________________
२५८
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३ / ११७
ससिसूरचक्क लक्खण अणुसमवयणोववत्ती या ।।
वृ. तथा वैडूर्यमणिमयानि कपाटानि येषां ते तथा, मयटप्रत्ययस्य वृत्या उक्तार्थता, कनकमयाः - सौवर्णा विविधरत्नप्रतिपूर्णा शशिसूरचक्राकाराणि लक्षणानि - चिह्नानि येषां ते तथा, प्रथमाबहुवचनलोपः प्राकृतत्वात्, अनुरूपा समा-अविषमा वदनोपपत्ति-द्वारघटना येषां ते तथा । मू. (११८) पलि ओवमट्टिईआ निहिसरिणामा य तत्थ खलु देवा । जेसिं ते आवासा अक्कज्जा आहिवच्चा य ।।
वृ. पल्योपमस्थितिका निधिसधग्नामानः खलु, तत्र च निधिषु ते देवा येषां देवाना त एव निधयः आवासाः- आश्रयाः, किंभूताः - अक्रेया- अक्रयणीयाः, किमर्थमित्याह - आधिपत्यायआधिपत्यनिमित्तं, कोऽर्थः ? - तेषामाधिपत्यार्थी कश्चित्क्रयेण --मूल्यदानादिरूपेण तान् न लभते इति, किन्तु पूर्वसुचरितमहिम्नैवेत्यर्थः ।
मू. (११९) एए नव निहिरयणा पभूयधणरयणसंचयसमिद्धा । जे वसमुपगच्छंति भरहाविवचक्क वट्टीणं ॥
वृ. एते नव निधयः प्रभूतधनरत्नसंचयसमृद्धाः ये भरताधिपानां षटखण्डभरतक्षेत्राधिपानां चक्रवर्त्तिनां वशमुपगच्छन्ति वश्यतांयान्ति, एतेन वासुदेवानां चक्रवर्त्तित्वेऽप्येतद्विशेषणव्युदासः, निधिप्रकरणेचात्र स्थानाङ्गप्रवचनसारोद्धारादिवृत्तिगतानि बहूनि पाठान्तराणि ग्रन्थविस्तरभयादुपेक्ष्यैतत्सूत्रादर्शध्ष्ट एव पाठो व्याख्यातः । अथ सिद्धनिधानो भरतो यच्चक्रे तदाह
मू. (१२०) तए णं से भरहे राया अट्टमभतंसि परिणममाणंसि पोसहसालाओ पडिनिक्खमइ, एवं मज्जणघरपवेसो जाव सेणिपसेणिसद्दावणया जाव निहिरयणाणं अट्ठाहिअं महामहिणं करेइ, तए णं से भरहे राया निहिरयणाणं अट्ठाहिआए महामहिमाए निव्वत्ताए समाणीए सुसेणं सेनावइरयणं सद्दावेइ २ त्ता एवं वयासी- गच्छण्णं भो देवाणुप्पिआ ! गंगामहानईए पुरत्थिमिल्लं निक्खुडं दुच्छंपि सगंगासागर गिरिमेरागं समविसमणिक्खुडाणि अ ओअवेहि २ त्ता एअमाणत्तिअं पच्चप्पिणाहित्ति । तए णं से सुसेणे तं चैव पुव्ववण्णिअं भाणिअव्वं जाव ओअवित्ता तमाणत्तिअं पञ्चप्पिणइ पडिविसज्जेइ जाव भोगभोगाई भुंजमाणे विहरइ ।
तए णं से दिव्वे चक्करयणे अन्नया कयाइ आउहघरसालाओ पडिणिक्खमइ २ ता अंतलिक्खपडिवण्णे जक्खसहस्ससंपरिवुडे दिव्वतुडिअ जाव आपूरेंते चेव विजयक्खंधावारणिवेसं मज्झंमज्झेणं णिग्गच्छइ दाहिणपञ्चत्थिमं दिसिं विणीअं रायहाणिं अभिमुहे पयाए आवि होत्था । तए णं से भरहे राया जाव पासइ २ त्ता हठ्ठट्ठ जाव कोडुंबिअपुरिसे सद्दावेइ २ त्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिआ ! आभिसेक्कं जाव पच्चप्पिणंति ।
वृ. 'तए ण' मित्यादि व्यक्तं, अथ षट्खण्डदत्तदृष्टिर्भरतो यथोत्सहते तथाऽऽह - 'तए 'मित्यादि, इदमपि प्रायो व्यक्तं, नवरं गङ्गाया महानद्याः पौरस्त्यं निष्कुटमित्युक्ते उदीचीनमपि स्यादिति द्वितीयमित्युक्तं, अवशिष्टे न अस्यैव प्राप्तावसरत्वात्, गङ्गायाः पश्चिमतो वहन्त्याः सागराभ्यां प्राच्यापाच्याभ्यां गिरिणा - वैतढ्येनोत्तरवर्त्तिना कृता या मर्यादा - क्षेत्रविभागस्तया सह वर्त्तते यत्तत्तथा, अथ सुषेणो यच्चक्रे तदाह - ततः - स्वाम्याज्ञप्तयनन्तरं सुषेणस्तं निष्कुटं साधयतीत्यादि, तदेव पूर्ववर्णितं - दाक्षिणात्यसिन्धुनिष्कुटवर्णितं भणितव्यम्, -यावन्निष्कुटं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org