________________
५२०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३३८ परिवारो केवइया तारागणकोडाकोडीओ पन्नत्ताओ?, गो-अट्ठासीइमहग्गहा परिवारोअट्ठावीसं नक्खत्ता परिवारो छावट्ठिसहस्साइंनव सया पन्नत्तरा तारागणकोडाकोडीजो पन्नत्ता।
वृ. अथ द्वितीयं द्वारंप्रश्नयति-'एगमेगस्सणंभंते!'इत्यादि, एकैकस्य भदन्त चन्द्रस्य कियन्तो महाग्रहाः परिवारःतथा कियन्ति नक्षत्राणिपरिवार तथा कियत्यस्तारागण-कोटाकोट्यः परिवारभूताःप्रज्ञप्ताः?, भगवानाह-गौतम! अष्टाशीतिर्महाग्रहाः परिवारोऽ-ष्टाविंशतिर्नक्षत्राणि परिवारः षट्षष्टिसहस्रणिनव शतानि पञ्चसप्तत्यधिकानितारागणकोटाकोटीनां परिवारभूतानि प्रज्ञप्तानि, यद्यप्यत्र एते चन्द्रस्यैव परिवारतयोक्तस्तथापि सूर्यस्यापीन्द्रत्वादेते एव परिवातयाऽवगन्तव्याः, समवायाङ्गे जीवाभिगमसूत्रवृत्यादौ तथा दर्शनात्।
मू. (३३९) मंदरस्सणंभंते! पव्वयस्स केवइआए अबाहाए जोइसंचारं चरइ?, गो० इकारसहिं इक्कवीसेहिं जोअणसएहिं अबाहाएजोइसंचारंचरइ, लोगंताओणंभंते! केवइआए अबाहाए जोइसे पन्नते?, गो० एक्कारस एक्कारसेहिं जोअणसएहिं अबाहाए जोइसे पन्नते। धरणितलाओ णं भंते !, सत्तहिं नउएहिं जोअणसएहिं जोइसे चारं चरइत्ति, एवं सूरविमाणे अहिहिं सएहि, चंदविमाणे अहिहिं असीएहिं, उवरिल्ले तारारुवे नवहिंजोअणसएहिं चारंचरइ
जोइसस्स णं भंते ! हेडिल्लाओ तलाओ केवइआए अबाहाए सूरविमाणे चारं चरइ?, गो० दसहिंजोअणेहिं आबाहाए चारं चरइ, एवं चंदविमाणे नउईएजोअणेहिं चारंचरइ, उवरिल्ले तारारूवे दसुत्तरे जोअणसए चारं चरइ, चंदविमाणाओवीसाए जोअणेहिं उवरिल्लेणं तारारूवे चारं चरइ।
वृ. अथ तृतीयं द्वारं पृच्छति-'मंदरस्स णं भंते !' इत्यादि, मन्दरस्य भदन्त ! पर्वतस्य कियत्याऽधया-अपान्तरालेनज्योतिश्चक्रंचारंचरति?, भगवानाह-गौतम! जगतस्वभावात् एकादशभिरेकविंशत्यधिकैर्योजनशतैरित्येवंरूपयाऽबाधया ज्योतिषं चारं चरति, किमुक्तं भवति ?-मेरुतश्चक्रवालेनैकविंशत्यधिकान्येकादशयोजनशतदानि मुक्त्वा चलं ज्योतिश्चक्र तारारूपं चारं चरति, प्रक्रमाम्बूद्वीपगतमवसेयं, अन्यथा लवणसमुद्रादिज्योतिश्चक्रस्य मेरुतो दूरवर्त्तित्वेन उक्तप्रमाणासम्भवः, पूर्वं तु सूर्यचन्द्रवक्तव्यताधिकारे अबाधाद्वारे सूर्यचन्द्रयोरेव मेरुतोऽबाधा उक्ता साम्प्रतं तारापटलस्यैतिन पूर्वापरविरोध इति।
__ अथ स्थिरंज्योतिश्चक्रमलोकतः कियत्याअबाधयाअर्वाअवतिष्ठत इति पिपृच्छिषुश्चतुर्थं द्वारमाह-'लोगन्ताओ णमित्यादि, लोकान्ततो अलोकादितोऽर्वाक्कियत्याअबाधया प्रक्रमात् स्थिरं ज्योतिश्चक्रं प्रज्ञप्तं ?, भगवानाह-गौतम ! जगत्स्वभावात् एकादशभिरेकादशाधिकैर्योजनशतैरबाधयाज्योतिषंप्रज्ञप्तं, प्रक्रमा स्थिरंबोध्यम्, चरज्योतिश्चक्रस्य तत्राभावादिति
अथपञ्चमंद्वारंपृच्छति-'घरणितलाओणंभंते'! इत्यनेन तत्सूत्रैकदेशेन परिपूर्ण प्रश्नसूत्रं बोध्यं, तच्च ‘धरणित. ! उद्धं उप्पइत्ता केवइआए अबाहाए हिडिल्ले जोइसे चारं चरइ?,गो०!' इत्यन्तं, वस्त्वेकदेशस्य वस्तुस्कन्धस्मारकत्वनियमात्, तत्रायमर्थः-धरणितलात्-समयप्रसिद्धात् समभूतलभूभागादूर्ध्वमुत्पत्य कियत्याऽबाधया अधस्तनं ज्योतिषं तारापटलं चारं चरति ?, भगवानाह-गौतम ! सप्तभिर्नवतैः-नवत्यधिकैर्योयनशतैरित्येवंरूपया अबाधया अधस्तनं ज्योतिश्चक्रं चारं चरति । अथ सूर्यादिविषयमबाधास्वरूपं संक्षिप्य भगवान् स्वयमेवाह-एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org