________________
वक्षस्कारः-४
२९७
क्षुद्रहिमवन्नामा देवो महर्द्धिको यावत् अत्र परिवसतितेन 'क्षुद्रहिमवन्तकूट मिति क्षुद्रहिमवत्कूटं, अत्र च सूत्रेऽष्टमपि से तेणतुणं चुल्लहिमवंतकूडे २' इत्येतद्रूपं सूत्रं बोध्यं, अन्वर्थोपपत्तिश्चात्र दक्षिणार्द्धभरतकूटस्येवज्ञेयेति । अथास्य राजधानिवक्तव्यमाह-'कहि ण मित्यादि, उत्तानार्थ, क्षुल्लहिमवती क्षुद्रहिमवती वा राजधानी ‘एव'मित्युक्तप्रकारेण यथौचित्येनेति, एवमितिक्षुद्रहिमवतकूटन्यायेनावशेषाणामपि भरतकूटादीनांवक्तव्यता नेतव्या, आयाम-विष्कम्भपरिक्षेपाः अत्रोपलक्षणादुच्चत्वमपि तथा प्रासादास्तथैव, देवताः अत्र देवताशब्दो देवजाति-वाची तेन भरतादयो देवा इलादेवीप्रमुखा देव्यश्चततो द्वन्द्वेताः, तथा सिंहासनंपरिवारोऽर्थश्च स्वस्वनामसम्बन्धी तथा देवानां देवीनां च राजधान्यो नेतव्या इति, चतुषु क्षुल्लहिमवदादिकूटेषु देवा अधिपाः शेषेषुदेवता-देव्यः, तत्र इलादेवीसुरादेव्यौषटपञ्चाशद्दिककुमारीगणान्तर्वतिन्यौ ज्ञेये एषांच कूटानांव्यवस्था पूर्वं२ पर्वस्यामुत्तरमुत्तरमपरस्यामिति, अथास्य क्षुद्रहिमवत्वेकारणमाह
सेकेणतुण मित्यादि, अथ केनार्थेन भदन्त! एवमुच्यते-क्षुल्लहिमवद्वर्षधरपर्वतः २?, गौतम! महाहिमवद्वर्षधरपर्वतंप्रणिधायप्रतीत्याश्रित्येत्यर्थः आयामोच्चत्वोद्वेधविष्कम्भपरिक्षेपं, अत्रसमाहारद्वन्द्वस्तेन सूत्रे एकवचनं,प्रतीत्य-अपेक्ष्य ईषक्षुद्रतरकएव-लघुतरक एव यथासम्भवं योजनाया विधेयत्वेनायामाद्यपेक्षया ह्रस्वतरक एवोद्वेधापेक्षया नीचतरक एवोच्चत्वापेक्षया, अन्यच्च क्षुद्रहिमवाश्चात्र देवो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति, शेषं प्राग्वत् ।
अथानेन वर्षधरेण विभक्तस्य हैमवतक्षेत्रस्य वक्तव्यमाह
मू. (१३१) कहिणंभंते! जम्बुद्दीवे दीवे हेमवए नामवासे पं०?, गो०! महाहिमवन्तस्स वासहरपव्वयस्स दक्खिणेणं चुल्लहिमवंतस्स वासहरपव्वयस्स उत्तरेणं पुरथिमलवणसमुदस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे हेमवए नामं वासे प०। _ -पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलिअंकसंठाणसंठिए दुहा लवणसमुदं पुढे परुथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुढे, पञ्चस्थिमिल्लाएकोडीएपञ्चथिमिल्लंलवणसमुदं पुढे, दोन्नि जोअणसहस्साइं एगं च पंचुत्तरं जोअणसयं पंच य एगूणवीसइभाए जोअणस्स विक्खंभेणं । तस्स बाहा पुरथिमपञ्चत्थिमेणं छज्जोअणसहस्साइं सत्त य पणवण्णे जोअणसए तिन्नि अ एगूणवीसइभाए जोअणस्स आयामेणं, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहओ लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा पञ्चस्थिमिल्लाए जाव पुट्ठा सत्ततीसं जोअणसहस्साइं छच्च चउवत्तरे जोअणसए सोलस य एगूणवीसइभाए जोअणस्स किंचिविसेसूणे आयामेणं।
तस्स घणुं दाहिणेणं अकृतीसंजोअणसहस्साइं सत्तय चत्ताले जोअणसए दस य एगूणवीसइभाए जोअणस्स परिक्खेवेणं, हेमवयस्स णं भंते ! वासस्स केरिसए आयारभावपडोआरे पन्नत्ते ? गो० ! बहुसमरमणिज्जे भूमिभागे प० एवं तइअसमाणुभावो नेअव्वोत्ति।
वृ. 'कहिण'मित्यादि, क्व भदन्त ! जम्बूद्वीपे द्वीपे हैमवतं नाम वर्ष प्रज्ञप्तम् ?, गौतम! महाहिमवतो वर्षधरपर्वतस्य 'दक्खिणेणे'त्यादि, व्यक्तं, अत्रान्तरे जम्बूद्वीपे द्वीपे हैमवतनाम वर्षप्रज्ञप्तमित्यादिसर्वप्राग्वत्, नवरंपल्यङ्कसंस्थानसंस्थितंआयतचतुरस्रत्वात्, तथा द्वेयोजनसहनं एकं च पञ्चोत्तरं योजनशतं पञ्च चैकोनविंशतिभागान् योजनस्य यावद्विष्कम्भेन, क्षुद्रहिमवदिगरिविष्कम्भादस्य द्विगुणविष्कम्भ इत्यर्थः, अथास्य बाहाद्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org