________________
वक्षस्कारः-४
२९५
जाव बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे पासायवडेंसए पन्नते बासढि जोअणाइं अद्धजोअणं च उच्चत्तेणं इक्कतीसं जोअणाई कोसंच विक्खंभेणं अब्भुग्गयमूसिअपहसिए विव विविहमणिरयणभत्तिचित्ते वाउद्धअविजयवेजयंतीपडागच्छत्ताइच्छत्तकलिए तुंगे गगनतलममिलंघमाणसिहरे जालंतररयणपंजरुम्मीलिएव्व मणिरयणथूभिआए विअसिअसयवत्तपुंडरीअतिलयरयणद्धचंदचित्ते नानामणिमयदामालंकिए अंतो बहिं च सहवइरतवणिजरुइलवालुगापत्थडे सुहफासे सस्सिरीअरुवे पासाईए जाव पडिरूवे।
तस्सणंपासायवडेंसगस्स अंतो बहुसमरमणिज्जे भूमिभागे पं० जाव सीहासनंसपरिवारं, से केणटेणं भंते! एवं वुच्चइ चुल्लहिमंतकूडे २?, गो० ! चुल्लहिमवंते नामं देवे महिद्धीए जाव परिवसइ,कहिणंभंते! चुल्लहिमवंतगिरिकुमारस्स देवस्स चुलहिमवंता नामंरायहाणी पं०गो०! चुल्लहिमवंतकूडस्स दक्खिणेणं तिरियमसंखेज्जे दीवसमुद्दे वीईवइत्ता अन्नंजम्बुद्दीवं२ दक्खिणेणं बारस जोअणसहस्साइं ओगाहित्ता इत्थ णं चुल्लहिमवंतस्स गिरिकुमारस्स देवस्स चुल्लहिमवंता नामंरायहाणीपं०, जयणसहस्साइंआयामविक्खंभेणं, एवं विजयरायहाणीसरिसाभाणिअव्वा एवं अवसेसाणवि कूडाणं वत्तव्वया नेअव्वा, आयामविखंभपरिक्खेवपासायदेवयाओ सीहासणपरिवारो अट्ठो अदेवाण य देवीण य रायहाणीओ नेअव्वाओ, चउसु देवा चुल्लहिमवंत १ भरह २ हेमवय ३ वेसमणकूडेसु ४, सेसेसु देवयाओ।
से केणटेणं भंते ! एवं वुच्चइ चुल्लहिमवंते वासहरपव्वए ? २, गो० ! महाहिमवंतवासहरपव्वयं पणिहाय आयामुच्चतुव्वेहविक्खंभपरिक्खेवं पडुच्छ ईसिं खुडतराए वेव हस्सतराए चेव नीअतराए चेव, चुल्लहिमवंते अ इत्थ देवे महिद्धीए जाव पलिओवमट्टिइए परिवसइ,से एएणटेणं गो० ! एवं वुच्चइ-चुल्लहिमवंते वासहरपव्वए २, अदुत्तरंचणंगो०! चुल्लहिमवंतस्स सासए नामधेजे पन्नत्ते जंन कयाइ नासि।
वृ. 'चुल्लहिमवंते ण'मित्यादि, व्यक्तं, नवरं सिद्धयतनकूटं क्षुल्लहिमवदिरिकुमारदेवकूटं भरताधिपदेवकूटंइलादेवीसुरादेवीकूटे तु षट्पञ्चाशददिककुमारी देवीवर्गमध्यगतदेवकूटे, गङ्गादेवीकूटं श्रीदेवीकूटंरोहितांशादेवीकूटं सिन्धुदेवीकूटं हैमवतवर्षेशसुरकूटं वैश्रमणलोकपालकूट
अथ तेषामेवस्थानादिस्वरूपमाह-'कहिण'मित्यादि, क्व भदंत! क्षुल्लहिमवर्षधरपर्वते सिद्धायतनकूटनाम कूटं प्रज्ञप्तं?, 'गौतमे'त्यादिनिर्वचनसूत्रव्यक्तं, नवरंपञ्चयोजनशतान्युच्चत्वेन मूले पञ्चयोजनशतानि विष्कम्भेन मध्ये त्रीणिचयोजनशतानि पञ्चसप्ततानि-पञ्चसप्तत्यधिकानि विष्कम्भेन उपरि अर्द्धतृतयानि योजनशतानि विष्कम्भेन मूले एकं योजनसहस्रं पञ्च एकाशीत्यधिकानियोजनशतानि किञ्चिद्विशेषाधिकानि किंचिदधिकानीत्यर्थः, मध्ये एकंयोजनसहनं एकं षडशीत्यधिकं योजनशतं किंचिद्विशेषोनं किंचिदूनमित्यर्थः, अयं भावः-एकं सहस्रमेकं शतं पञ्चाशीतिर्योजनानि पूर्णानि शेषं च क्रोशत्रिकं धनुषामष्टशतानि त्रयोविंशत्यधिकानि इति किंचित्षडशीतितमं योजनं विवक्षितमिति, तथा उपरि सप्त योजनशतानि एकनवत्यधिकानि किंचिदूनानि परिक्षेपेण, अत्राप्ययंभावः-सप्त शतानि नवतिर्योजनानि पूर्णानि, शेषंक्रोशद्विकं धनुषां सप्त शतानि पंचविंशत्यधिकानीति किंचिद्विशेषोनं एकनवतितमं योजनं विवक्षितं, परिक्षेपेणेति सर्वत्र ग्राह्यं, शेषं स्पष्टं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org