________________
वक्षस्कारः -४
२९९
परंतेषामनेन ग्रन्थेन सह विरुद्धत्वमिति । अथात्र पद्मवरवेदिकाद्याह
'सेण'मित्यादि, व्यक्तं, 'सद्दावइस्सण मित्यादि, व्यक्तं ।। अथ नामार्थं निरूपयन्नाह‘से केणतुणं भंते !' इत्यादि, प्रागुक्तऋषभकूटप्रकरणवद् व्याख्येयं, नवरं ऋषभकूटप्रकरणे ऋषभकूटप्रभैः ऋषभकूटवणैरुत्पलादिभिऋषभकूटनामनिरुक्तिर्दर्शिता अत्र तुशब्दापातिप्रभैः शब्दापातिवणे उत्पलादिभिः शब्दापातिवृत्तवैताढयनामनिरुक्तर्द्रष्टव्या, शब्दापाती चात्र देवो महर्द्धिको यावन्महानुभावः पल्योपमस्थितिकः परिवसति, अथ शब्दापातिदेवमेव विशिनष्टि-से णंतत्य'इत्यादि, स-शब्दापाती देवस्तत्र-प्रस्तुतगिरौ चतुर्णां सामानिकसहस्राणां यावत्पदात् विजयदेववर्णकसूत्र सर्वमपि ज्ञेयं व्याख्येयं च, कियत्पर्यन्तमित्याह-राजधानी मन्दरस्य दक्षिणस्यामन्यस्मिन्जम्बूद्वीपे द्वीपेइति, जम्बूद्वीपप्रज्ञप्तयादर्शेषुएतत्सूत्रध्टोऽपि पलिओवमठिई परिवसती'त्ययं सूत्रादेशः पूर्वसूत्रेयद्योजितस्तद्वहुषु विजयदेवप्रकरणादिसूत्रेष्वित्थमेव दृष्टत्वात्, बहुग्रन्थसाम्मत्येन क्वचिदादर्शवैगुण्यमुदाव्यान्यथायोजनंबहुश्रुतसम्मतमेवास्तिइत्यलं विस्तरेण, ननु अस्य शब्दापातिवृत्तवैताढयस्य क्षेत्रविचारादिग्रन्थेषु अधिपः स्वातिनामा उक्तः तत्कथं न तैः सह विरोधः?, उच्यते, नामान्तरं मतान्तरं वा । अथ हैमवतवर्षस्य नामार्थं पृच्छति
मू. (१३३) सेकेणद्वेणं भंते! एवं वुच्चइ हेमवएवासे २?, गोअमा! चुलहिमवंतमहाहिमवंतेहिं वासहरपव्वएहिं दुहओ समवगूढे निच्चं हेमंदलइ२-तानिच्चं हेमंपगासइ हेमवए अइत्थ देवे महिद्धीए पलिओवमट्टिइए परिवसइ, से तेणटेणं गोअमा एवं वुच्चइ हेमवए वासे २
वृ. 'से केणटेणं' इत्यादि, अथ केनार्थेन भगवनेवमुच्यते-हेमवतं वर्ष हैमवतं वर्षमिति गौतम! क्षुद्रहिमवन्महाहिमवद्यांवर्षधरपर्वताभ्यांद्विघातो-दक्षिणोत्तरपार्श्वयोः समवगाढं-संश्लिष्टं ततो हिमवतोरिदं हैमवतं, अयं भावः-क्षुद्रहिमवतो महाहिमवतश्चापान्तराले तत् क्षेत्रं, ततो द्वाभ्यामपिताभ्यां यथाक्रममुभयोर्दक्षिणोत्तरपार्श्वयोः कृतसीमाकमिति भवति तयोः सम्बन्धि यदिवा नित्यं-कालत्रयेऽपि हेम-सुवर्णं ददाति आसनप्रदानादिना प्रयच्छति, कोऽर्थः ? -
तत्रत्ययुग्मिमनुष्याणामुपवेशनाद्युपभोगेहेममयाः शिलापट्टका उपयुज्यन्ते, तत उपचारेण ददातीत्युक्तं, नित्यं हेम-प्रकाशयति, ततो हेम नित्ययोगिप्रशस्यवाऽस्यास्तीति हेमवत्हेमवदेव हैमवतम्, प्रज्ञादेराकृतिगणतया 'प्रज्ञादिभ्यः' इतिस्वार्थेऽण्प्रत्ययः, हैमवतश्चात्रदेवो महर्द्धिकः पल्योपमस्थितिकः परिवसति, तेन तद्योगबैभवतमिति व्यपदिश्यते, हैमवतो देवः स्वामित्वेनास्यास्तीत्यभ्रादित्वादप्रत्यये वा। अथास्यैवोत्तरतः सीमाकारी यो वर्षधरगिरिस्तं विवक्षुराह
मू. (१३४) कहि णं भंते ! जम्बुद्दीवे २ महाहिमवंते नामं वासहरपव्वए पं०?, गो०! हरिवासस्स दाहिणेणं हेमवयस्स वासस्स उत्तरेणं पुरथिमलवणसमुदस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुद्दस पुरथिमेणं, एत्थ णं जम्बुद्दीवे दीवे महाहिमवंते नामं वासहरपव्वए पन्नत्ते
-पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलियंकसंठाणसंठिए दुहा लवणसमुदं पुढे परुथिमिल्लाए कोडीएजाव पुढे पञ्चथिमिल्लाएकोडीए पच्चथिमिलं लवणसमुदंपुढे दोजोअणसयाई उद्धं उच्चत्तेणं पन्नासंजोअणाइंउव्वेहेणं चत्तारि जोअणसहस्साइंदोन्नि अदसुत्तरे जोअणसए दस यएगूणकीसइभाएजोअणस्स विक्खंभेणं। तस्स बाहापुरस्थिमपञ्चत्थिमेणं नवजोअणसहस्साई दोन्निअछावत्तरे जोअणसए नव य एगूणवीसइभाए जोअणस्स अद्धभागंच आयामेणं, तस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org