________________
वक्षस्कारः-५
३९१
रयणभत्तिचित्ते दुविहे पाहाणवट्टगे गहाय भगवओ तित्थयरस्स कण्णमूलंमि टिट्टिआणिवंति भवउ भयवं पव्वयाउए ।
तएणंताओ रुअगमज्झवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरिआओ भयवंतित्थयां करयलपुडेणंतित्थयरमायरंच बाहाहिं गिण्हंतिगिहित्ताजेणेवभगवओतित्थयरस्सजम्मणभवणे तेणेव उवागच्छंति र त्ता तित्थयरमायरं सयमिजंसि निसीआविंति निसीआवित्ता भयवंतित्थयां माउए पासे ठवेति ठवित्ता आगायमाणीओ परिगायमाणीओ चिटुंतीति।
दृ. कूटव्यवस्था तथैव, उत्तररुचकागतत्वाजिनजनन्योरुत्तरदिग्भागे चामरहस्तगता आगायन्त्यः परिगायन्त्यसतिष्ठन्ति । अथ विदिगरुचकवासिनीनामागमनावसरः
'तेणंकालेण'मित्यादि, व्यक्तं, नवरंविदिगरुचकवास्तव्यास्तस्यैवरुचकपर्वतस्य शिरसि चतुर्थे सहने चतसृषु विदिक्षु एकैकं कूटं तत्र वासिन्यश्चतन विदिककुमार्यो यावद् विहरन्ति, इमाश्च स्थानाङ्गे विद्युत्कुमारीमहत्तरिकाइत्युक्ता इति, एतासांचैशान्यादिक्रमेण नामान्येवं-चित्रा १चःसमुच्चयेचित्रकनका २ शतेरा ३ सौदामिनी ४ तथैवयावन्न भेतव्यमितिकृत्वा, विदिगागतत्वात् भगवतस्तीर्थकरस्य तीर्थकरमातुश्च चतसृषु विदिक्षु दीपिकाहस्तगता आगायन्त्यः परिगायन्त्यस्तिष्ठन्तीति । अथ मध्यरुचकवासिन्य आगमितव्याः
तस्मिन्काले तस्मिन् समये मध्यरुचकवास्तव्या- मध्यभागवतिरुचकवासिन्यः, कोऽर्थः? -चतुर्विंशत्यधिकचतुःसहस्रप्रमाणे रुचकशिरोविस्तारे द्वितीयसहस्रचतुर्दिग्वतिषु चतुषुकूटेषुपूर्वादिक्रमेणचतम्रस्ता वसन्तीत्यर्थः,श्रीअभयदेवसूरयस्तुषष्ठाङ्गवृत्तो मल्लयध्ययने 'मज्झिमरुअगवत्थव्वा' इत्यत्र रुचकद्वीपस्याभ्यन्त-रार्द्धवासिन्यइत्याहुः, अत्रतत्वंबहुश्रुतगम्यं, चतम्रो दिक्कुमारिका यावद् विहरन्ति, तद्यथा-रूपा १ रूपासिका २ सुरूपा ३ रूपकावती ४, तथैव युष्माभिर्न मेतव्यमितिकृत्वा भगवतीस्तीर्थकरस्य चतुरंगुलवर्ज नाभिनालं कल्पयन्ति कल्पयित्वा च विदरकं-गर्ता खनन्ति खनित्वा च विदरके कल्पितां तां नाभिं निधानयन्ति, निधानयित्वा च रत्तनैश्च वज्रेश्च प्राकृतत्वाद् विभक्तिव्यत्ययः पूरयन्ति पूरयित्वा च हरितालिकाभिः-दूर्वाभिः पीठंबनन्ति-पीठंबध्वातदुपरिहरितालिका वपन्तीत्यर्थः, वितरकखननादिकंच सर्व भगवदवयवस्याशातनानिवृत्यर्थं, पीठंबध्वाचत्रिदिशिपश्चिमावर्जदिकत्रये त्रीणि कदलीगृहाणि वि०, ततस्तेषां कदलीगृहाणां बहुमध्यदेशभागे त्रीणि चतुःशालकानिभवनविशेषान् वि०, ततस्तेषा चतुःशालकानां बहुमध्यदेशभागेत्रीण सिंहासनानि विकुर्वन्ति, तेषां सिंहासनानामयमेताशो वर्णव्यासः प्रज्ञप्तः, सिंहासनानां सर्वोवर्णकः पूर्ववद्भणितव्यः।
___ सम्प्रति सिंहासनविकुर्वणानन्तरीयकृत्यमाह-'तएणंताओरुअगमज्झवत्थव्वाओचत्तारि दिसाकुमारीओ'इत्यादि, ततस्तारुचकमध्यवास्तव्याःचतम दिक्कुमारीमहत्तरिका यत्रैव भगवांस्तीर्थकरस्तीर्थकरमाता च तत्रैवोपागच्छंति उपागत्य च भगवन्तं तीर्थकरं करतलसम्पुटेन तीर्थकरमातरंच बाहाभिर्गृह्णन्ति गृहीत्वा च यत्रैव कदलीगृहं यत्रैव चतुःशालकं यत्रैव चसिंहासनं तत्रैवोपागच्छंति, उपागत्य च भगवन्तं तीर्थकरं तीर्थकरमातरं च सिंहासने निषादयन्तिउपवेशयन्ति निषाद्य च शतपाकैः सहस्रपाकैः-शतकृत्वोऽपरापरौषधिरसेन कार्षापणानांशतेन वायत्पक्वं तच्छतपाकमेवं सहस्रपाकमपि बहुवचनं तथाविधसुरभितैलसंग्रहार्थं तैलैरभ्यङ्गयंति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org