________________
वक्षस्कारः-५
४११
करेतिअप्पे० दुहृदुहुगंकरेंति अप्पे० विकिअभूयाइंसवाइं विउव्वित्तापणचंति एवमाइंविभासेज्जा जहा विजयस्स जाव सव्वओ समंता आहावेंति परिधावेंतित्ति।
वृ. 'तए णं से अच्चुए' इत्यादि, ततः उपस्थितायामभिषेकसामग्यां सोऽच्युतो देवेंद्रो दशभिसामानिकसहस्रैः त्रयस्त्रिंशतात्रायस्त्रिंशकैः चतुर्भिर्लोकपालैः तिसृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिचत्वारिंशता आत्मरक्षकदेवसहनैः सार्द्धसंपरिवृतस्तैस्तदगतदेवजनप्रसिद्धैः स्वाभाविकैक्रियैश्च वरकमलप्रतिष्ठानैरित्यादि सर्वं प्राग्वत्, सुकुमालकरतलपरिगृहीतैरनेकसहस्रसङ्ख्याकैः कलशैरितिगम्यते, तानेवविभागतो दर्शयति-अष्टसहस्रेण सौवर्णिकानांकलशानां यावत्पदादष्टसहनै रौप्याणामष्टसहस्रेणमणिमयानामष्टसहस्रेण सुवर्णरूप्यमयानामष्टसहस्रेण सुवर्णमणिमयानामष्टसहस्रेण रूप्यमणिमयानामष्टसहस्रेण सुवर्णरूप्यमणिमयानामिति अष्टसहमण भौमेयनांसर्वसङ्ख्यया अष्टभिः सहस्रैःचतुःषष्ट्यधिकैय-विच्छब्दात् भृङ्गारादिपरिग्रहः सर्वोदकैः सर्वमृत्तिकाभिसर्वतुवरैर्यावच्छब्दात् पुष्पादिग्रहः, सर्वोषधिसिद्धार्थकैः सर्वद्धर्यायावद्रवेण यावच्छब्दात् ‘सव्वजुईए इत्यारभ्य दुंदुहिनिग्घोसनाइअ' इत्यंतं ग्राह्यं, महता २ तीर्थकराभिषेकेण, अत्र करणे तृतीया, कोऽर्थः ?-येनाभिषेकेण तीर्थकरा अभिषिच्यते तेनेत्यर्थः, अत्राभिषेकशब्देनाभिषेकोपयोगि क्षीरोदादिजलं ज्ञेयम्, अभिषिञ्चति-अभिषेक करोतीत्यर्थः । सम्प्रत्यभिषेककारिण इंद्रादपरे इंद्रादयो यच्चक्रुस्तदाह-ततः स्वामिनोऽतिशयेन महत्यभिषेके वर्तमाने इंद्रादिका देवाः छत्रचामरकलशधूपकडुच्छुक-पुष्पगंथयावत्पदात् माल्यचूर्णादिपरिग्रहः, हस्तगताः हृष्टतुष्टयावत्पदादानंदालापको ग्राह्यः, वज्रशूलपाणयः उपलक्षणादयशस्त्रपाणयोऽपि भाव्याः पुरतस्तिष्ठति, अयमर्थः-केचन छत्रधारिणः केचन चामरोत्क्षेपकाः केचन कलशधारिण इत्यादि, सेवाधर्मसत्यापनार्थंनतु वैरिनिग्रहार्थंतत्र वैरिणामभावात्, केचन वज्रपाणयः, केचन शूलपाणयइति, केचनछत्राद्यव्य-ग्रपाणयः प्राञ्जलिकृतास्तिष्ठति, अत्रातिदेशमाह
“एवं विजया' इत्यादि, एवमुक्तप्रकारमभिषेकसूत्रं विजयदेवाभिषेकसूत्रानुसारेण ज्ञेयं, यावत्पदात् 'अप्पेगइआ पंडगवनं नच्चोअगंनाइमट्टिअंपविरलपफुसियं रयरेणुविसासणं दिव्वं सुरहिगंधोदकासं वासंति, अप्पेगइआ निहयरयं णहरयं भठ्ठरयं पसंतरयं उवसंतरयं करेंति' इति ग्राह्यम्, अत्र व्याखया प्राग्वत्, वाक्ययोजना त्वेवं-अपिढिार्थे, एककाः-केचन देवाः पण्डकवने नात्युदकं नातिमृत्तिकं यथा स्यात्तथा प्रविरलप्रस्पृष्टं रजोरेणुविनाशनं दिव्यं सुरभिगंधोदकवर्षं वर्षति, अप्येककाः पण्डकवनं निहतरजः नष्टरजः भ्रष्टरजःप्रशांतरजः उपशांतरजः कुर्वति, अथ सूत्रं-अप्येककाः देवा पण्डकवनं आसिक्तसम्मार्जितोपलिप्तं तथा सिक्तानि जलेन अत एव शुचीनि सम्मृष्टानि कचवरापयेन रथ्यांतराणि आपणवीथय इवापणवीथयो रथ्याविशेषा यस्मिन् तत्तथा कुर्वति, अयमर्थः-तत्रस्थानस्थानानीतचंदनादिवस्तूनिमार्गातरेषुतथा राशीकृतानि सतियथा हट्टश्रेणिप्रतिरूपं दधति यावत्पदात् 'पंडगवनं मंचाइमंचकलिअंकरेंति, अप्पेगइआ नानावि-हरागऊसिअज्झयपडागमंडिअंकाति, अप्पे० गोसीसचंदनदद्दरदिन्नपंचंगुलितलं करेंति, अप्पे० उवचिअचंदनकलसं अप्पे० चंदनघडसुकयतोरणपडिदुवारदेसभागं करेंति, अप्पे० आसस्तोसत्तविपुलवट्टवग्धारिअमल्लादामकलावं करेंति, अप्पे० पंचवण्णसरससुरहिमुक्कपुंजो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org