________________
४३४
जम्बूद्वीपप्रज्ञप्ति-उपासूत्रम् ७/२५५ द्वेयोजनेद्वाविंशतिरेकषष्टिभागा अधिका योजनस्येत्यर्थः, चतुर्विंशतिरेकषष्टिभागान् योजनस्य बाहल्येन, विमानविष्कम्भास्यार्द्धभागेनोच्चत्वात्।
गतं बिम्बायामविष्कम्भादिद्वारम्, अथ मेरुमण्डलयोरबाधाद्वारं, तत्रादिसूत्रम्
मू. (२५६) जंबुद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए सव्वब्भंतरे सूरमंडले पन्नते? गोअमा! चोआलीसं जोअणसहस्साइं अट्ठ य वीसे जोअणसए अबाहाए सव्वब्भंतरे सूरमंडले पन्नते, जंबुद्दीवेणंभंते! दीवे मंदरस्स पव्वयस्स केवइअबाहाए सव्वब्भंतराणंतरे सूरमंडले पन्नते ?, गो० ! चोआलीसं जोअणसहस्साइं अट्ठय बावीसे जोअणसए अडयालीसंच एगसट्ठिभागे जोअणस्स अबाहाए अब्भंतरानंतरे सूरमंडले पं०।
जंबुद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए अब्भंतरतच्चे सूरमंडले पन्नत्ते, ? गो०! चोआलिसंजोअणसहस्साइंअट्ठयपणवीसे जोअणसएपणतीसंचएगसट्ठिभागे जोअणस्स अबाहाए अभंतरतचे सूरमंडले पन्नत्ते इति, एवं खलु एतेणं उवाएणं निक्खममाणे सूरिए तयनंतराओ मंडलाओ तयनंतरं मंडलं संकममाणे २ दो दो जोअणाई अडयालीसंच एगसहिभाएजोअणस्स एगमेगेमंडले आबाहावुद्धिं अमिवद्धमाणे २ सव्वबाहिरंमंडलं उवसंकमित्ता चारं चरइत्ति । जंबु० दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए सव्वबाहिरे सूरमंडले पं० गो०! पणयालीसं जोअणसहस्साईतिन्निअतीसेजोअणसएअबाहाए सव्वबाहिरे सूरमंडले पं०।
जंबूद्दीवेणंभंते! दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए सव्वबाहिराणंतरंसूरमंडले प० गो० पणयालीसं जोअणसहस्साइं तिन्नि अ सत्तावीसे जोअणसए तेरस य एगसट्ठिभाए जोअणस्स अबाहाए बाहिराणंतरे सूरमंडले प० । जंबु० मंदरस्स पव्वयस्स केवइयाए अबाहाए बाहिरतचे सूरमंडले प० गो० ! पणयालीसं जोअणसहस्साइं तिन्नि अ चउवीसे जोअणसए छव्वीसंच एगसट्ठिभाए जोअणस्स अबाहाए बाहिरतच्चे सूरमंडले पन्नते।
एवं खलु एएणं उवाएणं पविसमामे सूरिए तयानंतराओ मंडलाओ तयानंतरं मंडलं संकसमाणे संकममाणे दो दो जोअणाई अडयालीसंच एगसट्ठिभाए जोयणस्स एगमेगे मंडले अबाहावुद्धिं निवुद्धमाणे २ सब्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ५।।
वृ. 'जंबुद्दीवेण'मित्यादि, जंबूद्वीपे द्वीपे भगवन् ! मंदरस्य पर्वतस्य कियत्या अबाधया सर्वाभ्यन्तरंसूर्यमण्डलं प्रज्ञप्तम्?, गौतम! चतुश्चत्वारिंशद्योजनसहस्राणिअष्टच विंशत्यधिकानि योजनशतानि अबाधया सर्वाभ्यन्तरं सूर्यमण्डलं प्रज्ञप्तम्, अत्रोपपत्ति-मंदरात्जंबूद्वीपविष्कम्भः पञ्चचत्वारिंशद्योजनसहस्राणि,इदं हिमण्डलं जगतीतो द्वीपदिशिअशीत्यधिकयोजनशतोपसंक्रमे भवति, तेन ४५००० योजनरूपाद्वीपविष्कम्भादियति १८० योजनरूपे शोधितेजातं यथोक्तं मानं, एतच्च चक्रवालविष्कम्भेन भवित तेनापरसूर्यसर्वाभ्यन्तरमण्डलस्याप्यनेनैव करणेनैतावत्येवाबाधा बोदव्या, एतेन यदन्यत्र क्षेत्रसमासटीकादौ मेरुमवधीकृत्य सामान्यतो मण्डलक्षेत्राबाधापरिमाणद्वारं पृथक्प्ररूपितंतदनेनैव गतार्थं, अस्यैवाभ्यन्तरतोमण्डलक्षेत्रस्य सीमाकिारित्वात्,अथ प्रतिमण्डलं सूर्यस्य दूरदूरगमनादबाधापरिमाणमनियतमित्याह-जंबूद्वीपे भदन्त ! द्वीपे मंदरस्यपर्वतस्य कियत्या अबाधया सर्वाभ्यन्तरादनन्तरं-निरन्तरया जायमानत्वात् द्वितीयं सूर्यमण्डलं प्रज्ञप्तम् ?, गौ० चतुश्चरत्वारिंशद्योनसहस्राणि अष्ट योजनशतानि द्वाविंशत्यधिकानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org