________________
वक्षः.
२५९
साधयित्वा तामाज्ञप्तिकां प्रत्यर्पयति, प्रतिविसृष्टो यावद् भोगभोगान् भुआनो विहरति । ___अथ साधिताखण्डषटखण्डे भरते सति यच्चक्रमुपचक्रमे तदाह- ‘तए ण' मित्यादि, ततो-गङ्गादक्षिणनिष्कुटविजयानन्तरं तद् दिव्यं चक्ररत्नं अन्यदा कदाचिदायुधगृहात् प्रतिनिष्क्रामति, विशएषणैकदेशा अत्राशेषविशेषणस्मारणार्थं तेनान्तरिक्षप्रतिपनं यक्षसहस्रसंपरिवृत्तं दिव्यत्रुटितसन्निनादेनाऽऽपूरयदिवाम्बरतलं विजयस्कन्धावारनिवेशंमध्यंमध्येन-विजयस्कन्धावारस्य मध्यभागेन निर्गच्छति, दक्षिणपश्चिमां दिशिं-नैऋती विदिशं प्रति विनीतां राजधानी लक्षीकृत्याभिमुखं प्रयातंचाप्यभवत्, अयंभावः-खण्डप्रपातगुहासनस्कन्धावारनिवेशाविनीतां जिगमिषोर्नैऋत्यभिमुखगमनलाघवायेति भावः, अथाभिविनीतंप्रस्थितेचक्रे भरतः किं चक्रेइत्याह
__'तए णमित्यादि, ततः-चक्रप्रस्थानादनन्तरं स भरतो राजा तद्दिव्यं चक्ररत्नमित्यादि यावत्पश्यति दृष्ट्वा च हष्टतुष्टादिविशेषणः कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वाचैवमवादीत्क्षिप्रमेव भो देवानुप्रिया! आभिषेक्यं यावत्करणात् हस्तिरलं प्रतिकल्पयत सेना सन्नाहयत तेच सर्वं कुर्वन्ति आज्ञांच प्रत्यर्पयन्ति ।।अथोक्तमेवार्थं दिग्विजयकालाद्यधिकार्थविवक्षया विस्तरवाचनया चाह
मू. (१२१) तएणं से भरहे राया अजिअरजोनिजिअसत्तू उप्पन्नसमत्तरयणे चक्करयणप्पहाणे नवनिहिवई समिद्धकोसे वत्तीसरायवरसहस्साणुआयमग्गेसट्ठीएवरिससहस्सेहिं केवलकप्पं भरहं वासंओयवेइ ओअवेत्ता कोडुंबियपुरिसेसद्दावेइ २ ताएवं वयासी-खिप्पामेव भोदेवाणुप्पिआ! आभिसेक्कंहत्थिरयणं हयगयरह तहेव अंजणगिरिकूडसन्निभंगयवइंनरवईदुवढे।
तए णं तस्स भरहस् रन्नो आभिसेकं हत्थिरयणं दुरूढस्स समाणस्स इमे अट्ठमंगलगा पुरओ अहाणुपुब्बीए संपट्ठिआ, तंजहा-सोस्थिअसिरिवच्छजाव दप्पणे, तयनंतरंचणंपुण्णकलसभिंगार दिव्वा य छत्तपडागा जाव संपडिआ, तयनंतरं च वेरुलिअमिसंतविमलदंडं जाव अहाणुपुब्बीए संपट्ठि।
तयनंतरं च णं सत्त एगिदिअरयणा पुरओ अहानुपुब्बीए संपत्थिआ, तं०-चक्कस्यणे १ छत्तरयणे २ चम्मरयणे ३ दंडरयणे ४ असिरयणे ५ मणिरयणे ६ कागणिरयणे, तयनंतरंच णं नव महानिहिओ पुरओ अहाणुपुव्वीए संपडिआ, तंजहा-णेसप्पे पंडुयएजावसंखे, तयनंतरंच णं सोलस देवसहस्सा पुरओ अहाणुपुव्वीए संपट्ठिआ, तयनंतरं च णं बत्तीसं रायवरसहस्सा अहाणुपुव्वीए संपडिआ।
तयनंतरं च णं सेनावइरयणे पुरो अहाणुपुव्वीए संपट्ठिए, एवं गाहावइरयणे वद्धइरयणे पुरोहिअरयणे, तयनंतरचणं इत्थिरयणेपुरओअहाणुपुबीए० तयनंतरंचणंबत्तीसंउडुकल्लाणिआ सहस्सा पुरओअहानुपुब्बीए० तयनंतरंच णंबत्तीसंजणवयकल्लाणिआसहस्सापुरओअहानुपुब्बीए तयनंतरं च णं बत्तीसं बत्तीसइबद्धा नाडगसहस्सा पुरओ अहाणुपुब्वीए)।
तयनंतरं च णं तिन्नि सट्ठा सूअसया पुरओ अहाणुपुवीए० तयनंतरं च णं मट्ठारस सेणिप्पसेणीओ पुरओ० तयनंतरं च णं चउरासीइं आससयसहस्सा पुरओ० तयनंतरं च णं चउरासीइं हत्थिसयसहस्सा पुरओ अहाणुपुव्वीए० तयनंतरं च णं छन्नउई मणुस्सकोडीओ पुरओ अहाणुपुव्वीए संपट्ठिआ, तयनंतरं च णं बहवे राईसरतलवर जाव सत्थवाहप्पमिईओ
__www.jainelibrary.org
Jain Education International
For Private & Personal Use Only