________________
वक्षस्कारः-३
२०३
चक्ररलं कीशं क च सञ्चचारेत्याह-'तए ण मित्यादि, ततस्तद्दिव्यं चक्ररत्नं वज्रमयं तुम्बंअरकनिवेशस्थानं यत्र तत्तथा, लोहिताक्षररत्नगया अरका यत्र तत्तथा, जाम्बूनदं-पीतसुवर्ण तन्मयो नेमि-धारा यत्र तत्तथा, नानामणिमयं अन्तः क्षुरप्राकारत्वात् क्षुरप्ररूपं स्थालं-अन्तः परिधिरूपं तेन परिगतं यत्तत्तथा, मणिमुक्ताजालाभ्यां भूषितं, नन्दि-भम्भामृदङ्गादिदिशविधसूर्यसमुदायस्तस्यघोषस्तेन सहगतंयत्तत्तथा,सकिङ्किणीकं-क्षुद्रण्टिकाभिसहितं, दिव्यमिति विशेषणस्य प्रागुक्तत्वेऽपि प्रशस्ततातिशयख्यानार्थं पुनर्वचनं, तरुणरविमण्डलनिभं नानामणिरत्नघणिटाकाजालेन परिक्षिप्तं-सर्वतो व्याप्तं ।
___ 'सव्वोउइत्यादि विशेषणचतुष्टयं प्राग्वत् नाम्नाचसुदर्शनं नरपतेः-चक्रिणः प्रथमप्रधानं सर्वरत्नेषु तस्य मुख्यत्वाद्वैरिविजये सर्वत्रामोघशक्तिकत्वाच्च चक्ररलं, प्रथमशब्दस्य 'पढमेचंदयोगे' इत्यादौ प्रधानार्थकत्वेन प्रयोगदर्शनान्नेदमसङ्गतिभागव्याख्यानमिति, मागधतीर्थकुमारस्य देवस्य अष्टाहिकायांमहामहिमायां निवृत्तायां सत्यां आयुधगृहशालातःप्रतिनिष्कामति प्रतिनिष्क्रम्य च दक्षिणपश्चिमांदिशं-नैऋतीं विदिशंप्रतीति शेषः, वरदामतीर्थाभिमुखंप्रयातंचलितंचाप्यभवत्, अयंभावः-शुद्धपूर्वास्थितस्य शुद्धदक्षिणवर्तिवरदामतीर्थं व्रजतः आग्नेय्या विदिशागमने-प्रतीचिदिशागमने वक्रः पन्थाः तेनैवमुक्तं, यच्च ऋषभचरित्रे॥१॥ "दक्षिणस्यां वरदामतीर्थं प्रति ययौ ततः।
चक्रं तच्चक्रवर्ती च, धातुं प्रादिरिवान्वगाद् ।।" इत्युक्तं तन्मूलजिगमिषितदिग्विवक्षणात्, यच्चात्र चक्ररत्नस्य पूर्वतः दक्षिणदिशिगमनं तत्सृष्टिक्रमेण दिग्विजयसाधनार्थम् ।
मू. (६८)तएणंसेभरहे रायातंदिव्वंचक्करयणंदाहिणपञ्चस्थिमंदिसिंवरदामतित्थाभिमुहं पयातं चावि पासइ २ ता हट्टतुट्ठ० कोडुंबिअपुरिसे सद्दावेइ २ ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! हयगयरह पवर चाउरंगिणिं सेन्नसण्णाहेह आभिसेक्कंहत्थिरयणंपडिकप्पेहत्तिक? मजणघरं अनुपविसइ २ ता तेणेव कमेणं जाव धवलमहामेहनिग्गए जाव सेअवरचामराहिं उद्धव्वमाणीहिं २ माइअवरफलयपवरपरिगरखेडयवरवम्मकवयमाढीसहस्सकलिए -
उक्कडवरमउडतिरीडपडागझयवेजयंतिचामरचलंतछत्तंधयार कलिए असिखेवणिखग्गचावणारायकणयकप्पणिसूललउडभिंडिमालधणुहतोणसरपहरणेहि अ कालणीलरुहिरपीअसुकिल्लअणेगचिंधसयसण्णिविढे अप्फोडिअसीहणायछेलिअहयहेसि अहत्थिगुलुगुलाइअअनेगरहसयसहस्सधणघणेतणीहम्ममाणसहसहिएण जमगसमगभभाहोरंमकिणितखरमुहिमुगंदसंखि अपरिलिवच्चगपरिवाइणिवंसवेणुवीपंचिमहतिकच्छभिरिगिसिगिअकलतालकं सालकरधाणुत्थिदेण । महता सहसण्णिणादेण सयलमविजीवलोगं पूरयंते बलवाहणसमुदएणं एवं जक्खसह- स्सपरिवुडे वेसमणे चेव धनवई अमरपतिसण्णिमाइ इद्धीए पहिअकित्ती गामागरनगरखेडकब्बड तहेव सेसंजाव विजयखंधावारणिवेसं करेइ २ त्ता वद्धइरयणं सद्दावेइ २ ताएपंवयासी-खिप्पामेवभोदेव०! ममआवसहंपोसहसालंचकरेहि, ममेअमाणत्तिअंपञ्चप्पिणाहि।
. वृ. 'तए ण'मित्यादि, ततः स भरतो राजा तद्दिव्यं चक्ररत्नं दक्षिणपश्चिमां दिशं प्रति वरदामतीर्थाभिमुखं प्रयातं चापि पश्यति, दृष्टवा च हट्टतुट्ठत्ति आलापकादिपदैकदेशग्रहणात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org