________________
वक्षस्कारः-५
३८५
वातुमारब्धेन भगवतस्तीर्थकरस्य जन्मभवनस्य सर्वतो दिक्षु समन्ताद्विदिक्षु योजनपरिमण्डलं 'से जहानामए कम्मारदारए सिआ जाव' इत्येतस्तूत्रैकदेशसूचितद्दष्टान्तसूत्रान्तर्गतेन तहेवेति दार्टान्तिकसूत्रबलादायातेन सम्माजतीतिपदेन सहान्वयोजना कार्या, तच्चेदं दृष्टान्तसूत्रं ।
से जहानामए कम्मयरदारए सिआ तरुणे बलवं जुगवं जुवाणे अप्पायंके थिरग्गहत्थे दढपाणिपाएपिटुंतरोरुपरिणए घणनिचिअवट्टवलिअखंधेचम्मेठ्ठगदुहणमुठ्ठिअसमाहयनिचिअगत्ते उरस्सबलसमण्णागएतलजमलजुअलपरिघबाहू लंघणपवणजइणपमद्दणसमत्ये छेए दक्खे पट्टे कुसले मेहावी निउणसिप्पोवगए एगंमहंतं सिलागहत्थगंवा दंडसंपुच्छामि वा वेणुसिलागिगंवा गहाय रायंगणंवा रायंतेउरंवादेवकुलं वासभंवा पवंवाआरामंवा उज्जाणंवा अतुरिअमलचवलमसंभंतं निरंतरंसनिउणंसव्वओ समंतासंपमज्जति सयथानामको-यप्रकारनामकः कर्मदारकः स्याद्-भवेत्, आसन्नमृत्युर्हि दारको न विशिष्टसामर्थ्यभाग भवतीत्यत् आह____ तरुणः-प्रवर्द्धमानवयाः, सचबलहीनोऽपिस्यादित्यतआह-बलवान्, कालोपद्रवोऽपि विशिष्टसामर्थ्यविघ्नहेतुरित्यत आह-युगं-सुषमदुष्षमादिकालः सोऽदुष्टो-निरुपद्रवो विशिष्टबलहेतुर्यस्यास्त्यसौ युगवान्, एवंविधश्च को भवति ?-युवा-यौवनवयस्थः, ईशोऽपि ग्लानः सन् निर्बलो भवत्यतः अल्पातङ्कः, अल्पशब्दोऽत्राभाववचनः, तेन निरातङ्क इत्यर्थः, तथा स्थिरः-प्रस्तुतकार्यकरणेऽकम्पोऽग्रहस्तो-हस्ताग्रं यस्यासौ तथा, तथा ढं-निबिडितरचयमापन्नं पाणिपादं यस्य स तथा, पृष्ठ-प्रतीतं अन्तरे-पार्श्वरूप ऊरू-सक्थिनी एतानि परिणतानि-परिनिष्ठिततां गतानि यस्यस तथा, सुखादिदर्शनात् पाक्षिकःक्तान्तस्यपरनिपातः अहीनाङ्ग इत्यर्थः, घननिचितौ-निबिडतरचयमापन्नौ वलिताविव वलितौ हृदयाभिमुखौ जातावित्यर्थः वृत्तौ स्कन्धौ यस्य स तथा, तथा चर्मेष्टनचर्मपरिणद्धकुट्टनोपगरणविशेषण द्रुघणेन-घनेन मुष्टिकया च-मुष्ट्या समाहताःसमाहताः सन्तस्ताडितास्ताडिताः सन्तो ये निचिता-निबिडीकृताः प्रवहणप्रेष्यमाणवस्त्रग्रन्थकादयस्तदवद् गात्रं यस्य स तथा।
उरसि भवमुरस्यं ईशेन बलेन समन्वागतः-आन्तरोत्साहवीर्ययुक्तः तलौ-तालवृक्षौ तयोर्यमलं-समश्रेणीकंयधुगलं-द्वयं परिघश्च-अर्गला तन्निभे-तत्सशिदीर्घसरलपीनत्वादिना बाहूयस्य स तथा लंघने-गत्तदिरतिक्रमे प्लवने-मनाक विक्रमवतिगमनेजवनेअतिशीघ्रगमने प्रमर्दने कठिनस्यापिवस्तुनश्चूर्णने समर्थः,छेकः-कलापण्डितः दक्षः-कार्याणामविमलम्बिकारी प्रष्ठो-वाग्मी कुशलः-सम्यकक्रियापरिज्ञानवान् मेधावी-सकृतश्रुतध्ष्टकर्मज्ञः 'निपुणशिल्पोपगतः' निपुणं यथा भवत्येवं शिल्पक्रियासुकौशलं उपगतः-प्राप्तः, एकं महान्तं शलाकहस्तकंसरित्पर्णादिशलाकासमुदायं सरित्पर्णादिशलाकामयीं सम्मार्जनीमित्यर्थः वाशब्दा विकल्पार्थाः दण्डसंपुंछनी-दण्डयुक्तांसम्मार्जनींवेणुशलाकिकीं वंशशलानिवृत्तांसम्मार्जनींगृहीत्वा, राजाङ्गणं वा राजान्तःपुरं वा देवकुलं वा सभांवा, पुरप्रधानानां सुखनिवेशनहेतुमण्डपिकामित्यर्थः, प्रपा वा-पानीयशालांआरामं वा-दम्पत्योर्नगरासन्नरतिस्थानंउद्यानंवा-क्रीडार्थागतजनानांप्रयोजनाभावेनोविलम्बितयानवाहनाद्याश्रयभूतं तरुखण्डं त्वरितमचपलमसम्भ्रान्तं, त्वरायां चापल्ये सम्ब्रमे वा सम्यककवचराद्यपगमासम्भवात्, तत्र त्वरा-मासौत्सुक्यं चापल्यं-कायौत्सुक्यं सम्भ्रमश्च-गतिस्खलनमिति निरन्तरंनतुअपान्तरालमोचनेन सुनिपुणमल्पस्याप्यचोक्षस्यापसारणेन [13] 25
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org