________________
३९४
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ५/२२७
ती अपचुप्पन्नमणागयाणं सक्काणं देविंदाणं देवराईणं तित्थयराणं जग्णमहिमं करेत्तए, तं गच्छामि णं अपि भगवओ तित्थगरस्स जम्मणमहिमं करेमित्तिकट्टु एवं संपेहेइ २ त्ता हरिणेगमेसिं पायत्ताणीयाहिवइ, देवं सद्दावेति २ त्ता एवं वयासी
खिप्पामेव भो देवाणुप्पिआ ! सभाए सुहम्माए मेघोघरसिअं गंभीरमहुरयरसद्दं जोयणपरिमण्डलं सुघोसं सूसरं घंटं तिक्खुत्तो उल्लालेमाणे २ महया महया सद्देणं उग्घोसेमाणे २ एवं वयाहि
आणवेइ णं भो सक्के देविंदे देवराया गच्छइ णं भो सक्के देविंदे देवराया जंबुद्दीवे २ भगवओ तित्थयरस्स जम्मणमहिमं करित्तए, तंतुब्भेवि णं देवाणुप्पिआ ! सव्विद्धीए सव्वजुईए सव्वबलेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूईए सव्वविभूसाए सव्वसंभमेणं सव्वनाडएहिं सव्वोवरोहेहिं सव्वपुप्फगंधमल्लालंकारविभूसाए सव्वदिव्वतुडिअसद्दसण्णिणाएणं महया इद्धीए जाव रवेणं निअयपरिआलसंपरिवुडा सयाइं २ जाणविमाणवाहणाइं दुरूढा समाणा अकालपरिहीणं चेव सक्कस्स जाव अंतिअं पाउब्भवह। तए णं से हरिणेगमेसी देवे पायत्ताणीयाहिवई सक्केणं ३ जाव एवं वृत्ते समाणे तुट्ठ जाव एवं देवोत्ति आणाए विनएणं वयणं पडिसुणेइ २ त्ता सक्कस्स ३ अंतिआओ पडिनिक्खमइ २ त्ता जेणेव सभाए सुहम्माए मेघोघरसिअंगम्भीरमहुरयरसद्दा जो अणपरिमण्डला सुघोसा घंटा तेणेव उवागच्छइ २ त्ता तं मेघोघरसि अगम्भीरमहुरयरसद्द जोअणपरिमण्डं सुघोसं घंटं तिक्खुत्तो उल्लालेइ ।
तणं तीसे मेघोघरसि अगम्भीरमहुरयरसद्दाए जो अणपरिमण्डलाए सुघोसाए घंटाए तिक्खुत्तो उल्लालि आए समाणीए सोहम्मे कप्पे अन्नेहिं एगूणेहिं बत्तीसविमाणावाससयस हस्सेहिं अन्नाई एगूणाई बत्तीसं घंटासयसहस्साइं जमगसमगं कणकणारावं काउं पयत्ताइं हुत्था इति तए णं सोहम्मे कप्पे पासायविमाणनिक्खुडावडिअसद्दसमुट्ठि अघंटापडेंसु आसयसहस्ससंकुले जाए आवि होत्या इति, तए णं तेसिं सोहम्मकप्पवासीणं बहूणं वेमाणियाणं देवाण य देवीण य एगंतरइपसत्तणिचपमत्तविसयसुहमुच्छिआणं सूसरघंटारसि अविउलबोलपूरिअचवलपडिबोहणे कए समाणे घोसणकोऊहलदिण्णकण्णएगग्गचित्तउवउत्तमाणसाणं से पायत्ताणी आहिवई देवे तंसि घंटारवंसि निसंतमडिसंतंसि समाणंसि तत्थ तत्थ तहिं २ देसे महया महया सद्देणं उग्घोसेमाणे २ एवं वयासीति
हंत ! सुणंतु भवंतो बहवे सोहम्मकप्पवासी वैमाणिअदेवा देवी अ सोहम्मकप्पवइणो इणमो वयणं हि असुहत्थं- आणावइ णं भो सक्के तं चेव जाव अंतिअं पाउब्भवहत्ति, तए णं ते देवा देवीओ अ एअमट्टं सोचा हट्टतुट्ठ जाव हिअआ अप्पेगइआ वंदणवत्तिअं एवं पूअणत्तिअं सक्कारवत्तिअं सम्माणपत्तिअं दंसणवत्तिअंजिनभत्तिरागेणं अप्पेगइआतं जीअमेअं एवमादित्तिकट्टु जाव पाउब्भवंतित्ति ।
तणं से सक्के देविंदे देवराया ते विमाणिए देवे देवीओ अ अकालपरिहीणं चेव अंतिअं पाउब्भवमाणे पासइ २ त्ता हट्टे पालयं नामं आमिओगिअं देवं सद्दावेइ २ त्ता एवं वयासीखिप्पामेव भो देवाणुप्पिआ ! अनेगखम्भसयसण्णिविट्टं लीलट्ठियसालभंजिआकलिअं हामि अउसभतुरगणरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं खंभुग्गवयवइरवेइआपरिगयाभिरामं विज्जाहरजमलजुअलजंतजुत्तंपिव अच्चीसहस्समालिणीअं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org