________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३/१२९
अथास्या जिविकामाह - 'रोहिअं' इत्यादि, व्यक्तं, नवरं आयामे योजनंविष्कम्भमानेऽर्द्धत्रयोदशानि योजनानि - सार्द्धद्वादशयोजनानि बाहल्ये क्रोशं, गङ्गाजिहिवकाया अस्या द्विगुणत्वात् । अथ कुण्डस्वरूपमाह - 'रोहिअंसा' इत्यादि, प्रायः प्रकटार्थं, परमायामविष्कम्भयोर्विंश त्यधिकं, गङ्गाप्रपातकुण्डादस्य द्विगुणत्वात्, अथात्र द्वीपमाह - 'तस्स ण' मित्यादि, प्रकटार्थं, 'से केणणं भंते ! एवं वुञ्चइ रोहिअंसादीवे २' इत्याद्यभिलापेन ज्ञेयः सम्प्रत्यस्या येन तोरणेन निर्गमो यस्य च क्षेत्रस्य स्पर्शना यावांश्च नदीपरिवारो यत्र स संक्रमस्तथाऽऽह - 'तस्स ण' मित्यादि, तस्य–रोहितांशाप्रपातकुण्डस्य औत्तराहेण तोरणेन रोहितांशा महानदी प्रव्यूढा - निर्गता सती हैमवतं वर्षं इती २- गच्छन्ती २ चतुर्दशभिः सलिलासहस्रैः आपूर्यमाणा २ शब्दापातिनामानं वृत्तवैताढ्यपर्वतं अर्द्धयोजनेनासम्प्राप्ता सती पश्चिमाभिमुखी आवृत्ता सती हैमवन्तं वर्षं द्विधा विभजन्ती २ अष्टाविंशत्या सलिलासहस्रैः समग्रा-परिपूर्णा जगतीं अधो दारयित्वा पश्चिमायां लवणसमुद्रं प्रविशति, अस्या एव मूलविस्ताराद्याह
'रोहिअंसा ण' मित्यादि, रोहितांशा प्रवहे - मूलेऽर्द्धत्रयोदशानि योजनानि विष्कम्भेन, प्राच्यक्षेत्रनदीतो द्विगुणविस्तारकत्वात्, क्रोशमुद्वेधेन प्रवहव्यासपञ्चाशत्तमभागरूपत्वात्, तदनन्तरं मात्रया २ - क्रमेण २ प्रतियोजनं समुदितयोरुभयोः पार्श्वयोर्धनुर्विंशत्या वृद्धया प्रतिपार्श्व धनुर्दशकवृध्येत्यर्थः परिवर्द्धमाना २ मुखमूले समुद्रप्रवेशे पंचविंशतं योजनशतं विष्कम्भेन, प्रवहव्यासाध्शगुणत्वात्, अर्द्धतृतीयानि योजनानि उद्वेधेन मुखव्यासपञ्चाशत्तमभागरूपत्वात्, शेषं प्राग्वत् । अथ हिमवति कूटान्याह
मू. (१३०) चुल्लहिमवंते णं भंते! वासहरपव्वए कइ कूडा पं० ?, गोय० ! इक्कारस कूडा पं०, तं० - सिद्धाययणकूडे १ चुल्लहिमवन्तकूडे २ भरहकूडे ३ इलादेवीकूडे ४ गंगादेवीकूडे ५ सिरिकूडे ६ रोहिअंसकूडे ७ सिन्धुदेवीकूडे ८ सुरदेवीकूडे ९ हेमवयकूडे १० वेसमणकूडे ११ कहि णं भंते! चुल्लहिमवन्ते वासहरपव्वए सिद्धाययणकूडे नामं कूडे पं० ?, गोअमा ! पुरच्छिमलवणसमुद्दस्स पञ्च्चत्थिमेणं चुल्लहिमवंतकूडस्स पुरत्थिमेणं एत्थ णं सिद्धाययणकूडे नामं कूडे पन्नत्ते, पंच जोअणसयाइं उद्धं उच्चत्तेणं मूले पंच जोअणसयाई विक्खंभेणं मज्झे तिन्नि अ पन्नत्तरे जो अणसए विक्खंभेणं उप्पिं अद्धाइज्जे जोअणसए विक्खंभेणं मूले एगं जोअणसहस्सं पंच य एगासीए जोअणसए किंचिविसेसाहिए परिक्खेवेणं मज्झे एगं जोअणसहस्सं एगं च छलसीअं जोअणसयं किंचिविसेसूणं परिक्खेवेणं उप्पिं सत्तइक्कानउए जोअणसए किंचिविसेसूणे परिक्खेवेणं, मूले विच्छिण्णे मज्झे संखइथअथए उप्पिं तणुए गोपुच्छसंठाणसंठिए सव्वरयणामए अच्छे । सेणं एगाए पउमवरवेइआए एगेण य वनसंडेणं सव्वओ समंता संपरिक्खित्ते सिद्धाययणस्स कूडस्स णं उप्पिं बहुसमरमणिजे भूमिभागे प० जाव तस्स णं बहुमज्झदेसभाए एत्थ णं महं एगे सिद्धाययणे प० पन्नासं जोअणाइं आयामेणं पणवीसं जो अणाइं विक्खंभेणं छत्तीसं जोअणाई उद्धं उच्चत्तेणं जाव जिनपडिमावण्णओ भा०
२९४
कहिणं भंते! चुल्लहिमवंते वासहरपव्वए चुल्लहिमवंतकूडे नामं कूडे पन्नत्ते ?, गो० ! भरहकूडस्स पुरत्थिमेणं सिद्धाययणकूडस्स पच्चत्थिमेणं, एत्थ णं चुल्लहिमवंते वासहरपव्वए चुल्लहिमवंतकूडे नामं कूडे पन्नत्ते, एवं जो चेव सिद्धाययणकूडस्स उच्चत्तविक्खंभपरिक्खेवो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org