________________
२९८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१३१ 'तस्स बाहा' इत्यादि, व्यक्तं, तस्स जीवा उत्तरेण मित्यादि, प्राग्वत्, सप्तत्रिंशद्योजनसहस्राणिषट्चतुःसप्ततानि योजनशतानिषोडशकलाः किंचिदूनाआयामेनेति, तस्स धनु'मित्यादि, तस्यधनुःपृष्ठमष्टत्रिंशदयोजनसहस्राणि सप्त चचत्वारिंशानि-चत्वारिंशदधिकानियोजनशतानि शच एकोनविंशतिभागान् योजनस्य परिक्षेपेणेति, अथ कीशमस्य स्वरूपमित्याह
"हेमवयस्स ण'मित्यादि, व्याख्यातप्रायं, नवरं “एव मिति उक्तप्रकारेण तृतीयसमासुषणदुष्षमारकस्तस्यानुभावः-स्वभाः स्वरूपमितियावत् नेतव्यः-स्मृतिपथं प्रापणईयइत्यर्थः। अथात्र क्षेत्रविभागकारिगिरिस्वरूपं निर्दिशति
मू. (१३२) कहिणंभंते! हेमवए वासे सद्दावई नामंवट्टवेअद्धपब्वए प०गो०! रोहिआए महानईए पञ्चच्छिमेणं रोहिअंसाए महानईए पुरत्थिमेणं हेमवयवासस्स बहुमज्झदेसभाए, एत्थ णंसद्दावई नामंवट्टवेअद्धपव्वए प०, एगंजोअणसहस्सं उद्धं उच्चत्तेणं अद्धाइज्जाइंजोअणसयाई उब्वेहेणं सव्वत्थसमे पल्लगसंठाणसंठिए एगं जोअणस० आयामविखंभेणं तिन्नि जोअणस एगंच बावट्ठ जोअणसयं किंचिविसेसाहिअंपरिक्खेवेणं पन्नत्ते, सव्वरयणामए अच्छे ।
से णं एगाए पउमवरवेइआए एगेण य वनसंडेणं सव्वओ समंता संपरिक्खित्ते, वेइआवनसंडवण्णओभाणिअब्बो, सद्दावइस्सणंवट्टवेअद्धपवयस्स उवरिंबहुसमरमणिज्जे भूमिभागे पन्नते, तस्सणंबहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थणं महंएगे पासायवडेंसए पन्नतेबावठिंजोअणाइंअद्धजोयणंच उद्धं उच्चत्तेणंइक्वतीसं जोअणाइंकोसंचआयामविखंभेणं जाव सीहासणं सपरिवारं । से केणडेणं भंते! एवं वुच्चइ सदावई वट्टवेयद्धपव्वए? २, गोअमा! सद्दावइवट्टवेअद्धपव्वएणं खुद्दा खुद्दिआसु वावीसुजाव बिलपंतिआसुबहवे उप्पलाइं पउमाइं सद्दावइप्पमाइंसद्दावइवण्णाइंसद्दावर्तिवण्णाभाइंसद्दावईअइत्थ देवे महिद्धीएजाव महानुभावे पलिओवमठिइए परिवसइत्ति, सेणं तत्थ चउण्हं सामानिअसाहस्सीणं जाव रायहाणी मंदरस्स पव्वयस्स दाहिणेणं अन्नामि जम्बुद्दीवे दीवे०।।
वृ. 'कहिणं भंते'इत्यादि, क्व भदन्त ! हेमवतवर्षे शब्दापतीनाम्ना वृत्तवैताव्यपर्वतः प्रज्ञप्तः, वैताढ्यान्वर्थस्तु प्रागुक्तः, असौ च वृत्ताकारो न भरतादिक्षेत्रवर्त्तिवैताढयपर्वतवत् पूर्वापरायतस्तेन वृत्तवैताढय इत्युच्यते, अतएव एतत्कृतः क्षेत्रविभागः पूर्वतोऽपरतश्च भवति, यथा पूर्वहैमवतमपरहैमवतमिति, आह-पञ्चकलाधिकैकविंशतिशतयोजनप्रमाणविस्तारस्य हैमवतस्य मध्यवर्तीयोजनसहनमानएष गिरिकतं क्षेत्रं द्विधाविभजति?,उच्यते, प्रस्तुतक्षेत्रव्यासो हि उभयोः पार्श्वयोः रोहितारोहितांशाभ्यां नदीभ्यां रुद्धः मध्यतस्त्वनेन, अथ नदीरुद्धक्षेत्रं वर्जयित्वाऽवशिष्टक्षेत्रमसौ द्विधा करोतीत्यस्मिन्नन्वर्थवती वैताढयशब्दप्रवृत्तिरिति, एवं शेषेष्वपि वृत्तवैतायेषु स्वस्वक्षेत्रस्वस्वनदीनामभिलापेन भाव्यं, दिग्विभागनियमनं सुलभमिति न व्याख्यायते, एकं योजनसहनमूर्वोच्चत्वेन अर्द्धतृतीयानि योजनशतान्युद्वेधेन सर्वत्र समःतुल्योऽधोमध्योर्ध्वदेशेषु सहस्रसहस्रविस्तारकत्वात्, अत एवपल्यङ्कसंस्थानसंस्थितः,पल्यङ्कश्चललाटदेशप्रसिद्धोवंशदलेन निर्मापितो धान्याधारकोष्ठकः, एकंयोजनसहनमायामविष्कम्भाभ्यां त्रीणियोजनसहस्राणि एकंच द्वाषष्टयधिकंयोजनशतं किञ्चिद्विशेषेणकरणवशादागतेन सूत्रानिद्दिष्टेन राशिनाअधिकंपरिक्षेपेणप्रज्ञप्तं, सर्वात्मना रत्नमयः, कैचन रजतमयान्वृत्तवैताढयानाहुः
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org