________________
५२८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३४४ अवचूलाश्च-प्रलम्बमानगुच्छाः चामराणि च स्थासकाश्च प्रतीता एषां द्वन्द्वस्तत एते यथास्थाने नियोजिता येषांसन्ति ते तथा, अभ्रादित्वादप्रत्यये रूपसिद्धि, परिमण्डिता कटिर्येषां तेतथा, तः पदद्वयकर्मधारयस्तेषां, तथा तपनीयखुराणांतथा तपनीयजिह्वानामित्यादि नव पदानिप्राग्वत्, तथा महता-बहुव्यापिना हयहेषितरूपोयः किलकिलायितरवः-सानन्दशब्दस्तेनेत्यादिप्राग्वत्, एषुचचतुर्वपि विमानबाहाबाहकसिंहादिवर्णकसूत्रेषुकियन्तिपदानिप्रस्तुतोपाङ्गसूत्रादर्शगतपाठनुसारीण्यपि श्रीजीवाभिगमोपाङ्गसूत्रादर्शपाठानुसारेण व्याख्यातानि, नचतत्रवाचनाभेदात् पाठभेदः सम्भवतीति वाच्यं ।
__यतःश्रीमलयगिरिपादैर्जीवाभिगमभवृत्तावेव “क्वचिसिंहादीनां वर्णनंश्यत तद्वहुषु पस्तकेषुनदृष्टमित्युपेक्षितं, अवश्यं चेत्तदव्याख्यानेन प्रयोजनंतर्हिजम्बूद्वीपटीका परिभावनीया, तत्रसविस्तरंतदव्याख्यानस्यकृतत्वादि" त्यतिदेशविषयीकृत्वेन द्वयःसूत्रयोः सध्शपाठकत्वमेव सम्भाव्यत इति। __यत्तुजीवाभिगमपाठदृष्टान्यपि 'मिअमाइअपीणरइअपासाण मित्यादिपदानि नव्याख्यानि तत्प्रस्तुतसूत्रेसर्वथा अ६ष्टत्वात्, यानिचपदानि प्रस्तुतसूत्रादर्शपाठे दृष्टानितान्येवजीवाभिगमपाठानुसारेण सङ्गतपाठीकृत्य व्याख्यातानीत्यर्थः। अथ चन्द्रवक्तव्यस्य सूर्यादिवक्तव्यविषयेऽतिदेशं चन्द्रादीनां सिंहादिसङ्ख्यासंग्रहणिगाथे चाहगाहामू. (३४५) सोलसदेवसहस्सा हवंति वंदेसु चेव सूरेसु।
____ अद्वैव सहस्साईएक्के कमी गहविमाणे। मू. (३४६) चत्तारि सहस्साइं नक्खत्तंमि अहवंति इक्किक्के ।
दो चेव सहस्साइंताराख्वेक्कमेक्कमि॥ मू. (३४७) एवं सूरविमाणाणं जाव तारास्वविमाणाणं, नवरं एस देवसंघाएत्ति।
वृ. “सोलस देवसहस्सा" इत्यादि, अत्र सङ्गतिप्राधान्या व्याख्यानस्य :श्यमानप्रस्तुतसूत्रादर्शेषु पुरः स्थितोऽपि प्रथम एवं सूरविमाणाणमित्याद्यालापको व्याख्येयो, यथा एवंचन्द्रविमानवाहकानुसारेण सूर्यविमानानामपि वाहका वर्णनीयाः यावत्तारारूपाणामपि विमान वाहका वर्णनीयाः यावत्पदात् ग्रहविमानानां नक्षत्रविमानानांच विमानवाहका वर्णनीयाः, नवरं एषदेवसंघातः, अयमर्थः-सर्वेषांज्योतिष्काणांविमानवाहकवर्णनसूत्रंसममेवतेषां सङ्ख्याभेदस्तु व्याख्यास्यमानगाथाभ्यामवगन्तव्यः, ते चेमे वक्ष्यमाणे गाहात्यादि, षोडशदेवसहस्राणि भवन्ति चन्द्रविमानेचैवेति समुच्चयेतथा सूर्यविमानेऽपिषोडशदेवसहस्राणि, बहुवचनंचात्रप्राकृतत्वात, तथा अष्टौ देवसहस्राण्येकैकस्मिन् ग्रहविमाने तथा चत्वारिसहस्रणि नक्षत्रे चैकैकस्मिन् भवन्ति, तथा द्वे चैव सहने तारारूपविमाने एकैकस्मिन्निति । अथ दशमद्वारप्रश्नमाह
मू. (३४८) एतेसिणंभंते! चंदिमसूरिअगहगणनखत्ततारारूवाणंकयरहे सव्वसिग्घगई कयरे सव्वसिग्घतराए चेव?, गो०! चंदेहितोसूरा सव्वसिग्घगई सूरेहिनोगहा सिग्धगईगहेहितो नक्खत्ता सिग्घ० नक्खत्तेहितो तारारूवा सिग्घ०, सव्वप्पगई चंदा सव्वसिग्घगई तारारुवा ।
वृ. 'एतेसि ण'मित्यादि, एतेषां भदन्त ! चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां मध्ये कतरः 'सर्वशीघ्रगति' सर्वेभ्यश्चन्द्रादिभ्यश्चरज्योतिष्केभ्यः शीघ्रगति, इदंचसर्वाभ्यन्तरमण्डलापेक्षया, कतरश्च सर्वशीघ्रगतितरकः, अत्र द्वयोःप्रकृष्टेतरप, इदंचसर्वबाह्यमण्डलापेक्षयोक्तं, अभ्यन्तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org