________________
२१३
दुवालसजोअणायाणं नवजोयणविच्छिन्नं वरणगरसारिच्छं विजयखंधावारणिवेसं करेइ जाव सिंधुदेवीए अट्टमभत्तं पगिण्हइ २ त्ता पोसहसालाए पोसहिए बंभयारी जाव दब्भसंथारोवगए अट्टमभत्तिए सिंधुदेविं मनसि करेमामे चिट्ठइ ।
वक्षस्कारः
तए णं तस्स भरहस्स रन्नो अट्ठमभत्तंसि परिणममाणंसि सिंधूए देवीए आसणं चलइ, तए णं सा सिंधुदेवी आसणं चलिअं पासइ २ त्ता ओहिं पउंजइ२ त्ता भरहं रायं ओहिणा आभोएइ २ त्ता इमे एआरूवे अब्भत्थिए चिंतिए पत्थिए मनोगए संकप्पे समुप्पज्जित्था - उप्पन्ने खलु भो जंबुद्दीवे दीवे भरहे नामं राया चाउरंतचक्कवट्टी, तं जीअमेअं तीअपचुपण्ममणागयाणं सिंधूणं देवीणं भरहाणं राईणं उवत्थाणिअं करेत्तए, तं गच्छामि णं अहंपि भरहस्स रन्नो उवत्थाणिअं करेमित्ति कट्टु कुंभट्ठसहस्सं रयणचित्तं नानामणिकणगरयणभत्तिचित्ताणि अदुवे कणगभद्दासणाणि य कडगाणि अ तुडिआणि अ जाव आभरणाणि अ गेण्हइ २ त्ता ताए उक्किट्ठाए जाव एवं वयासी
अभिजिए णं देवाप्पिएहिं केवलकप्प भरहे वासे अहन्नं देवाणुप्पि आणं विसयवासिमी अहन्नं देवाणुप्पिआणं आणत्तिकिंकरी तं पडिच्छंतु णं देवाणुप्पिआ ! मम इमं इमं एआरूवं पीइदाणंतिकट्टु कुंभट्ठसहस्सं रयणचित्तं नानामणिकणगकडगाणि अ जाव सो चेव गमो जाव पडिविसज्जेइ । तए णं से भरहे राया पोसहसालाओ पडिनिक्खमइ २ त्ता जेणेव मज्जणघरे तेणेव उवा० २ त्ता हाए कयबलिकम्मे जाव जेणेव भोअणमंडवे तेणेव उवा०२ त्ता भोअणमंडवंसि सुहासणवरगए अट्टमभत्तं परियादियइ २ त्ता जाव सीहासनवरगए पुरत्थाभिमुहे निसीअइ २ त्ता अट्ठारस सेणिप्पसेणीओ सद्दावेइ २ ता जाव अट्ठाहिआए महामहिमाए तमाणत्तिअं पञ्च्चप्पिणंति वृ. 'तए ण' मित्यादि, व्यक्तार्थं, नवरं पूर्वां दिशमित्यत्र पश्चिमदिग्वर्त्ति प्रभासतीर्थत आगच्छन् वैताढ्यगिरिकुमारदेवसिसाधविषया तद्वासकूटाभिमुखं यियासुः प्रथमतः अनुपूर्वमेव याति, एतच्च दिग्विभागज्ञानं जम्बूद्वीपपट्टादावालेख्यदर्शनाद् गुरुजनसंदर्शितात् सुबोधं, सिन्धुदेवीगृहाभिमुखं च चक्ररत्नं प्रयातं, ननु सिन्धुदीवभवनं अत्रैव सूत्रे उत्तरभरतार्द्धमध्यमखण्डे सिन्धुकुण्डे सिन्धद्वीपे वक्ष्यते तत्कथमत्र तत्सम्भवः ?, उच्यते, महर्द्धिकदेवीनां मूलस्थानादन्यत्रापि भवनादिसम्भवो नानुपपन्नो यथा सौधर्मेन्द्राद्यग्रमहिषीणा सौधर्मादिदेवलोके विमानसद्भावेऽपि नन्दीश्वरे कुण्डले वा राजधान्यः, यथा वाऽस्या एव देव्या असङ्ख्येयतमे द्वीपे राजधानी सिन्ध्वावर्त्तनकूटे च प्रासादावतंसक इति, एवं सिन्धुद्वीपे सिन्दुदेवीभवनसद्भावेऽपि अत एव ब्रह्मचारी 'जाव दब्भसंथारोवगए' इत्यादि यावद्दर्भसंस्तारकोपगतः ष अत्र यावत्करणात् अन्मुक्तमणिसुवर्ण इत्यादि सर्वं पूर्वोक्तं ग्राह्यं, अष्टमभक्तिकः कृताष्टमतपाः सिन्धुदेवी मनसि कुर्वन्- ध्यायंस्तिष्ठति 'तए ण' मित्यादि, ततस्तस्य भरतस्य राज्ञोऽष्टमभक्ते परिणमति - परिपूर्णप्राये जायमाने सिन्ध्वा देव्या आसनं चलति, ततः सा सिन्धुदेवी आसनं चलितं पश्यति द्दष्टा अवधिं प्रयुनक्ति प्रयुज्य च भरतं राजानं अवधिना आभोगयति-उपयुङ्क्ते आभोग्यच स्थितायास्तस्या इत्याध्याहार्यं अयमेतद्रूपः आध्यात्मिकश्चिन्तितः प्रार्थितो मनोगतः संकल्पः समुदपद्यत इत्थमेवान्वयसङ्गति स्यात् अन्यथा भिन्नकर्तृकयोः क्रिययोः क्त्वाप्रत्ययप्रयोगानुपपत्ति स्यात्, भिन्नकर्तृकता चैवं - सिन्धुदेवी आभोगयित्री सङ्कल्पश्च समुत्पादकः, इयं च सिन्धुदेवी आसनकम्पनाद्दत्तोपयोगा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org