________________
-
वक्षस्कारः-३
२०५ हयहेषितं-तुरङ्गमशब्दः हस्तिगुलुगुलायितं-गजगर्जितं अनेकानि यानिरथशतसहस्राणि येषां।
घणघणेत'त्तिअनुकरणशब्दस्तथानिहन्यमानानामश्वानांचतोत्रादिजशब्दास्तैः सहितेन तथा यमकसमकं-युगपत भम्भा-ढक्काहोरम्भा-महाढक्का इत्यादितूर्यपदव्याख्याप्रागुक्तत्रुटिताङ्गकल्पद्रुमाधिकारतो ज्ञेया नवरं कलो-मधुरस्तालो-घनवाद्यविशेषः कंसताला–प्रसिद्धा करमानं-परस्परं हस्तताडनं एतेभ्य उत्थितः-उत्पन्नो यस्तेन महताशब्दसन्निनादेन सकलमपि जीवलोकं-ब्रह्माण्डं पूरयन्, बलं-चतुरङ्गसैन्यं वाहनं-शिबिकादि एतयोः क्रमेण समुदयोवृद्धिर्यस्यसतथा, णमितिवाक्यालङ्कारे, अथवा बलवाहनयोः समुदयेनयुक्त इतिगम्यं, एवमुक्तेन प्रकारेण भरतचक्रिविशेषणत्वेनेत्यर्थः, मागधतीर्थप्रकरणोक्तानियक्षसहनासम्परिवृत इत्यादीनि विशेषणानि ग्राह्याणि, तत्रसूत्रे साक्षाल्लिखितानीति, अथप्रथमवाक्ये अत्र लिखितानि 'तहेवसेस'मित्यतिदेशपदेन सूचितानि च विशेषणानि वाचयितृणां सौकुमार्यायैकीकृत्य लिख्यन्ते, यथा
'जक्खसहस्ससंपरिवुडे वेसमणे चेव धनवई सण्णिभाए इड्डीए पहिअकित्ती गामागरनगरखेडकब्बडमडंबदोणमुद्दपट्टणासमसंवाहसहस्समंडिअंथिमिअमेइणीअंवसुहंअभिजिणमाणे २ अग्गाइं वराई रयणाई पडिच्छमाणे २ तं दिव्वं चक्करयणं अनुगच्छमाणे २ जोअणंतरिआहिं वसहीहि वसमाणे २ जेणेववरदामतित्थे तेणेव उवागच्छइत्ति व्याख्याच प्राग्वत्, अथ द्वितीयवाक्येऽपिअत्रोक्तविशेषणसहितोयावत्पदसूचितो ग्रन्थो लिख्यते यथा-'उवागच्छित्ता वरदामतित्थस्स अदूरसामंते दुवालसजोअणायामं नवजोअणविच्छिन्नं वरणगरसरिच्छं विजयखंधावारणिवेसंकरेइ'त्तिप्राग्वत्, अथ ततः किंचक्रे इत्याह-'करित्ता'इत्यादि, सर्वमुक्तार्थं
अथ राजाऽऽज्ञप्तयनन्तरं कीध्यवर्द्धकिरन कीदृशं च वैनयिकमाचचारेत्याह
मू. (६९) तए णं से आसमदोणमुहगामपट्टणपुरवरखंधावारगिहावणविभागकुसले एगासीतिपदेसु सव्वेसु चेव पत्थूसु नेगगुणजाणए पंडिए विहिण्णू पणयालीसाए देवयाणं वत्थुपरिच्छाए नेमिपासेसु भत्तसालासु कोट्टणिसु अवासपरेसु अ विभागकुसले छेजे वेज्झे अ दानकम्मे पहाणबुद्धी जलयाणं भूमियाण य भायणे जलथलगुहासुजंतेसु परिहासुअ कालनाणे तहेव सहे वत्थुप्पएसे पहाणेगब्भिणिकण्णरुक्खवल्लिवेढिअगुणदोसविआणए गुणड्ढे सोलसपासायकरणकुसले चउसटिविकप्पवित्थियमई नंदावत्ते य वद्धमाणे सोत्थिअरुअग तह सव्वओभइसण्णिवेसे अ बहुविवेसे उदंडिअदेवकोट्ठदारुगिरिखायवाहणविभागकुसले।
वृ. 'तए ण मित्यादि, ततस्तद्वर्द्धकिरत्नमहं किं करवाणि आदिशन्तु देवानुप्रिया इतिकर्तव्यमित्युदित्वोपतिष्ठते, राजानमिति शेषः, राज्ञ आसन्नमायातीत्यर्थः, इत्यन्वययोजन· मग्रेतन-पदैः सह कार्यं, कीदृशं तद्वद्धकिरलमित्याह-आश्रमादयः प्राग्व्याख्यातार्थानवरंस्कन्धावारगृहा-पणाःप्रतीताः एतेषांविभागे-विभजने उचितस्थानेतदवयवनिवेशने कुशलम्, अथवा॥१॥ 'पुरभवनग्रामाणां ये कोणास्तेषु निवसतां दोषाः।
श्वपचादयोऽन्त्यजातास्तेष्वेव विवृद्धिमायान्ति ॥ इत्यादियोग्यायोग्यस्थानविभागद्व एकाशीतिः पदानि-विभागाः प्रतिदैवतं विभक्तव्यवास्तुक्षेत्रखण्डानीतियावत् तानि यत्र तानि तथा एवंविधेषु वास्तुषु-गृहभूमिषु सर्वेषु चैवचतुःषष्टिपदशतपदरूपेषुवास्तुषु, चैवशब्दः समुच्चये, सच वास्त्वन्तरपरिग्रहार्थ, अनेकेषांगुणानामु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org