________________
वक्षस्कारः-५
३८७
'सेजहानामएकम्मारदारएजावसिप्पोवगए एगंमहंतंएगवारगंवादगकुभयंवादगथालगं वादगकलसंवा दगभिंगारंवा गयाह रायंगणं वाप० समंता जावसमंताआव-रिसिज्जा,एवमेव ताओविउद्धलोगवत्थव्वाओअट्ठ दिसाकुमारीमहत्तरिआओअब्भवद्दलए विउव्वित्ता खिप्पामेव पतणतयनायंति २ ता खिप्पामेव विजआयंति २ त्ता भगवओ तित्थगरस्स जम्मणभवणस्स सव्वओसमंता जोअणपरिमंडलं निचोअगंनाइमडिअंपविरलपफुसि रयरेणुवि-नासणं दिव्वं सुरभिगंधोदयवासं वासंति,' अत्र व्याख्या
स यथा कर्मदारक इत्यादि प्राग्वत् व्याख्येयं, एकं महान्तं दकवारकं वा-मृत्तिकामयजलभाजनविशेषं दककुम्भकं वा-जलघटं दकस्थालकं वा-कांस्यादिमयं जलपात्रं दककलशं वा जल,गारंवा गृहीत्वा राजाङ्गणं वा यावदुद्यानं वा आवर्षेत्-समन्तात् सिञ्चेत् एवमेता अपि उद्धलोगवत्थव्वाओइत्यादिप्राग्वत्, क्षिप्रमेव पतणतणायन्ति'त्ति, अत्यन्तंगर्जन्तीत्यर्थः, गर्जित्वा च 'पविजआयन्ति'त्तिप्रकर्षेण विद्युतं कुर्वन्ति, कृत्वाचभगवतस्तीर्थकरस्य जन्मभवनस्य सर्वतः समन्तायोजनपरिमण्डलं क्षेत्रंयावत्। अत्र नैरन्तर्येद्वितीया, निरन्तरंयोजनपरिमण्डलक्षेत्रेइत्यर्थः, नात्युदकं नातिमृत्तिकंयथा स्यात्तथाप्रकर्षण यावता रेणवः स्थगिताभवन्तितावन्मात्रेणोत्कर्षेणेति भावः, उक्तप्रकारेण विरलानि-सान्तराणि घनभावे कर्दमसम्भवात् प्रस्पृष्टानि-प्रकर्षवन्ति स्पर्शनानि मन्दस्पर्शनसम्भवे रेणुस्थगनासम्भवात् यस्मिन् वर्षे तत् प्रविरलप्रस्पृष्टं, अत्र एव रजसां-श्लक्ष्णरेणुपुदगलानां रेणूनां च-स्थूलतमततुद्गलानां विनाशनं दिव्यं-अतिमनोहरं सुरभिगंधोदकवर्षं वर्षन्ति वर्षित्वा च, अथ प्रस्तुतसूत्रमनुश्रियते-त योजनपरिमण्डलं क्षेत्रं निहतरजः कुर्वन्तीति योगः, निहतं-भूय उत्थानाभावेन मन्दीकृतं रजोयत्रतत्तथा, तत्रनिहतत्वं रजसः क्षणमात्रमुत्थानाभावेनापि सम्भवति तत आह-नष्टं सर्वथा सश्यीभूतंरजो यत्र तत्तथा, तथा भ्रष्टं वातोद्भूततया योजनमात्रात् दूरतः क्षिप्तं रजो यत्र तत्तथा।
अत एव प्रशान्तं-सर्वथाऽसदिव रजो यत्रतत्तथा, अस्यैवात्यन्तिकताख्यापनार्थमाहउपशान्तं रजो यत्र तत्तथा, कृत्वा च क्षिप्रमेव प्रत्युपशाम्यन्ति, गंधोदकवर्षणानिवर्तन्त इत्यर्थः, अथासां तृतीयकर्त्तव्यकरणावसरः-एवं गंधोदकवर्षणानुसारेण पुष्पवादलकेन-पुष्पवर्षकवार्दलकेन प्राकृतत्वात् तृतीयार्थे सप्तमी पुष्पवर्ष वर्षन्तीति, अत्रैवमित्यादिवाक्यसूचितमिदं सूत्रंज्ञेयम्, 'तचंपिवेउब्विअसमुग्घाएणंसमोहणंतिर त्तापुप्फवद्दलए विउव्वन्ति, सेजहानामए मालागारदारए सिआजाव सिप्पोवगए एगंमहं पुष्फछजिवापुप्फपडलगंवा पुष्फचंगेरीअंवा गहाय रायंगणंवा जावसमन्ता कयग्गहगहिअकरयलपब्मट्ठविप्पमुक्केणं दसद्ध-वण्णेणंकुसुमेणं पुष्फपुंजोवयारकलिअंकरेति एवमेवताओवि उद्धलोगवत्थव्वाओजाव पुप्फवद्दलए विउव्वित्ता खिप्पामेव पतणतणायन्ति जाव जोअणपरिमण्डलं जलयथलयभासुरप्प- भूयस्स बिंटट्ठाइस्स दसद्धवण्णस्स कुसुमस्स जाणुस्सेहपमाणमित्तं वासं वासंति'त्ति।
अत्र व्याख्या-तृतीयवारं वैक्रियसमुदघातेन समवघ्नन्ति कोऽर्थः?-संवर्तकवातविकुर्वणार्थंहि यत्वेलाद्वयमपि वैक्रियसमुद्घातेनसमवहननंतत्किलैकंर वमभ्रवालकविकुर्वमार्थं द्वितीयं इदं तु पुष्पवादलकविकुर्वणार्थं तृतीयं, समवहत्य च पुष्पवादलकानि विकुर्वन्ति, सं
यथानामको मालाकारदारको मालिकपुत्रः अस्यैव प्रस्तुतकार्ये व्युत्पन्नत्वात् स्याद्यावनिपुणJain Education International
For Private & Personal Use Only
www.jainelibrary.org