्यधिकानि किञ्चिद्विशेगमेनानि, ऊनत्वं करणेन यो० ३७९ क्रोशः १ कियFor Private & Personal Use Only
www.jainelibrary.org
Jain Education International