________________
३९०
-
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ५/२२५ वृ. नामान्यासां पद्येनाह-अलंबुसा १मिश्रकेसी २ पण्डरीका३ चः प्राग्वत् वारुणी ४ हासा ५ सर्वप्रभा ६ चैवेति प्राग्वत् श्रीः७ ही ८ श्चोत्तरतः।
मू. (२२६) तहेव जाव वंदित्ता भगवओ तित्थयरस्स तित्थयरमाऊए अं उत्तरेणं चामरहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठति । तेणं कालेणं तेणं समएणं विदिसिरुअगवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरिआओ जाव विहरंति, तंजहा-चित्ताय १ चित्तकणगा २, सतेरा ३ यसोदामिणी ४।
तहेव जावन भाइअव्वंतिकट्ठभगवओ तित्थयरस्स तित्थयरमाऊए अचउसुविदिसासु दीविआहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठन्तित्ति।
तेणं कालेणं तेणं समएणं मज्झिमरुअगवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरिआओ सएहिं २ कूडेहिं तहेवजाव विहरंति, तंजहा-वआ आसिआ, सुरुआलअगावई। तहेव जाव तुब्भाहिं न भाइयव्वंतिकट्ठभगवओतित्थयरस्स चउरंगुलवजं नामिनालंकप्पंति कप्पेत्ता विअरगं खणंति खणित्ता विअरगे नामिं निहणंति निहणित्ता रयणाण य वइराण य पूरेति २ त्ता हरिआलिआए पेढं बंधति र त्ता तिदिसिं तओ कयलीहरए विउव्वति, ते णं तेसिं कयलीहरगाणं बहुमज्झदेसभाए तओ चाउस्सालए विउव्वंति, तए णं तेसिं चाउस्सालगाणं बहुमज्झदेसभाए तओ सीहासणे विउव्वंति. तेसिणंसीहा० अयमेयारूवेवण्णावासे प०सव्वो वण्णगो भा०।
तए णं ताओ रुअगमज्झवत्थव्वाओ चत्तारि दिसाकुमारीओ महत्तराओ जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति २ त्ता भगवं तित्थयरं करयलसंपुडेणं गिण्हति तित्थयरमायरं च बाहाहिं गिण्हंति र ताजेणेव दाहिणिल्ले कयलीहरएजेणेव चाउसालएजेणेव सीहासणे तेणेव उवाच्छंति र ता भगवं तित्थयरं तित्थयरमायरंच सीहासणे निसीयाति र त्ता सयपागसहस्सपागेहिं तिल्लेहिं अब्भंगेति २ ता सुरमिणा गंधवट्टएणंउव्वट्टेति २ ता भगवंतित्थयरं कयलपुडेण तित्थयरमायरंचबाहासुगिण्हंति र ताजेणेवपुरथिमिल्लेकयलीहरएजेणेव चउसालए जेणेव सीहासणे तेणेव उवागच्छंति उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीआवेति २ ता तिहिं उदएहिं मजाति, तंजहा
गंधोदएणं १ पुष्फोदएणं २ सुद्धोदएणं, मज्जावित्ता सव्वालंकारविभूसिअंकाति २ ता भगवंतित्थयरं करयलपुडेणं तित्थयरमायरंवबाहाहिं गिण्हतिर ताजेणेव उत्तरिल्ले कयलीहरए जेणेव चउसालए जेणेव सीहासणे तेणेव उवागच्छंति २ ता भगवं तित्थयरं तित्थयरमायरंच सीहासणे निसीआविंति २ ता आमिओगे देवे सदाविन्ति र ता एवं वयासी
खिप्पामेव भोदेवाणुप्पिया! चुल्लहिमवंताओवासहरपव्वयाओगोसीसचंदनकट्ठाइंसाहरह, तएणं ते आमिओगा देवा ताहिं रुअगमज्झवत्थव्वाहिं चउहिं दिसाकुमारीमहत्तरिआहिं एवं वुत्ता समाणा हट्टतुट्ठा जाव विनएणं वयणं पडिच्छंति २ ता खिप्पामेव चुल्लहिमवंताओ वासहरपव्वयाओ सरसाइंगोसीसचंदंकट्ठाईसाहरंति।
तएणं ताओ मज्झिमरुअगवत्थव्वाओ चत्तारी दिसाकुमारी महत्तरिआओ सरगं करेंति २ ता अरणिं घडेति अरणिं, घडित्ता सरएणं अरणिं महिंति २ त्ता अग्गिं पाडेंति २ अग्गिं संधुक्खंति २ ता गोसीसचंदणकट्टे पक्खिवंति २ ता अग्गि उज्जालंति समिहाकट्ठाइंपक्खिविन्ति २ त्ता अग्गिहोमं करेंति २ ता भूतिकम्मं करेंति २ ता रक्खापोट्टलिअंबंधन्ति बंधेत्तानानामणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org