________________
३८८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ५/२१७ शिल्पोपगतः एकां महतीं 'पुष्पच्छाद्यिकावा' छाद्यते-उपरि स्थग्यते इति छाद्या छाद्यैव छाधिका पुष्पै ता छाधिका पुष्पछाधिका तांपुष्पपटलं वा-पुष्पाधारभाजनविशेषंपुष्पचङ्गेरिकांवा प्रतीतां यावत् समन्तात्रतकलहेयापराङ्मुखीसुमुखीतत्संमुखीकरणायकेशेषुग्रहणंकचग्रहस्तत्प्रकारेण गृहीतं तथा करतलाद्विप्रमुक्तं सत् प्रभ्रष्टं करतलप्रभ्रष्टविप्रमुक्तं प्राकृतत्वात् पदव्यत्ययस्ततो विशेषणसमासः तेन कचग्रहगृहीतकरतलप्रभ्रष्टविप्रमुक्तेन दशार्द्धवर्णेन-पञ्चवर्णेन कुसुमेनजात्यपेक्षया एकवचनं कुसुमजातेन पुष्पपुओपचारो-बलिप्रकारस्तेन कलितं करोति, एवमेता अपिऊर्ध्वलोकवास्तव्या अष्टौ दिक्कुमारीमहत्तरिकाः पुष्पवद्दलए विउव्वित्ता इत्यादिकंयोजनपरिमण्डलान्तंप्राग्वद्व्याख्येयं, वाक्ययोजनातुयोजनपरिमण्डलं यावत् दशार्द्धवर्णस्य कुसुमस्य वर्षवर्षन्तीति, कथंभूतस्यकुसुमस्य? जलजं-पद्मादि स्थल-विचकिलादिभास्वरं-दीप्यमानं प्रभूतं च-अतिप्रचुरं ततः कर्मधारयः भास्वरं च तत् प्रभूतं च भास्वरप्रभूतं जलस्थलजं च तत् भास्वरप्रभूतं च तत्तथा, 'वृन्तस्थायिनः' वृन्तेन-अघोभागवर्तिना तिष्ठतीत्येवंशीलस्य, तथा, वृन्तमघोभागे पत्राण्युपरीत्येवं स्थानशीलस्येत्यर्थः, कथंभूतं वर्षं ? - जान्ववधिक उत्सेधो जानूत्सेधस्तस्य प्रमाणं-द्वात्रिंशदंगुललक्षणं तेन सध्शी मात्रा यस्य स तथा तं, द्वात्रिंशदंगुलानि चैवं-चरणस्य चत्वारिजंघायाश्चतुर्विंशतिजानुनश्चत्वारीति, एवमेवसामुद्रिके चरणादिमानस्य भणनात्, वर्षित्वाच, कियत्पर्यन्तोऽयं 'एव'मित्यादिवाक्यसूचितसूत्रसंग्रह इत्याह___यावत् ‘कालागुरुपवर तिअत्र यावच्छब्दोऽवधिवाची 'जाव सुरवराभिगमणजोग्गं'ति अत्र यावत्करणात् कुंदुरुक्कतुरुक्कडझंतधूवमघमघन्तगंधुद्धआभिरामं सुगंधवरगंधिअंगंधवट्टिभूअं दिव्वंति पर्यन्तं सूत्रं ज्ञेयं, तत्कालागुरुप्रभृतिघूपधूपितं घूपालापकव्याख्या प्राग्वत्, अथ एव 'सुरवराभिगमनयोग्यं' सुरवरस्य-इन्द्रस्याभिगमनाय-अवतरणाय योग्यं कुर्वन्ति, कृत्वा च यत्रैव भगवांस्तीर्थकरस्तीर्थकरमाता च तत्रैवोपागच्छंति, उपागत्य च यावच्छब्दात् 'भगवओ तित्थयरस्स तित्थयरमायाए य०' इति ग्राह्यं, आगायन्त्यः परिगायन्त्यस्तिष्ठन्तीति ।
अथ रुचकवासिनीदिककुमारीवक्तव्ये प्रथमं पूर्वरुचकस्थानामष्टानां वक्तव्यमाह
मू. (२१८) तेणंकालेणंतेणं समएणंपरुत्थिमरुअगवत्थव्वाओअट्ठदिसाकुमारीमहत्तरिआओ सएहिं २ कूडेहिं तहेव जाव विहरंति, तंजहा
वृ. 'तेणं कालेणं तेणं समएण'मित्यादि, तस्मिन् काले तस्मिन् समये पौरस्त्यरुचकवास्तव्याः-पूर्वदिग्भागवतिरुचककूटवासिन्योऽष्टौ दिक्कुमारीमहत्तरिकाः स्वकेषुस्वकेषुकूटेषु तथैव यावद् विहरन्ति, तद्यथामू. (२१९) नंदुत्तराय १ नंदा २, आनंदा ३ नंदिवद्धणा४।
विजया य ५ वेजयंती ६, जयंती ७ अपराजिआ ८॥ वृ. नन्दोत्तरा १ चः समुच्चये नन्दा २ आनन्दा ३ नन्दिवर्धना ४ विजया ५ चः पूर्ववत् वैजयन्ती ६ जयन्ती ७ अपराजिता ८ इत्येता नामतः कथिताः।
मू. (२२०) सेसंतंचेवजाव तुब्भाहिंनभाइअव्वंतिकट्ठभगवओतित्थयरस्सतित्थयरमायाए अपुरस्थिमेणं आयंसहत्थगयाओ आगायमाणीओपरिगायमाणीओचिट्ठति। तेणं कालेणं तेणंसमएणंदाहिणरुअवगत्थव्वाओअट्ठ दिसाकुमारीमहत्तरिआओतहेवजावविहरंति, तंजहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org