________________
वक्षस्कारः-५
३८९ वृ.शेषंआसनप्रकम्पावधिप्रयोगभगवद्दर्शनपरस्पराह्वानस्वस्वाभियोगिककृतयानविमानविकुर्बिणादिकं तथैव यावद्युष्माभिर्न भेतव्यमिति कृत्वा भगवतः तीर्थकरस्य तीर्थकरमातुश्च पूर्वरुचकसमागतत्वात्पूर्वतोहस्तगतआदर्शो दर्पणो जिनजनन्योःश्रङ्गारादिविलोकनाथुपयोगी यासां तास्तथा, विशेषणपरनिपातः प्राकृतत्वात्, आगायन्त्यः परिगायन्त्यस्तिष्ठन्तीति।
__अत्रचरुचकादिस्वरूपप्ररूपणेयं-एकादेशेन एकादशेद्वितीयादेशेनत्रयोदशेतृतीयादेशेन एकविंशे रुचकद्वीपे बहुमध्ये वलयाकारोरुचकशैलश्चतुरशीतियोजनसहरण्युच्चः मूले १००२२ मध्ये ७०२३ शिखरे ४०२४ योजनानि विस्तीर्ण, तस्य शिरसि चतुर्थे सहने पूर्वदिशि मध्ये सिद्धायतनकूटं, उभयोः पार्श्वयोश्चत्वारि २ दिककुमारीणां कूटानि, नन्दोत्तराद्यास्तेषु वसन्तीति
सम्प्रति दक्षिणरुचकस्थानां वक्तव्यमुपक्रम्यते-'तेणं कालेण'मित्यादि, तस्मिन् काले तस्मिन् समये दक्षिणरुचकवास्तव्या इति पूर्वद्रूचकशिरसि दक्षिणदिशि मध्ये सिद्धायतनकूटं उभयतश्चत्वारिरकूटानि,तत्रवासिन्य इत्यर्थः,अष्टौदिक्कुमारीमहत्तरिकाःतथैवयावद्विहरन्ति,तद्यथामू. (२२१) समाहारा १ सुप्पइन्ना २, सुप्पबुद्धा ३ जसोहरा ४।
लच्छिमई ५ सेसवई ६, चित्तगुत्ता ७ वसुंधरा ८॥ वृ.समाहारा १ सुप्रदत्ता २ सप्रबुद्धा ३ यशोधरा ४ लक्ष्मीवती ५शेषवती ६ चित्रगुप्ता७ वसुन्धरा ८।
मू. (२२२) तहेवजावतुब्भाहिं नमाइअव्वंतिकट्टु भगवओ तित्थयरस्स तित्थयरमाऊए अ दाहिणेणं भिंगारहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठति । तेणं कालेणं तेणं समएणंपञ्चत्थिमरुअगवत्थव्वाओ अट्ठ दिसाकुमारीमहत्तरिआओसएहि २ जाव विहरति, तं०।
वृ. तथैव यावद्युष्माभिर्न भेतव्यमितिकृत्वा जिनजनन्योर्दक्षिणदिग्गतत्वाद्दक्षिणदिग्भागे जिनजननीस्नपनोपयोगिजलपूर्णकलशहस्ता आगायन्त्यः परिगायन्त्यस्तिष्ठन्तीति ।
साम्प्रतं पश्चिमरुचकस्थानां वक्तव्यतामाह-'तेणं कालेण'मित्यादि, सर्वं तथैव नवरं पश्चिमरुचकवास्तव्याः-पश्चिमदिग्भागवतिरुचकवासिन्य इति । मू. (२२३) इलादेवी १ सुरादेवी २, पुहवी ३ पउमावई ४ ।
एगनासा ५ नवमिआ ६, भद्दा ७ सीआय ८ अट्ठमा । वृ. नामान्यासां पद्येनाह-इलादेवी १ सुरादेवी २ पृथिवी ३ पद्मावती ४ एकनासा ५ नवमिका ६ भद्रा ७ सीता ८ चः समुच्चये, अष्टमी चेति ।
मू. (२२४) तहेव जाव तुब्भाहिं न भाइअव्वंतिकटु जाव भगवओ तित्थयरस्स तित्थयरमाऊए अपञ्चत्थिमेणं तालिअंटहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठति। तेण कालेणं तेणं समएणं उत्तरिल्लरुअगवत्थव्वाओ जाव विहरंति, तंजहा
वृ.कूटव्यवस्थातथैव, पश्चिमरुचकागतत्वाजिनजनन्योः पश्चिमदिग्भागेतालवृन्तं-व्यजनं तदहस्तगतास्तिष्ठन्तीति, उदीच्या अप्येवमेतेति तत्सूत्रमाह-'तेणं कालेण'मित्यादि, व्यक्तं, नवरमुत्तररुचकवास्तव्या-उत्तरदिग्भागवतिरुचकवासिन्य इति। मू. (२२५) अलंबुसा १ मिस्सकेसी २, पुण्डरीआ य ३ वारुणी ४॥
हासा ५ सव्वप्पभा ६ चेव, सिरी ७ हिरि ८ चेव उत्तरओ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org