________________
३०६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१३८ आयामविष्कम्भविहीना सैव तिगिछिद्रहस्य वक्तव्यता, एतदेव व्यक्त्या आचष्टे
"तंचेव'इत्यादि, तदेव-महापद्मद्रहगतमेष पद्मानां-धृतिदेवीकमलानांप्रमाणं-एककोटिविंशतिलक्षपञ्चाशत्सहस्रैकशतविंशतिरूपं, अन्यथाऽत्र पद्मानामायामविष्कम्भरूपप्रमाणस्य महापद्मद्रहगतपद्येभ्यो द्विगुणत्वेन विरोधापाततात्, द्रहस्य च प्रमाणमुद्वेधरूपं बोध्यं, आयामविष्कम्भयोः पृथगुक्तत्वादितिष अर्थ तिगिछिद्रहस्य वाच्यः, स चैवं ‘से केणटेण भंते ! एवं वुच्चइ-तिगिछिद्दहे २' इत्यादि प्राक्सूत्रानुसारेण वाच्यं यावत् तिगिंछिद्रहवर्णाभानि उत्पलादीनि धृतिश्चात्राधिपत्यंपरिपालयति सेतेणटेणं० प्राग्वत्॥अथास्माद्या दक्षिणेन नदीप्रवहति तामाह
मू. (१३९) तस्स णं तिगिछिदहस्स दक्खिणिल्लेणं तोरणेणं हरिमहानई पवूढा समाणी सत्तजोअणसहस्साइंचत्तारि अएकवीसेजोअमसएएगंच एगूणवीसइभागंजोअणस्स दाहिणाभमुही पव्वएणं गंता महया घडमुहपवित्तिएणंजाव साइरेगचउजोअणसइएणं पवाएणं पवडइ
एवंजा चेव हरिकंताए वत्तव्वया सा चेव हरीएविनेअव्वा, जिभिआए कुंडस्स दीवस्स भवणस्सतंचेवपमाणं अट्ठोऽविभाणिअब्बोजाव अहेजगइंदालइत्ता छप्पन्नाए सलिलासहस्सेहिं समग्गापुरत्थिमंलवणसमुदंसमप्पेइ, तं वेव पवहे अमुहमूले अपमाणंउब्वेहोअजोहरिकन्ताए जाव वनसंडसंपरिक्खित्ता।
तस्स णं तिगिंछिद्दहस्स उत्तरिल्लेणं तोरणेणं सीओआ महानई पवूढा समाणी सत्त जोअणसहस्साइंचत्तारिअ एगवीसेजोअणसएएगंच एगूणवीसइभागंजोअणस्स उत्तरामिमुही पव्वएणं गंता महया घडमुहपवित्तिएणं जाव साइरेगचउजोअणसइएणं पवाएणं पवडइ।
सीओआणं महानईजओ पवडइएत्थणं महंएगा जिभिआपन्नत्ता चत्तारि जोअणाई आयामेणं पन्नासं जोअणाइं विक्खम्भेणं जोअणं बाहल्लेणं मगरमुहविउट्ठसंठाणसंठिआ सव्ववइरामईअच्छा, सीओआणं महानई जहिं पवडइएत्थ णं महंएगे सीओअप्पवायकुंडे नामंकुंडे पन्नतेचत्तारि असीएजोअणसएआयामविखंभेणंपन्नरसअट्ठारे जोअणसए किंचि-विसेसूणे परिक्खेवणं अच्छे एवं कुंडवत्तव्वया नेअव्वा जाव तोरणा।
तस्सणं सीओअप्पवायकुंडस्स बहुमज्झदेसभाए एत्थणं महंएगे सीओअदीवे नामंदीवे पन्नत्ते चउसद्धिं जोअणाई आयामविक्खम्भेणं दोन्नि बिउत्तरे जोअणसए परिक्खेवणं दो कोसे ऊसिए जलंताओ सव्ववइरामए अच्छे सेसं तमेव वेइयावणसंडभूमिभागभवणसयणिज्जअट्ठो भाणिअब्बो, तस्सणंसीओअप्पवायकुंडस्स उत्तरिल्लेणं तोरणेणं सीओआ महानई पवूढी समाणी देवकुरुएजेमाणा २ चित्तविचित्तकूडेपव्वएनिसढदेवकुरुसूरसुलसवित्रुप्पभदहेअदुहाविभयमाणी २ चउरासीए सलिलासहस्सेहिं आपूरेमाणी २ भद्दसालवणं एजेमाणी २ मंदरं पव्वयं दोहिं जोअणेहिं असंपत्ता पञ्चत्थिमामिमुही आवत्ता समाणी अहे विजुप्पभं वक्खारपव्वयं दारइत्ता मंदरस्स पव्वयस्स पञ्चत्थिमेणंअवरविदेहं वासंदुहा विभयमाणी २ एगमेगाओ चक्कवट्टिविजयाओ अट्ठावीसाए २ सलिलासहस्सेहिं आपूरेमाणी २
___ -पञ्चहिं सलिलासयसहस्सेहिंदुतीसाए असलिलासहस्सेहिं समग्गा अहे जयंतस्सदारस्स जगइंदालइत्ता पञ्चत्थिमेणं लवणसमुदंसमप्पेति, सीओआणं महानई पवहे पन्नासंजोअणाई विक्खम्भेणंजोअणंउव्वेहेणं, तयनंतरंचणंमायाए २ परिवद्धमाणी २ मुहमूले पञ्चजोअणसयाई विक्खम्भेणं दस जोअणाई उव्वेहेणं उभओपासिं दोहिं पउमवरवेइआहिं दोहि अ वनसंडेहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org