________________
४०४
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ५ / २३१
मू. (२३१) चउरासीइ असीइ बावत्तरि सत्तरी अ सट्ठी अ । पन्ना चत्तालीसा तीसा वीसा दस सहस्सा ।
वृ. तेन 'चउरासीए सामानिअसाहस्सीण' मित्येतद्विशेषणस्थाने प्रतींद्रालापकं असीइए सामानि असाहस्सीणमित्यादि अभिलापो ग्राह्यः ।
मू. (२३२) (एए सामानि आणं,) बत्तीसदावीसा बारसठ्ठ चउरो सयसहस्सा । पन्ना चत्तालीसा छच्च सहस्सारे ॥
मू. (२३३) आणायपाणयकप्पे चत्तारि सयाऽऽरणचुए तिन्नि। एए विभाणाणं, इमे जाणविमाणकारी देवा, तंजहा
वृ. तथा सौधर्मेन्द्रकल्पे द्वात्रिंशल्लक्षाणि ईशाने अष्टाविंशतिर्लक्षाणि एवं सनत्कुमारे द्वादश माहेंद्रे अष्ट ब्रह्मलोके चत्वारि तथा लांतके पञ्चाशत्सहस्राणि एवं शुक्रे चत्वारिंशत्सहस्राणि चः समुच्चये सहस्रारे षट्सहस्राणि आनतप्राणतकल्पयोर्द्वयोः समुदितयोश्चत्वारि शतानि आरणाच्युतयोस्त्रणि शतानि एते विमानानां संख्याप्रकाराः, यानविमानविकुर्वकाञ्श्च देवा इमे वक्ष्यमाणाः शक्रादिक्रमेण तद्यथा
मू. (२३४) पालय १ पुष्फे य २ सोमनसे ३ सिरिवच्छे अ ४ नंदिआवत्ते ५ । कामगमे ६ पीइगमे ७ मनोरमे ८ विमल ९ सव्वओभद्दे १० ॥
वृ. पालकः १ पुष्पकः २ सौमनसः ३ श्रीवत्सः ४ चः समुच्चये नंदावर्त्तः ५ कामगमः ६ प्रीतिगमः ७ मनोरमः ८ विमलः ९ सर्वतोभद्र १० इति, अथ दशसु कल्पेंद्रेषु केनचित्प्रकारेण पञ्चानां २ साम्यमाह
मू. (२३५) सोहम्मगाणं सणंकुमारगाणं बंभलोअगाणं महासुक्कयाणं पाणयगाणं इंदाणं सुघोसा घंटा हरिणेगमेसी पायत्ताणीआहिवई उत्तरिल्ला निज्जाणभूमी दाहिणपुरत्थिमिल्ले रइकरगपव्वए, ईसाणगाणं माहिंदलंतगसहस्सार अच्चुअगाण य इंदाण महाघोसा घंटा लहुपरक्कमो पायत्ताणीआहिवई दक्खिणिल्ले निजाणमग्गे उत्तरपुरत्थिमिल्ले रइकरगपव्वए ।
परिसा णं जहा जीवाभिगमे आयरक्खा साणाणि अचउग्गुणा सव्वेसिं जाणविमाणा सव्वेसिं जोअपसयसहस्सविच्छिण्मा उच्चत्तेणं सविमाणप्पमाणा महिंदज्झया सव्वेसिं जोअणसाहस्सिआ, सक्कवज्जा मंदरे समोअरंति जाव पजुवासंतित्ति ।
घृ. सौधर्मकानां - सौधर्मदेवलोकोत्पन्नानां एवमग्रेऽपि ज्ञेयं, तथा सनत्कुमारकाणां ब्रह्मलोककानां महाशुक्रकानां प्राणतकानामिंद्राणां बहुवचनं सर्वकावर्त्तीद्रापेक्षया, सुघोषा घंटा हरिनेगमेषी पदातयनीकाधिपति इति औत्तराहा निर्याणभूमि दक्षिणपौरस्त्यो रतिकरपर्वतः, तथा ईशानकानां माहेंद्रलांतकसहस्रराच्युतकानां च इंद्राणां महाघोषा घंटा लघुपराक्रमः पदात्यनीकाधिपति यस्य यावद्देवदेवीप्रमाणा भवति तस्य तावप्रमाणा यथा जीवाभिगमे तथा ज्ञेयाः ।
ताश्चैवं शक्रस्याभ्यंतरिकायां पर्षदि १२ सहस्राणि देवानां मध्यमायां १४ सहस्राणि बाह्यायां १६ सहस्राणि ईशानेंद्रस्याद्यायां १० सहस्राणि द्वितीयायां १२ सहस्राणि तृतीयायां १४ सहस्राणि, सनत्कुमारेंद्रस्याद्यायां ८ सहस्राणि द्वितीयस्यां १० सहस्राणि तृतीयायां १२ सहस्राणि एवं महेंद्रस्य क्रमेण ६ सहस्राणि ८ सहस्राणि १० सहस्राणि ब्रह्मेद्रस्य ४ - ६-८ सहस्राणि लांतकेंद्रस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org