________________
वक्षस्कारः-५
३९३
सर्वाअपिरुचकसत्ककूटेषु योजनसहस्रोषु मूले सहस्रयोजनविस्तारेषु शिरसि पञ्चशतविस्तारेषु वसन्ति । उक्तं षटपञ्चाशददिक्कुमारीकृत्यमिति । अषेन्द्रकृत्यावसरः
मू. (२२७) तेणं कालेणं तेणं समएणं सक्के नामदेविंदे देवराया वजपाणी पुरंदरे सयकेऊ सहस्सक्खे मघवं पागसासणे दाहिणद्धलोकाहिवई बत्तीसविमाणावाससयसहस्साहिवई एरावणवाहणे सुरिंदे अरयंबरवत्थधरे आलइयमालमउडे नवहेमचारुचित्तचंचलकुण्डलविलिहिज्जमाणगंडे भासुरबोंदी पलंबवनमाले महिद्धीए महज्जुईए महाबले महायसे महानुभागे महासोक्खे सोहम्मे कप्पे सोहम्मवडिंसए विमाणे संभाए सुहम्माए सक्कंति सीहासणंसि।
सेणंतत्य बत्तीसाए विमाणावाससयसाहस्सीणंचउरासीएसामानिअसाहस्सीणंतायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं अट्ठण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनिआणं सत्तण्हं अनिआहिवईणं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं अन्नोसिं च बहूणं सोहम्मकप्पवासीणं वेमाणियाणं देवाण य देवीण य आहेवचं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावचं कारेमाणे पालेमाणे महयाहयनट्टगीयवाइयतंतीतलतालतुडिअएघनमुइंगपडुपडहवाइअरवेणं दिव्वाइं भोगभोगाइं भुंजमाणे विहरइ।
तए णं तस्स सक्कस्स देविंदस्स देवरन्नो आसणं चलइ, तए णं से सक्के जाव आसणं चलिअंपासइ र त्ताओहिं पउंजइपउंजित्ता भगवंतित्थयरं ओहिणा आभोएइ र त्ता हट्टतुट्ठचित्ते आनंदिए पीइमणे परमसोमनस्सिए हरिसवसविसप्पमाणहिअएधाराहयकयंबकुसुमचंचुमालइअऊसविअरोमकूवे विअसिअवरकमलनयणवयणे पचलिअवरकडगतुअकेऊरमउडे कुंडलहारविरायंतवच्छे पालंबपलम्बमाणघोलंतभूसणधरे ससंभमं तुरिअंचवलं सुरिदै सीहासणाओ अब्भुट्टेइ २ ता पायपीढाओ पञ्चोरुहइ २ त्ता वेरुलिअवरिहरिट्ठअंजणनिउणोविअमिसिमिसिंतमणिरयणमंडिआओ पाउआओओमुअइ२ ताएगसाडिअंउत्तरासंगकरेइ २त्ताअंजलिमउलियग्गहत्थे तित्थयरामिमुहे सत्तट्ट पयाइं अनुगच्छइ २ त्ता वामं जाणुं अंचेइ २ ता दाहिणं जाणुं धरणीअलंसि साहटु तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसेइ २ ता ईसिं पञ्चुण्णमइ २ ता कडगतुडिअर्थमिआओ भुआओ साहरइ २ त्ता करयलपरिग्गहिअंसिरसावत्तं मत्थए अंजलिं कट्ठ एवं वयासी
नमोत्थु णं अरहंताणं भगवंताणं, आइगराणं तित्थयराणं सयंसंबुद्धाणं, पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीआणं पुरिसवरगंधहत्थीणं, लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपजोअगराणं, अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं, धम्मदयाणं धम्मदेसयाणंधण्मनायगाणं धम्मसारहीणंधम्मवरचाउरंतचक्कवट्टीणं, दीवो ताणं सरणं गई पइट्टा अप्पडिहयवरनाणदंसणधराणं विअट्टछउमाणं, जिणाणं जावयाणं तिन्नाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं, सव्वन्नृणं सव्वदरिसीणं सिवमयलमरुअमणंतमक्खयमव्वाबाहमपुणरावित्तिसिद्धिगइणामधेयं ठाणं संपत्ताणंनमोजिणाणंजिअभयाणं।
नमोऽत्युणंभगवओ तित्थगरस्स आइगरस्स जाव संपाविउकामस्स, वंदामिणं भगवंतं तत्थगयं इहगए, पासउ मे भयवं! तत्थगए इहगयंतिकट्ठ वंदइ नमसइ २ ता सीहासणवरंसि पुरत्यामिमुहे सन्निसण्णे । ते णं तस्स सक्कस्स देविंदस्स देवरन्नो अयमेआरूवे जाव संकप्पे समुप्पज्जित्था-उप्पन्ने खलु भो जंबु भो जंबुद्दीवे दीवे भगवं तित्थयरे तं जीयमेयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org