________________
२०६
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३/६९
पलक्षणाद् दोषाणां च ज्ञायकं, पण्डा जाता अस्येति तारकादित्वादिते पण्डितं - सातिशयबुद्धिमत्, अथ यदि वास्तुक्षेत्रस्यैकाशीत्याद्या विभागास्तर्हि तावतां विभागानां विभाजकास्तावत्यो देवता भविष्यन्तीत्याशङ्कयाह - विधिज्ञं पञ्चचत्वारिंशतो देवतानां उचितस्थाननिवेशनार्द्धनादिविधिज्ञमित्यर्थः । पञ्चचत्वारिंशतोऽपि देवानामेकासीत्यादिपदवास्तुन्यासस्तथा तच्छिल्पिशास्त्रनुसारेण दर्श्यते, एतत्संवादनाय सूत्रधारमण्डनकृतवास्तुसारोक्तिरपि लिख्यते, “चतुःषष्टया पदैर्वास्तु, पुरे राजगृहेऽर्चयेत् । एकाशीत्या गृहे भागः, शतं प्रासादमण्डपे ॥
|| 9 ||
॥ २ ॥ ईशः १ पर्जन्यो २ जये ३ न्द्रौ ४, सूर्य: ५ सत्यो ६ भृशो ७ नमः ८ । अग्नि ९ पूषा १० थ वितथो ११, गृहक्षत १२ यमौ १३ ततः ॥ गन्धर्वो १४ भृङ्गराज १५ श्च, मृगः १६ पितृगण १७ स्तथा । दौवारिकोऽथ १८ सुग्रीव १९ पुष्पदन्तौ २० जलाधिपः २१ ॥
॥३॥
॥ ४ ॥ असुरः २२ शोष २३ यक्ष्माणी २४, रोगो २५ऽहि २६ मुख्य २७ एव च । भल्वाट २८ सोम २९ गिरय ३० स्तथा बाह्येऽदिति ३१ र्दिति ३२ ॥
॥६॥
॥ ५ ॥ आपो ३३ ऽपवत्सा ३४ वीशेऽन्तः, सावित्रः ३५ सविता ३६ ऽग्निगौ । इन्द्र ३७ इन्द्रजयो ३८ ऽन्यस्मिन्, वायौ रुद्र ३९ श्च रुद्रराट् ४० ॥ मध्ये ब्रह्मा ४१ ऽस्य चत्वारो, देवाः प्राच्यादिदिग्गताः । अर्यमाख्यो ४२ विवस्वां ४३ श्च, मैत्रः ४४ पृथ्वीधरः ४५ क्रमात् ॥ ईशकोणादितो बाह्ये, वरकी १ च विदारिका २ । पूतना ३ पापा ४ राक्षस्यो, हेतुकाद्याश्च निष्पदाः ॥ चतुःषष्टिपदैर्वास्तु, मध्ये ब्रह्मा चतुष्पदः । अर्यमाद्याश्चतुर्भागा, द्विद्यंशा मध्यकोणगाः ॥ बहिः कोणेष्वर्द्धभागाः, शेषा एकपदाः सुराः । एकाशीतिपदे ब्रह्मा, नवार्याद्यास्तु षटपदाः ॥ द्विपदा मध्यकोणेऽष्टौ, बाह्ये द्वात्रिंशदेकशः । शते ब्रह्माष्टसत्यांशो, बाह्यकोणेषु सार्द्धगी ।। अर्यमाद्यास्तु वस्वंशाः, शेषाः स्यु पूर्ववास्तुवत् । हेमरत्नाक्षताद्यैस्तु, वास्तुक्षेत्राकृतिं लिखेत् ॥ अभ्यर्च्य पुष्पगन्धाढयैर्बलिदध्याज्यमोदनम् । दद्यात् सुरेभ्यः सोङ्कारैर्नमोऽन्तैर्नामभि पृथक् ॥
वास्त्वारंभे प्रवेशे वा, श्रेयसे वास्तुपूजनम् । अकृते स्वामिनाशः स्यात्, तस्मात्पूज्यो हितार्थिभिः ॥ - अत्र च वराहमिहिरोक्त एकाशीतिपदस्य स्थापनाविधिरयं"एकाशीतिविभागे दश २ पूर्वोत्तरायता रेखाः । अंतस्त्रयोदश सुरा द्वात्रिंशद्वाह्यकोष्ठस्थाः ॥” इति ।
For Private & Personal Use Only
॥७॥
112 11
॥९॥
॥१०॥
1199 11
॥१२॥
॥१३॥
1198 11
Jain Education International
www.jainelibrary.org