________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ५ / २३९
भद्रशालवने सर्वतुबरान् यावत् सिद्धार्थकांश्च गृह्णन्ति एवमस्यैव नंदनवनांत् सर्वतुबरान् यावत्सिर्द्धाथकांश्च सरसं च गोशीर्षचंदनं दिव्यं च सुमनोदाम - ग्रथितपुष्पाणि गृह्णन्ति, एवं सौमनसवनात् सूत्रपाठे पञ्चमीलोपः प्राकृतत्वात् पण्डकवनाच्च सर्वतुबरान् यावत् सुमनोदामददरमलयसुगधिकान् गंधान् दर्दरमलयौ चंदनोत्पत्तिखानिभूतौ पर्वतौ तेन तदुद्भवं चंदनमपि 'तातत्स्थयात् तदव्यपदेश' इति यायेन दर्दरमलयशब्दाभ्यामभिधीयते, ततो दर्दरमलयनामके चंदने तयोः सुगंधः परमगंधो यत्र तान् दर्दरमलयसुगधिकान् गंधान् - वासान् गृह्णन्ति, गृहीत्वा च इतस्ततो विप्रकीर्णा आभियोग्यदेवा एकत्र मिलति मिलित्वा च यत्रैव स्वामी तत्रैवोपागच्छंति उपागत्य च तं महार्थं यावच्छब्दात् महार्धं महार्हं विपुलमिति पदत्रयी तीर्थकराभिषेकं तीर्थकराभिषेकयोग्यं क्षीरोदकाद्युपस्करमुपस्थापयति- उपनयति, अच्युतेंद्रस्य समीपस्थितं कुर्वतीत्यर्थः । अथाच्युतेंद्रो यदकरोत्तदाह
मू. (२४०) तए णं सं अच्चुए देविंदे दसहिं सामानि असाहस्सीहिं तायत्तीसाए तायत्तीसएहिं चउहिं लोगपालेहिं तिहिं परिसाहिं सत्तहिं अनिएहिं सत्तहिं अनिआहिवईहिं चत्तालीसाए आयरक्खदेवसाहस्सीहिं सद्धिं संपरिवुडे तेहिं सामाविएहिं विउव्विएहि अ वरकमलपइट्ठाणेहिं सुरमिवरवारिपडिपुण्णेहिं चंदणकयचच्चाएहिं आविद्धकंठेगुणेहिं पउमुप्पलपिहाणेहिं करयलसुकुमारपरिग्गहिएहिं अट्ठसहस्सेणं सोवण्णिआणं जाव अट्ठसहस्सेणं भोमेज्जाणं जाव सव्वोदएहिं सव्वमुट्टिआहिं सव्वतु अरेहिं जाव सव्वोसहिसिद्धत्यएहिं सब्बिडीए जाव रवेणं महया २ तित्थयरामिसेएणं अभिसिंचंति । तए णं सामिस्स महया २ अभिसेअंसि वट्टमाणंसि इंदाईआ देवा छत्तचामरधूवकडुच्छुअपुप्फगंधजावहत्थगया हट्टतुट्ठ जाव वज्रसूलपाणी पुरओ चिठ्ठति पंजलिउडा इति, एवं विजयानुसारेण जाव अप्पेगइआ देवा आसिअसंमजिओवलित्तसित्तसुइसम्मट्ठरत्थंतरावणवीहिअं करेति जाव गंधवट्टिमूअंति, अप्पे० हिरन्नवासं वासिंति एवं सुवण्णरयणवइरआभरणपत्तपुष्पफलबीअमल्लगंधवण्ण जाव चुण्णवासं वासंति, अप्पे० हिरण्णिहिं भाइंति एवं जाव चुण्णविधिं भाइंति, अप्पे० चउव्विहं वज्रं वाएंति तंजहा
४१०
ततं १ विततं २ घनं ३ झुसिरं ४, अप्पेगइआ चउव्विहं गेअं गायंति, तंजहा - उक्खित्तं १ पायत्तं २ मंदायईयं ३ रोइआवसाणं ४, अप्पेगइआ चउव्विहं नट्टं नच्चंति, तं० - अंचिअं १ दुअं २ आरभडं ३ भसोलं ४, अप्पेगइआ चउव्विहं अभिनयं अमिनेति, तं०-दिडंतिअं पाडिस्सुइअं सामण्णोवणिवाइअं लोगमज्झावसाणिअं अप्पेग० बत्तीसइविहं दिव्वं नट्टविहिं उवदंसेति, अप्पेगइआ उप्पयनिवयं निवयउप्पयं संकुचिअपसारिअं जाव भंतसंभंतनामं दिव्वन्नट्टविहिं उवदंसंतीति, अप्पेगइआ तंडवेति अप्पेगइआ लासेंति अप्पेगइआ पीर्णेति, -
- एवं बुक्कारेति अप्फोडेति वग्गति सीहणायं नदति अप्पे० सव्वाइं करेति अप्पे० हयहेसिअं एवं हत्थगुलगुलाइअं रहघणघणाइअं अप्पे० तिन्निवि, अप्पे० उच्छोलंति अप्पे० पच्छोलंति अप्पे० तिवई छिंदंति पायदहरयं करेति भूमिचवेडे दलयंति अप्पे० महया सद्देणं रावेति एवं संजोगा विभासिअव्वा, अप्पे० इक्कारेति । एवं पुक्कारेति वक्कारेति ओवयंति उप्पयंति परिवयंति जलंति तवंति पयवंति गज्जूंति विज्जुआयंति वासिंति अप्पे० देवुक्कलिअं करेति एवं देवकहकहगं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org