________________
वक्षस्कारः - ४
३०५
पञ्च्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे दीवे निसहे नामं वासहरपव्वए पन्नत्ते । - पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुद्दं पुट्ठे पुरत्थिमिल्लाए जाव पुढे पञ्चत्थिमिल्लाए जाव पुट्ठे, चत्तारि जोयणसयाइं उद्धं उच्चत्तेणं चत्तारि गाउअसयाइं उव्वेहेणं सोलस जो अणसहस्साइं अट्ठ य बायाले जोअणसए दोन्निय एगूणवीसइभाए जोअणस्स विक्खम्भेणं तस्स बाहा पुरत्थिमपच्चत्थिमेणं वीसं जोअणसहस्साइं एगं च पणट्टं जोअणसयं दुन्नि अ एगूणवीसइभाए जो अणस्स अद्धभागं च आयामेणं, तस्स जीवा उत्तरेणं जाव चउनवइजोअणसहस्साइं एगं च छप्पन्नं जोअणसयं दुन्नि अ एगूमवीसइभाए जोअणस्स आयामेणंति, तस्स घनुं दाहिणेणं एगं जोअणसयसहस्सं चउवीसं च जोअणसहस्साइं तिन्नि अ छायाले जोअणसए नव य एगूणवीसइभाए जोअणस्स परिक्खेवेणंति रुअगसंठाणसंठिए सव्वतवणिज्जमए अच्छे, उभओ पासिं दोहिं पउमवरवेइआहिं दोहि अ वनसंडेहिं जाव संपरिक्खित्ते ।
निसहस्स णं वासहरपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव आसयंति संयंति, तस्स ण बहुसमरमणिज्जस्स बूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे तिगिंछिद्दहे नामं दहे पन्नत्ते, पाईणपडीणायए उदीणदाहिणविच्छिन्ने चत्तारि जोअणसहस्साइं आयामेणं दो जो अणसहस्साइं विक्खम्भेणं दस जोअणाइं उव्वेहेणं अच्छे सण्हे रययामयकूले ।
तस्स णं तिगिच्छद्दहस्स चउद्दिसि चत्तारि तिसोवाणपडिरूवगा पं० एवं जाव आयामविक्खम्भविहूणा जा चेव महापउमद्दहस्स वत्तव्वया सा चेव तिगिंछिद्दहस्सवि वत्तव्वया तं चैव पउमद्दहप्पमाणं अट्ठो जाव तिगिंछिवण्णाई, धिई अ इत्त देवी पलिओवमट्ठिईआ परिवसइ, से तेणट्टेणं गोयमा ! एवं वुच्चइ तिगंछिद्दहे तिगिंछिद्दहे ।
वृ. 'कहिण' मित्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे महाविदेहस्य वर्षस्य दक्षिणस्यां हरिवर्षस्योत्तरस्यां पौरस्त्यलवणोदस्य पश्चिमायां पश्चिमलवमसमुद्रस्य पूर्वस्यां अत्रान्तरे जम्बूद्वीपे निषधो नाम वर्षधरपर्वतः प्रज्ञप्तः, प्राचीनप्रतीचीनेत्यादि प्राग्वत्, चत्वारि योजनशतान्यूर्ध्वोच्चत्वेन चत्वारि गव्यूतशतान्युद्वेधेन - भूप्रवेशेन मेरुवर्जसमयक्षेत्रगिरीणां स्वोच्चत्वचतुर्थांशेनोद्वेधत्वात्, षोडश योजनसहस्राणि द्विचत्वारिंशानि - द्विचत्वारिंशदधिकानि अष्टौ च योजनशतानि द्वौ च एकोनविंशतिभागी योजनस्य विष्कम्भेन, महाहिमवतो द्विगुणविष्कम्भमानत्वात्, अथ बाहादिसूत्रत्रयमाह - ‘'तस्स बाहा', 'तस्स जीवा' इत्यादि, अथ यावत्पदात् पाईणपडीणायया दुहओ लवणसमुद्दं पुट्ठा पुरत्थिमिल्लाए लवणसमुद्दे जाव पुट्ठा इति ग्राह्यं, 'तस्स घनु' मित्यादि सर्वं पूर्वसूत्रानुसारेण व्याख्येयं । अथ निषधमेव विशेषणैर्विशिनष्टि - 'रुअग' इत्यादि, अत्र यावत्पदात् सव्वओ समंता इति ग्राह्यं, शेषं प्राग्वत् । अथास्य देवक्रीडायोग्यत्वं वर्णयन्नाह - 'निसह' इत्यादि, अत्र यावत्पदात् आलिङ्गपुष्करादिपदकदम्बकं बोध्यं । अथ ह्रदवक्तव्यावसरः
'तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्रान्तरे महानेकः तिगिंछि-पौष्परजस्तत्प्रधानो द्रहस्तिगिंछिद्रहो नाम द्रहः प्रज्ञप्तः, प्राकृते पुष्परजः शब्दस्य 'तिगिंछि' इति निपातः देशीशब्दो वा, अन्यत् सर्वं प्रागनुसारेणेति, अथास्यातिदेशसूत्रेण सोपानादिवर्णनायाह- तस्य - तिगिंछिद्रहस्य चतुर्दिक्षु चत्वारि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, एवमित्थंप्रकारेण ह्रदवर्णके क्रियमाणे यावच्छब्दोऽत्र कार्ल्सवाच्यव्ययं तेन यावत्परिपूर्णा यैव महापद्मद्रहस्यवक्तव्यता
13 20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org