________________
३२८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१४७ वृ.मूले योजनशतं मध्ये-मूलतः पञ्चाशद्योजनोर्ध्वगमने पञ्चसप्ततिर्योजनानिउपरितनेशिखरतले पञ्चाशद्योजनानि विस्तारेण भवंति काञ्चनकाभिधाः पर्वताः मू. (१४८) मूलंमि तिन्नि सोले सत्तत्तीसाइंदुन्नि मज्झमि ।
अट्ठावन्नं च सयं उवरितले परिरओ होइ॥ वृ. मूले त्रीणि योजनशतानि षोडशाधिकानि मध्ये द्वे योजनशते सप्तत्रिंशदधिके अष्टपञ्चाशदधिकयोजनशतं उपरितले परिरयः-परिधिरिति ॥ इह च मूले परिधौ मध्यपरिधौ च किंचिद्विशेषाधिकत्वं गाथाबन्धानुलोभ्यादनुक्तमप्यवसेयं । मू. (१४९) पढमित्थ नीलवंतो १ बितिओ उतरकुरू २ मुणेअव्वो।
चंदद्दहोत्थ तइओ ३ एरावय ४ मालवंतो अ५॥ वृ.अथसङ्ख्याक्रमेणपञ्चानामपिहदानांनामान्याह-'पढमित्थ इत्यादि, प्रथमोनीलवान् द्विती उत्तरकुरुतिव्यः चन्द्रद्रहोऽत्रतृतीयः ऐरावतश्चतुर्थपञ्चमोमाल्यवांश्च, अथानन्तरोक्तानां काञ्चनाद्रीणां एषां च द्रहादीनां स्वरूपप्ररूपणाय लाघवार्थमेकमेव सूत्रमाहमू. (१५०) एवं वण्णओ अट्ठो पमाणं पलिओवमट्टिइआ देवा।
वृ. “एवंवण्णओ'इत्यादि, एवं-उक्तन्यायेन नीलवदद्रहन्यायेनेत्यर्थः उत्तरकुरुहृदादीनामपिज्ञेयः पद्मवरवेदिकावनखण्डत्रिसोपानप्रतिरूपकतोरणमूलपद्माष्टोत्तरशतपद्मपरिवारपद्मशेषपद्मपरिक्षेपत्रयवक्तव्यतापि, तथैवार्थउत्तरकुर्वद्रिद्रहनामान्वर्थउत्तरकुरुहदप्रभोत्तरकुरुहदाकारोत्पलादियोगादुत्तरकुरुदेवस्वामिकत्वाच्चोत्तरकुरुहद इति, चन्द्रहदप्रभाणि-चन्द्रहदाकाराणि चन्द्रहदवर्णानि चन्द्रश्चात्र देवः स्वामीति चन्द्रहदः, ऐरावतं-उत्तरपार्श्ववर्तिभरतक्षेत्रप्रतिरूपकक्षेत्रविशेषस्ततप्रभाणि-तदाकाराणि, आरोपितज्यधनुराकाराणीत्यर्थः, उत्पलादीनि ऐरावतश्चात्रदेवः प्रभुरित्यैरावतः,माल्यवद्वक्षस्कारनिभोत्पलादियोगान्माल्यवद्देवस्वामिकत्वाच्च माल्यवदहद इति, प्रमाणंच सहस्र योजनान्यायामस्तदर्द्ध विष्कम्भ इत्यादिकं, पल्योपमस्थितिकाश्चात्र देवाः परिवसन्ति तत्राद्यस्य नागेन्द्र उक्तः, शेषाणांव्यन्तरेन्द्राः, काञ्चनाद्रीणांचवर्णको यमकाद्रिवद्वाच्यः, अर्थश्च काञ्चनवर्णोत्पलादियोगात् काञ्चनाभिधदेवस्वामिकत्वाच्च काञ्चनाद्रयः,प्रमाणं योजनशतोच्चत्वं मूले योजनशतं विस्तार इत्यादिकं उत्तरकुरुहृदादिशेषद्रहपार्श्ववर्तिकाञ्चनाचलापेक्षयेदंबोध्यं, अथवा प्रमाणप्रतिहदं विंशति प्रतिपार्श्वदश सर्वसङ्ख्यया शतमित्यादिकं पल्योपमस्थितिकाश्चात्र देवा इति राजधान्यश्चैतेषामत्रानुक्ताअपि यमकदेवराजधानीवद्वाच्याः परं तत्तदभिलापेनेति।
अथ यन्नाम्ना इदं जम्बूद्वीपं ख्यातं तां सुदर्शनानाम्नी जम्बू विवक्षुस्तदधिष्ठानमाह
मू. (१५१) कहि णं भंते ! उत्तरकुराए २ जंबूपेढे नाम पेढे प० गो० नीलवंतस्स वासहरपव्वयस्स दक्खिणेणं मंदरस्स उत्तरेणं मालवंतस्स वक्खारपव्वयस्स पच्चत्थिमेणं सीआए महानईएपुरथिमिल्ले कूले एत्थ णं उत्तरकुराए जंबूपेढेनामंपेढे प०, पंचजोअणसयाइंआयामविक्खंभेणं पन्नरस एक्कासीयाइं जोअणसयाई किंचिविसेसाहिआई परिक्खेवेणं।
बहुमज्झदेसभाए बारस जोअणाईबाहल्लेणं तयनंतरचणंमायाए २ पदेसपरिहाणीए २ सव्वेसु णं चरिमपेरंतेसु दो दो गाऊआई बाहल्लेणं सव्वजंबूणयामए अच्छे, से णं एगाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org