________________
वक्षस्कारः - ३
२६१
यसहस्सा बहूईओ पुव्वकोडीओ बहूईओ पुव्वकोडाकोडीओ विनीआए रायहाणीए चुल्लहिमवंतगिरिसागरमेरागस्स य केवलकप्पस्स भरहस्स वासस्स गामागरनगरखेडकब्बड - मडंबदोणमुहपट्टणासमसण्णिवेसेसु सम्मं पयापालणोवज्जि अलद्धजसे महया जाव आहेवच्चं पोरेवच्चं जाव विहराहित्तिकट्टु जयजयसद्दं पउंजंति । तए णं से भरहे राया नयनमालासहस्सेहिं पिच्छिजमाणे २ वयणमालासहस्सेहिं अभिथुव्वमाणे २ हिअयमालासहस्सेहिं उन्नंदिज्ज्रमाणे २ मनोहरमालासहस्सेहिं विच्छिष्पमाणे २ कंतिरूवसोहग्गगुणेहिं पिच्छिज्जमाणे २ अंगुलिमालासहस्सेहिं दाइजमाणे २ दाहिणहत्थेणं बहूणं नरनारी- सहस्साणं अंजलिमालासहस्साइं पडिच्छेमाणे २ भवणपंतीसहस्साइं समइच्छमाणे २ तंतीतल- तुडिअगीअवाइअरवेणं मधुरेणं मणहरेणं मंजुमंजुणा घोसेणं अपडिबुज्झमाणे २ जेणेव सए गिहे जेणेव सए भवणवरवडिंसयदुवारे तेणेव उवागच्छइ २त्ता
-
- अभिसेक्कं हत्थिरयणं ठवेइ २ त्ता अभिसेक्काओ हत्थिरयणाओ पञ्च्चोरुहइ २ त्ता सोलस देवसहस्से सकारेइ सम्माणेइ २ त्ता बत्तीसं रायसहस्से सक्कारेइ सम्माणेइरता सेनावइरयणं सक्कारेइ सम्माणेइ२त्ता एवं गाहावइरयणं वद्धइरयणं पुरोहियरयणं सक्कारेइ सम्माणेइ २ ता तिन्नि सट्टे सूअसए सक्कारेइ सम्माणेइ२ त्ता अट्ठारस सेणिप्पसेणीओ सक्कारेइ सम्माणेइ २ त्ता अन्नेवि बहवे राईसर जाव सत्थवाहप्पमिईओ सक्कारेइ सम्माणेइ २ त्ता पडिविसज्जेइ ।
इत्थीरयणं बत्तीसा उडुकल्लाणिआसहस्सेहिं बत्तीसाए जनवयकल्लाणिआहस्सेहिं बत्तीसाए बत्तीसइबद्धे नाडयसहस्सेहिं सद्धिं संपरिवुडे भवणवरवडिंसगं अईइ जहा कुबेरो व्व देवराया कैलाससिहरिसिंगभूअंति, तए णं से भरहे राया मित्तनाइनिअगसयमसंबंधिपरिअणं पवेक्खइ २ त्ता जेणेव मज्जणघरे तेणेव उवागच्छइ २ त्ता जाव मज्जणघराओ पडिनिक्खमइ २ त्ता जेणेव भोअणमंडवे तेणेव उवागच्छइ २ त्ता भोअणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेइ २ त्ता उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसइबद्धेहिं नाडएहिं उवलालिज्जमाणे २ उवणञ्चिज्जमाणे २ उवगिज्जमाणे २ महया जाव भुंजमाणे विहरइ ।
वृ 'तएण 'मित्यादि, ततः स भरतो राजा अर्जितराज्यो - लब्धराज्यो निर्जितशत्रुरुत्पन्नसमस्तरत्नस्तत्रापि चक्ररत्नप्रधानो नवनिधिपति समृद्धकोशः - सम्पन्नभाण्डागारः द्वात्रिंशद्राजवरसहम्ररनुयातमार्गः षष्ट्या वर्षसहस्रैः केवलकल्पं परिपूर्णं भरतवर्षं साधयित्वा कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा चैवमवादीत् क्षिप्रमेव भो देवानुप्रिया ! आभिषेक्यं 'हत्थि 'त्ति हस्तिवर्णकस्मारणं 'हयगयरह' त्ति सेनासन्नाहनस्मारणं तथैव नरपतिरारूढवान् ।
अथ प्रस्थिते नरपती के पुरतः के पृष्ठतः के पार्श्वतश्च प्रस्थितवन्त इत्याह- 'तएण 'मित्यादि, ततस्तस्य भरतस्य राज्ञः आभिषेक्यं हस्तिरत्नमारूढस्य सतः इमान्यष्टाष्टमङ्गलकानि पुरतो यथा नुपूर्व्या-यथाक्रमं संप्रस्थितानि - चलितानि, तद्यथा - स्वस्तिकश्रीवत्सयावत्पदात् पूर्वोक्तमङ्गल कानि ग्राह्यानि, यद्यप्येकाधिकारप्रतिबद्धत्वेनाखण्डस्याधिकारसूत्रस्य लिखनं युक्तिमत्तथापि सूत्रभूयिष्ठत्वेन वृत्तिर्दूरगता वाचयितॄणां सम्मोहाय स्यादिति प्रत्येकालापकं वृत्तिर्लिख्यते इति, 'तयनंतरं च ण'मित्यादि तदनन्तरं च पूर्णजलभृतं 'कलशभृङ्गारं ' कलशः प्रतीतः भृङ्गारःकनकालुका ततः समाहारदेकवद्भावः, इदं च जलपूर्णत्वेन मूर्त्तिमद् ज्ञेयं, तेनालेख्यरूपाष्टमङ्गलान्तर्गतकलशादयं कलशोभिन्नः, दिव्येव दिव्या - प्रधाना चः समुच्चये स च व्यवहितसम्बन्धः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org