________________
३७०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/२०० ___ कहि णं भंते ! पंडगवने पंडुसिलानामं सिला प. गो० मंदरचूलिआए पुरथिमेणं पंडगवनपुरस्थिमपेरंते, एत्थ णं पंडगवने पंडुसिला नामं सिला प० उत्तरदाहिणायया पाईणपडीणविच्छिण्णा अद्धचंदसंठाणसंठिआपंचजोअणसयाइंआयामेणंअद्धाइआइंजोअणसयाई विक्खंभेणं चत्तारि जोअणाइं बाहल्लेणं सव्वकणगामई अच्छा वेइआवनसंडेणं सव्वओ समंता संपरिक्खित्ता वण्णओ, तीसे णं पंडुसिलाए चउद्दिसिं चत्तारि तोसावणपडिरूवगा प० जाव तोरणा वण्णओ, तीसेणं पंडुसिलाए उप्पिं बहुसमरमणिजे भूमिभागे प० जाव देवा आसयंति, तस्सणंबहुमज्झदेसभाए उत्तरदाहिणेणंएत्थणंदुवेसीहासणा प० पञ्च घनुसयाइंआयामविक्खम्भेणं अद्धाइजाइं घनुसयाई बाहल्लेणं सीहासनवण्णओ भा० विजयदूसवज्जोत्ति।
तत्थ णंजे से उत्तरिल्ले सीहासमे तत्थ णं बहूहिं भवणवइवाणमंतरजोइसिअवमाणिएहिं देवेहिं देवीहि अकच्छाइआ तित्थयरा अभिसिंचतिं, तत्थणंजे से दाहिणिल्ले सीहासणे तत्थ णं बहूहिं भवण जाव वेमाणिएहिं देवेहिं देवीहि अवच्छाईआ तित्थयरा अभिसिंचतिं ।
कहिणंभंते! पंडगवने पंडुकंबलासिलानामं सिला प० गो० मंदरचूलिआए दक्खिणेणं पंडगवनदाहिणपेरंते, एत्य णं पंडगवने पंडुकंबलसिलानामं सिला प०, पाईणपडीणायया उत्तरदाहिणविच्छिण्णा एवंतंचेवपमाणंवत्तव्वयायभाणिअव्वाजावतस्सणंबहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे सीहासणे प० तं चेव सीहासणप्पमाणं एत्थ णं बहूहिं भवणवइ जाव भारहगा तित्थयरा अहिसिच्चन्ति । कहिणं भंते! पंडगवने रत्तसिला नाम सिला प०?, गो० ! मंदरचूलिआए पञ्चस्थिमेणं पंडगवणपञ्चत्थिमपेरंते, एत्थ णं पंडगवणे रत्तसिला नामं सिला पन्नत्ता उत्तरदाहिणायया पाईणपडीणविच्छिण्णा जाव तं चेव पमाणं सव्वतवणिजमई अच्छआ उत्तरदाहिणेणं एत्थ णं दुवेसीहासणा पन्नत्ता।
तत्थणंजे से दाहिणिल्ले सीहासणे तत्थ णंबहूहिं भवण० पम्हाइआतित्थयराअहिसिंचंति, तत्थ णंजे से उत्तरिल्ले सीहासणे तत्थ णं बहूहिं भवण जाव वप्पाइआ तित्थयरा अहिसिचंति।
कहि णं भंते ! पंडगवने रत्तकंबलसिला नामं सिला प० गो० मंदरचूलिआए उत्तरेणं पंडवगवनउत्तरचरिमंते एत्य णं पंडगवने रत्तकंबलसिला नामं सिला प०, पाईणपडिणायया उदीणदाहिणविच्छिण्णा सव्वतवणिजमई अच्छा जाव मज्झदेसभाए सीहासणं, तत्थ णं बहूहिं भवणवइ जाव देवेहिं देवीहि अएरावयगा तित्थयरा अहिसिंचंति।
वृ. पण्डकवने भदन्त ! कति अभिषेकाय-जिनजन्मस्रात्राय शिलाः अभिषेकशिलाः प्रज्ञप्ताः गौतम! चतम्रोऽभिषेकशिलाः प्रज्ञप्ताः,तद्यथा-पाण्डुशिला १ पाण्डुकम्बलशिलार रक्तशिला ३ रक्तकम्बलशिला ४ अन्यत्र तु पाण्डुकम्बला १ अतिपाण्डुकम्बला २ रक्तकम्बला ३ अतिरक्तकम्बलेति ४ नामान्तराणीति । सम्प्रति प्रथमायाः स्थानं पृच्छति- 'कहि णमित्यादि, प्रश्नः प्रतीतः, उत्तरसूत्रे मन्दरचूलि-कायाः पूर्वतः पण्डकवनपूर्वपर्यन्तेपाण्डुशिला नाम शिला प्रज्ञप्ता, उत्तरतो दक्षिणतश्चायता पूर्वतोऽपरतश्च विस्तृता अर्द्धचन्द्रसंस्थानसंस्थिता पञ्चयोजनशतान्यायामेन-मुखविभागेन अर्द्धतृतीयानि योजनशतानि विष्कम्भेन-मध्यभागेन, अर्द्धचन्द्राकारक्षेत्रानामेवमेव परमव्या- समम्भवात्, अत एवास्याः परमव्यासः शरत्वेन लम्बो जीवात्वेन परिक्षेपो धनुःपृष्ठत्वेन तत्करणरीत्या आनेतव्या, तथा चत्वारि योजनानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org