________________
वक्षस्कारः-५
४०५
२-४-६ सहस्राणि शुकेंद्रस्य १-२-४ सहस्राणि सहसरेंद्रस्य ५०० शतानि १० शतानि २० शतानि आनतप्राणतेंद्रस्य २ शते साढे ५ शतानि १० शतानि आरणाच्युतेंद्रस्य १ शतं २ शते साढे ५०० शतानि ।
इमाश्च तत्तदिंद्रवर्णके 'तिण्हं परिसाण'मित्याद्यालापके यथासंङ्ख्यं भाव्याः, शक्रेशानयोर्देवीपर्षत्रयं जीवाभिगमादिषूक्तमपि श्रीमलयगिरिपादैः स्वावश्यकवृत्तौ जंबूद्वीपप्रज्ञप्तिमध्यगतोऽयमितिलिख्यमानजिनजमाभिषेकमहग्रंथेनोक्तमितिमया तदनुयायित्वेन नालेखि, आत्मरक्षाः-अङ्गरक्षका देवाः सर्वेषामिंद्राणां स्वस्वसामानिकेभ्यश्चतुर्गुणाः, एते चेत्थं वर्णके अभिलाप्याः 'चउण्हंचउरासीणंआयरक्खदेवसाहस्सीणंछउण्हंअसीईणंआयरक्खदेवसाहस्सीणं चउण्हं बावत्तरीणं आयरक्खदेवसाहस्सीणं आहेवच्चं इत्यादि, तथा यानविमानानि सर्वेषां योजनशतसहसविस्तीर्णानि उच्चत्वेन स्वविमानप्रमाणानि-इंद्रस्य स्वस्वविमानसौधर्मावतंसकादि तस्येव प्रमाणं पञ्चशतयोजनादिकं येषां तानि तथा, अस्यायमर्थः___आद्यकल्पद्विकविमानानामुच्चत्वेपञ्चयोजनशतानि द्वितीयेद्विकेषट्योजनशतानितथा तृतीयेद्विकेसप्ततथाचतुर्थे द्विकेऽष्टौततोऽग्रेतनेकल्पचतुष्केविमानानामुच्चत्वंनवयोजनशतानि, तथा सर्वेषामहेंद्रध्वजाः योजनसाहनिकाः-सहस्रैर्योजनविस्तीर्णा शक्रवर्जा मंदरे समवसरति यावत्पर्युपासते यावत्पदसंग्रहः प्राग्वत् । अथ भवनवासिनः
मू. (२३३) तेणंकालेणं तेणं समएणं चमरे असुरिदे असुरराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसिछउसट्ठीए सामानिअसाहस्सीहिंतायत्तीसाए तायत्तीसेहिं चउहि लोगपालेहिं पञ्चहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अनिएहिं सत्तहिं अनियाहिवर्हि चउहिं चउसट्ठीहिं आयरक्खसाहस्सीहिं अन्नेहि अजहा सक्के नवरं इमंनाणत्तंदुभो पायत्ताणीआहिवई ओघस्सरा घंटा विमाणपन्नासंजोअणसहस्साई महिंदज्झओ पंचजोअणसयाई विमाणकारी आमिओगिओ देवो अवसिढतंचेव जाव मंदरे समोसरइ पज्जुवासईति
तेणंकालेणंतेणंसमएणंबली असुरिदेअसुररायाएवमेव नवरंसट्ठी सामाणीअसाहस्सीओ घउगुणा आयरक्खा महादुमो पायत्तीमीआहिवई महाओहस्सरा घंटा सेसं तं चैव परिसाओ जहा जीवाभिगमे इति।
तेणं कालेणं तेणं समएणं धरणे तहेव नाणतंछ सामानिअसाहस्सीओ छ अग्गमहिओ चउग्गुणा आयरक्खा मेघस्सरा घंटा भद्दसेणोपायत्ताणीयाहिवई विमाणं पणवीसंजोअणसहस्सा महिंदज्झओ अद्धाइजाइंजोअणसयाई एवमसुरिंदवजिआणंभवणवासिइंदाणं, नवरं असुराणं
ओघस्सरा घंटा नागाणं मेघस्सरा सुवण्णाणं हंसस्सरा विणं कोंचस्सरा अग्गीणं मंजुस्सरा दिसाणं मंजुघोसा उदहीणं सुस्सरा दीवाणं महुरस्सरा वाऊणं नंदिस्सरा थणिआणं नंदिघोसा।
वृ. 'तेणं कालेणं तेणं समएण'मित्यादि प्राग्वत्, चमरोऽसुरेंद्रोऽसुरराजा चमरचञ्चायां राजधांयांसभायां सुधर्मायां चमरे सिंहासने चतुःषष्ट्या सामानिकसहःत्रयस्त्रिंशता त्रायस्त्रिंशः चतुर्भिः लोकपालैः पञ्चभिरग्रमहिषीभिः सपरिवाराभि तिसृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतभिचतसृभिः चतुःषष्टिभिरात्मरक्षकसहनैः अंयैश्चेत्यालापकांशेनसम्पूर्णआलापकस्त्वयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org