________________
२०२
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३/६७
यच्च पूर्वं ऋषभदेवनिर्वाण - कल्याणाधिकारे गत्यालापककथनं यावत्पदेन अत्र च तत्कथनं विस्तरेण तद्विचित्रत्वात् सूत्रकारप्रवृत्तेरिति मन्तव्यं, यत्रैव भरतो राजा तत्रैवोपागच्छति उपागत्य चान्तरिक्षप्रतिपन्नो-नभोगतो देवानामभूमिचारित्वात् सकिंकिणीकानि - क्षुद्रघण्टिकाभि सह गतानि पञ्चवर्णानि च वस्त्रणि प्रवरं विधिपूर्वकं यथा स्यात् तथा परिहितः - परिहितवान्, यथा पञ्चवर्णानि वस्त्राणि परिहितवान् तथा किंकिणीरपीत्यर्थः, किंमुक्तं भवति ? -
किंकिणीग्रहणेन तस्य नटादियोग्यवेषधारित्वदर्शनेन भृशं तस्य भरते भक्ति प्रकटिता, अथवा किंकिणीसमुत्थशब्देन सर्वजनसमक्षं सेवकोऽस्मि न तु छन्नमिति ज्ञापनार्थं तत्सहित उपागतः, अथवा सकिंकिणीकानि - बद्धकिंकिणीकानि, तद्बन्धश्च शोभातिशयार्थं, करतलपरिगृहीतं दशनखं शिरसावर्त्त मस्तकेऽञ्जलिं कृत्वा भरतं राजानं जयेन विजयेन वर्द्धयति, वर्द्धयित्वा चैवमवादीत्, अत्र प्राग्वद् व्याख्यानमिति । किमवादीदित्याह
'अभिजिए णमित्यादि, अभिजितं - आज्ञावशंवदीकृतं देवानुप्रियैः- वन्द्यपादैः केवलकल्पं - सम्पूर्णत्वात् विषयवासी - देशवासी अत एवाहं देवानुप्रियानामाज्ञप्तिकिङ्करःआज्ञाकारी सेवकः, अहं देवानुप्रियाणां पौरस्त्यः- पूर्वदिकसम्बन्धी अन्तं त्वदादेश्यदेश सम्बन्धिनं पालयति - रक्षयति उपद्रवादिभ्य इत्यन्तपालः पूर्वदिग्देशलोकानां देवादिकृतसमस्तोपद्रवनिवारक इत्यर्थः, 'अहन्नं देवाणुप्पि आणं' इत्यादिपदानां भिन्नभिन्नप्रकारेण योजनीयत्वादत्र न पौनरुक्त्यं, तत्प्रतीच्छन्तु - गृह्णन्तु देवानुप्रिया ! मम इदम्-अग्रत उपनीतं एतद्रूपं प्रत्यक्षानुभूयमानस्वरूपं प्रीतिदानं - सन्तोषदानं प्राभृतरूपमित्यर्थः, इतिकृत्वा - विज्ञप्य हारादिकमुपनयतिप्राभृतीकरोतीति, 'तएण 'मित्यादि, ततः स भरतो राजा मागधतीर्थकुमारनाम्नो देवस्य इदमेतद्रूपं प्रीतिदानं तत्प्रीत्युत्पादनार्थमलुब्धतया प्रतीच्छति - गृह्णाति, प्रतीष्य च मागधतीर्थकुमां देवं सत्कारयति वस्त्रादिना सन्मानयति तदुचितप्रतिपत्या सत्कार्य सन्मान्य च प्रतिविसर्जयतिस्वस्थानगमनायानुमन्यते ।
ततः स भरतो राजा रथं परावर्त्तयति- भरतवर्षाभिमुखं करोति, परावर्त्य च मागधतीर्थेन लवणसमुद्रात् प्रत्यवतरति प्रत्यवतीर्य च यत्रैव विजयस्कन्धावारनिवेशो यत्रैव च- बाह्या उपस्थानशाला तत्रैवोपागच्छति उपागत्य च तुरगान् निगृह्णाति निगृह्य च रथं स्थापयति स्थापयित्वा च रथात् प्रतयवरोहति प्रत्यवरुह्य च यत्रैव मज्जनगृहं तत्रैवोपागच्छति उपागत्य च मज्जनगृहमनुप्रविशति अनुप्रविश्य 'जाव'त्ति यावत्करणात् संपूर्ण स्नानालापको वाच्यः 'ससिव्व पिअदंसणे' इति विशेषणं यावत्, स च प्राग्वत्, नरपतिर्मज्जनगृहात् प्रतिनिष्क्रामति प्रतिनिष्क्रम्य च यत्रैव भोजनमण्डपस्तत्रैवो-पागच्छति उपागत्य च भोजनमण्डपे सुखासनवरगतः सन्नष्टमभक्तं पारयति पारयित्वा च भोजन- मण्डयात् प्रतिनिष्क्रामति प्रतिनिष्क्रम्य च यत्रैव बाह्योपस्थानशाला यत्रैव च सिंहासनं तत्रैवोपा- गच्छति उपागत्य च यावत्सिंहासनवरगतः पूर्वाभिमुखो निषीदति निषद्य च अष्टादश श्रेणिप्रश्रेणी: शब्दयति शब्दयित्वा चैवमवादीदिति, अत्र सूत्रे यावच्छब्दो लिपिप्रमादापतित एव दृश्यते, संग्राहकपदाभावात्, अन्यत्र तदगमादावदश्यमानत्वाचेति, 'खिप्पामेवे 'ति, सर्वं प्राग्वत्, यथा राजाज्ञां पौरा विदधुस्तथा चाह
'तए ण' मित्यादि, व्यक्तं, ततो मागधतीर्थकुमारदेवविजयाष्टाहिकामहामहिमानन्तरं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org