________________
३८६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ५/२१४ सम्प्रमार्जयेदिति, अथोक्तष्टान्तस्य दार्शन्तिकयोजनायाह
तथैवैता अपि योजनपरिमण्डलं-योजनप्रमाणं वृत्तक्षेत्रं सम्मार्जयन्तीति-यत्तत्र योजनपरिमण्डलेतृणंवा पत्रंवा काष्ठंवा कचवरंवाअशुचि-अपवित्रंअचोक्षं-मलिनंपूतिकंदुरभिगंधं तत्सर्वमाधूय २--सञ्चाल्य २ एकान्ते-योजनमण्डलादन्यत्र एडयन्ति-अपनयन्ति, अपनीयात् संवर्तकवातोपशमं विधाय च यत्रैव भगवांस्तीर्थकरस्तीर्थकरमाता च तत्रैवोपागच्छंति उपागत्यचभगवतस्तीर्थकरस्यतीर्थकरमातुश्च नातिदूरासन्ने आगायन्त्यआ-ईषतस्वरेण गायन्त्यःप्रारम्भकाले मंदरस्वरेण गायमानत्वात्परिगायन्त्यो-गीतप्रवृत्तिकालानन्तरं तारस्वरेण गायन्त्यस्तिष्ठन्ति । अथोर्ध्वलोकवासिनीनामवसरः
मू. (२१५) तेणंकालेणंतेणंसमएणंउद्धलोगवत्थव्वाओ अट्ठदिसाकुमारीमहत्तरिआओ सएहिं २ कूडेहिं सएहिं २ भवणेहिंसएहि२ पासायवडेंसएहिं पत्तेअंर चउहिंसामानिअसाहस्सीहिं एवं तं चेव पुव्ववण्णिअंजाव विहरंति, तंजहा
वृ. 'तेणं कालेण मित्यादि, व्यक्तं, नवरं ऊर्ध्वलोकवासित्वंचासांसमभूतलात् पञ्चशतयोजनोच्चनन्दनवनगतपञ्चशतिकाष्टकूटवासित्वेन ज्ञेयं, नन्वधोलोकवासिनीनांगजदन्तगिरिगतकूटाष्टकेयथा क्रीडानिमित्तको वासस्तथैवतासामप्यत्र भविष्यतीति चेत्, मैवं, यथाऽधोलोकवासिनीनां गजदन्तगिरीणामधो भवनेषु वासः श्रूयते तथैतासामथ्रमाणत्वेन तत्र निरन्तरं वासस्ततश्चोर्ध्वलोकवासित्वं। मू. (२१६) मेहंकरा १ मेहवई २, सुमेहा ३ मेहमालिनी ४।।
सुवच्छा ५ वच्छमित्ता य ६, वारिसेणा ७ बलाहगा। वृ. ताश्चेमा नामतः पद्यबन्धेनाह-"मेघङ्करा १ मेघवती २ सुमेघा ३ मेघमालिनी ४ सुवत्सा ५ वत्समित्रा ६ चः समुच्चये वारिषेणा ७ बहालका ८।
मू. (२१७) तएणंतासिं उद्धलोगवत्थव्वाणं अट्ठण्हं दिसाकुमारीमहत्तरिआणं पत्तेअं२ आसणाइं चलंति, एवं तं चेव पुव्ववण्णिअंभाणिअव्वं जाव अम्हे णं देवाणुप्पिए! उद्धलोगवत्थव्वाओअट्ठ दिसाकुमारीमहत्तरिआओजेणंभगवओ तित्थगरस्स जम्मणमहिमंकरिस्सामो तेणं तुब्भेहिं न भाइअव्वंतिकट्ठ उत्तरपुरस्थिमं दिसीभागं अवक्कमति र त्ता जाव अब्भवद्दलए विउव्वंति २ ता जाव तं निहयरयं नहरयं भट्टरयं पसंतरयं उवसंतरयं करेंति २ खिप्पामेव पचुवसमंति। एवं पुष्फवद्दलंसि पुप्फवासं वासंति वासित्ता जाव कालागुरुपवर जाव सुरवरामिगमणजोग्गंकरेति र ताजेणेवं भयवं तित्थयरे तित्थयरमाया यतेणेव उवागच्छंति २ ताजाव आगायमाणीओ परिगायमाणीओ चिट्ठति।
वृ. अथ यत्तासां वक्तव्यं तदाह-'तए णं तासिं उद्धलोगवत्थव्वाण'मित्यादि, व्यक्तं, नवरंतदेव पूर्ववर्णितंभणितव्यं, कियत्पर्यन्तमित्याह-'जाव अम्हेण मित्यादि,अत्रयावच्छब्दोऽ. वधिवाचको नतुसंग्राहकः, अवक्कमित्ताजाव'त्ति अत्र यावत्पदात् 'वेउब्विअसमुग्घाएणंसमोहणंतिरत्ताजावदोच्चंपि वेउविअसमुग्धाएणंसमोहणंति २ त्ता' इति बोध्यम्, 'अभ्रवादलकानि विकुर्वन्ति' अभ्रे-आकाशे वाः-पानीयं तस्य दलकानि अभ्रवादलकानि मेघानित्यर्थः, 'विउव्वितता जाव'त्ति अत्र यावत्करणादिदं श्यम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org