________________
वक्षस्कारः-४
३२९
पउमवरवेइआए एगेण य वनसंडेणं सव्वओ समंता संपरिखित्ते दुण्हपि वण्णओ, तस्स णं जंबूपेढस्स चउद्दिसिं एए चत्तारि तिसोवाणपडिरूवगा पन्नत्ता वण्णओ जाव तोरणाई।
तस्स णं जंबूपेढस्स बहुमज्झदेसभाए एत्थ णं मणिपेढआ पन्नत्ता अट्ठजोअणाई आयामविक्खम्भेणं चत्तारिजोअणाई बाहल्लेणं, तीसेणं मणिपेढिआए उप्पिं एवणंजंबूसुदंसणा पन्नत्ता, अट्ठ जोअणाई उद्धं उच्चत्तेणं अद्धजोअणं उब्वेहेणं, तीसे णं खंधो दो जोअणाई उद्धं उच्चतेणं अद्धजोअणं बाहल्लेणं, तीसे णं साला छ जोअणाई उद्धं उच्चत्तेणं बहुमज्झदेसभाए अट्ठ जोअणाई आयामविस्खंभेणं साइरेगाइं अट्ठ जोअणाई सव्वंग्गेणं ।
तीसे णं अयमेआरूवे वन्नावासे पं०- वइरामया मूला रययसुपइट्ठिअविडिमा जाव अहिअमनिव्वुइकरी पासाईआ दरिसणिज्जा०, जंबूएणं सुदंसणाए चउद्दिसिं चत्तारि सालापं०, तेसिणंसालाणंबहुमज्झदेसभाएएत्थणं सिद्धाययने पन्नत्ते, कोसंआयामेणंअद्धकोसंविक्खम्भेणं देसूणगं कोसं उद्धं उच्चत्तेणं अनेगखम्भसयसन्निविटे जाव दारा पंचधनुसयाई उद्धं उच्चत्तेणं जाववणमालाओमणिपेढिआपंचधनुसयाईआयामविक्खंभेणं अद्धाइजाइं धनुसयाइंबाहल्लेणं, तीसेणंमणिपेढिआए उप्पिं देवच्छन्दए पंचधनुसयाइंआयामविस्खम्भेणं साइरेगाइं पंचधनुसयाई उद्धं उच्चत्तेणं, जिनपडिमावण्णओ नेअव्वोत्ति।।
तत्थणंजे से पुरथिमिल्ले साले एत्थणंभवणे पन्नत्ते, कोसं आयामेणंएवमेव नवरमित्थ सयणिज्जं सेसेसु पासायवडेंसयासीहासणा यसपरिवारा इति । जंबूणंबारसहिं पउमवरवेइआहिं सव्वओ समंता संपरिक्खित्ता, वेइआणं वण्णओ, जंबूणं अन्नेणं अट्ठसएणंजंबूणं तदद्धच्चत्ताणं सव्वओ समंता संपरिक्खित्ता, तासि णं वण्णओ, ताओ णं जंबू छहिं पउमवरवेइआहिं संपरिक्खित्ता, जंबूएणंसुदंसणाए उत्तरपुरस्थिमेणं उत्तरेणं उत्तरपञ्चत्थिमेणं एत्थ णं अणाढिअस्स देवस्स चउण्हं सामानिअसाहस्सीणं चत्तारि जंबूसाहस्सीओ पन्नताओ, तीसे णं पुरथिमेणं चउण्हं अग्गमहिसीणं चत्तारि जंबूओ पन्नत्ताओ
वृ. 'कहिण'मित्यादि, क्व भदन्त ! उत्तरकुरुषुजम्बूपीठं नाम पीठंप्रज्ञप्तं?,निर्वचनसूत्रे गौतमेत्यामन्त्रणं गम्यं, नीलवतो वर्षधरवर्वतस्य दक्षिणेन मन्दरस्य पर्वतस्योत्तरेण माल्यवतो वक्षस्कारपर्वतस्य गजदन्तापरपर्यस्य पश्चिमेन-पश्चिमायां शीताया महानद्याः पूर्वकूले-शीताद्विभागीकृतोत्तरकुरुपूर्वार्द्ध तत्रापि मध्यभागे अत्रान्तरे उत्तरकुरुषु कुरषु जम्बूपीठं नाम पीठं प्रज्ञप्तं, पञ्चयोजनशतान्यायामविष्कम्भेन योजनानां पञ्चदशशतान्येकाशीत्यधिकानि किंचिद्वेशेषाधिकानिपरिक्षेपेण बहुमध्यदेशभागेविवक्षितिदिकप्रान्तादर्धतृतीयशतयोजनातिक्रमे इत्यर्थः ।बाहल्येन द्वादशयोजनानि, तदनन्तरंमात्रया२-क्रमेण२ प्रदेशपरिहाण्या परिहीयमाणः २ 'सव्वेसुत्ति पाकृतत्वात् पञ्चम्यर्थे सप्तमी तेन सर्वेभ्यश्चरमप्रान्तेषु मध्यतोऽर्द्धतृतीययोजनशतातिक्रमे इत्यर्थः, द्वौ क्रोशौ बाहल्येन, सर्वात्मना जाम्बूनदमयं, 'अच्छ'मित्यादि, सेणंएगाए पउम'इत्यादि, तदितिअनन्तरोक्तंजम्बूपीठंएकया पद्मवरवेदिकया एकेनच वनखण्डेन सर्वतः समन्तात् सम्परिक्षिप्तमिति शेषः, द्वयोरपिपद्मवरवेदिकावनखण्डयोवर्णकः स्मर्त्तव्यः प्राक्तनः तच्च जघन्यतोऽपि चरमान्ते द्विक्रोशोच्चं कथं सुखारोहावरोहमियाशङ्कयाह
'तस्स णमित्यादि, तस्य जम्बूपीठस्य चतुर्दिशि एतानि दिग्नामोपलक्षितानि चत्वारि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org