________________
२६०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१२१
पुरओअहाणुपुव्वीइ संपहिआ तयनंतरचणं बहवे असिग्गाहा लट्ठिग्गाहा कुंतग्गाहा चावग्गाहा चामरगाहा पासग्गाहा फलगग्गाहा परसुग्गाहा पोत्थयग्गाहावीणग्गाहा कूअग्गाहा हडप्फग्गाहा दीविअगाहा सएहिं सएहिं रूवेहिं ।
एवं वेमेहिं चिंधेहिं निओएहिं सएहिं २ वत्थेहिं पुरओअहाणुपुब्बीए संपत्थिआ, तयनंतरं च णं बहवे दंडिणो मुंडिणो सिहंडिणो जडिणो पिच्छिणो हासकारगा खेड्डकारगा दवकारगा चाडुकारगा कंदप्पिआ कुकुइआ मोहरिआ गायंता य दीवंता य (वायंता) नचंता य हसंता य रमंता य कीलंता य सासेंता य सावेंता य जावेंता य रावेंताय सोमेंताय सोमावेंता य आलोअंता य जयजयसदं च पउंजमाणा पुरओ अहाणुपुब्बी संपट्ठिआ, एवं उववाइअगमेणं जाव तस्स रन्नो पुरओ महआसा आसधरा उभो पासिंणागाणागधरा पिट्ठओरहा रहसंगेल्ली अहाणुपुब्बीए संपडिआइति।
तए णं से भरहाहिवे नरिंदे हारोत्थए सुकयरइवच्छे जात अगरवइलण्णिभाए इद्धीए पहिअकित्ती चक्करयणदेसिअमग्गेअनेगरायवरसहस्साणुआयमग्गेजाव समुद्दरवमूअंपिव करेमाणे २ सठिवद्धीए सव्वज्जुईए जाव निग्घोसणाइयरवेणं गामागरणगरखडकब्बडमडंब जाव जोअणंतरिआहिं वसहीहिं वसमाणे २ जेणेव विणीआ रायहाणी तेणेव उवागच्छइ उवागच्छित्ता विणीआए रायहाणीए अदूरसामंते दुवालसजोअणायामं नव जोयणाविच्छिण्णं जाव खंधावारणिवेसं करेइ २ ता वद्धहरयणं सद्दावेइ २ ताजा पोसहसालं अनुपविसइ २ त्ता विणीआए रायहाणीए अद्धुमभत्तं पगिण्हइ २ ता जाव अट्ठमभत्तं पडिजागरमाणे २ विहरइ ।
तए णं से भरहे राया अट्ठमभत्तंसि परिणममाणंसि पोसहसालाओ पडिनिक्खमइ २ त्ता कोडुबिअपुरिसे सदावेइ २ ता तहेव जाव अंजणगिरिकूडसण्णिमं गयवई नरवई दूवढे तंचेव सव्वं जहा हेट्ठा मवरिं नव महानिहिओ चत्तारि सेणाओ न पविसंति सेसो सो चेव गमो जाव निग्घोसणाइएणं विणीआए रायहाणीए मज्झमझेणं जेणेव सए गिहे जेणेव भवणवरवडिंसगपडिदुवारे तेणेव पहारेत्थ गमणाए, तएणं तस्स भरहस्सरण्णो विणीअंरायहाणिं मझंमज्झेणं अणुपविसमाणस्सअप्पेगइआदेवा विणीअंरायहाणिं सब्भंतरबाहिरिअंआसिअसम्भजिओवलितं करेंति अप्पेगइआ लाउल्लोइअमहिअंकरति।
एवं सेसेसुविपएसु, अप्पेगइआ नानाविहरागवसणुस्सियधयपडागामंडितभूमिअंअप्पे० लाउल्लोइअमहिअं करेंति, अप्पे० जाव गंधवट्टिभूअं करेंति, अप्पे० हिरण्णवासं वासिंति सुवण्णरयणवइरआभरणवासं वासेंति, तए णं तस्स भरहस्स विणीअंरायहाणिं मझमज्झेणं अणुपविसमाणस्स सिंघाडग जाव महापहेसुबहवे अत्यत्थिआ कामस्थिआ भोगस्थिआलाभत्थिआ इद्धिसिआ किब्बिसिआ कारोडिआ कारवाहिआ संखिया चक्किआ नंगलिआ मुहमंग-लिआ पूसमाणयावद्धमाणया लंखमंखमाइआताहिं ओरालाहिं इटाहिं कंताहिं पिआहिं मणुनाहिंमणामाहिं सिवाहिंधण्णाहिं मंगल्लाहिं सस्सिरीआहिं हिअयगमणिजाहिंहिअयपल्हायणिजाहिं वग्गूहिं अनुवरयं अमिनंदंता य अमिथुर्णता य एवं वयासी
___ जय जय नंदा ! जय जय भद्दा ! भदं ते अजिअंजिणाहि जिअं पालयाहि जिअमज्झे वसाहि इंदो विव देवाणं चंदो विव ताराणं चमरो विव असुराणं धरणे विव नागाणं बहूइंपुव्वस
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org