________________
वक्षस्कारः-१
नमो नमो निम्मल दसणस्त पंचम गणधर श्री सुधर्मास्वामिने नमः
१८ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम्
सटीकं
(सप्तमं उपाङ्गम्) (मूलसूत्रम् + शान्तिचन्द्रवाचकविरचिता वृत्तिः) [આલપાકનોક્રમઆટીકામાં છઠ્ઠો બતાવેલ છે(જોકેઉપાંગક્રમવિશે મતભેદોનો ઉલ્લેખપણ ટીકાકારે કર્યો છે, પરંતુ સૂર્યપ્રજ્ઞપ્તિ ચન્દ્રપ્રજ્ઞપ્તિઉપાંગની વર્તમાનકાળે જે સામ્યતા જોવા મળે છે તે કારણથી પૂજ્ય આગમોદ્ધારક આચાર્યદેવ આનંદસાગરસૂરિજી મ.સા. પહેલા સૂર્ય પછીચંદ્ર પછીનંતૂક એમ ત્રણે પ્રજ્ઞપ્તિનોક્રમ ગોઠવેલ છે તેથી અમે ५५-४ ममीस्वीरेबछे. ॥१॥ जयति जिनः सिद्धार्थ सिद्धार्थनरेन्द्रनन्दनो विजयी।
__ अनुपहतज्ञानवचाः सुरेन्द्रशतसेव्यमानाज्ञः ॥ ॥२॥ सर्वानुयोगसिद्धान् वृद्धान्प्रणिदध्महे महिमऋद्धान् ।
प्रवचनकाञ्चननिकषान् सूरीन् श्रीगन्धहस्तिमुखान् ॥ ॥३॥ यज्जातवृत्तिमलयजराजिजिनागमरहस्यरसनिवहः ।
संशयतापमपोहति जयति स सत्योऽत्र मलयगिरिः॥ ॥४॥श्रीमद्गुरोविजयदानसहनभानोः, सिद्धान्तधामधरणात् समवाप्तदीप्ति ।
यो दुष्षमारजनिजातमपास्तपारं, प्राणाशयद् भरतभूमिगतं तमिस्रम् ।। ॥५॥दीपः स रत्नमय एव परानपेक्षं, प्रोद्दीपयन् विशदयन् स्वपदं स्वभाभिः । गौरैर्गुणैरिह निदर्शितपूर्वसूरिः, श्रीसूरिहीरविजयो विजयाय वोऽस्तु ॥ युग्मम् ॥
यत्प्रभावादश्मनोऽपि, मम वाणीरसोऽभवत् ।
ते श्रीसकलचन्द्राख्या, जीयासुर्वाचकोत्तमाः॥ ॥७॥
जम्बूद्वीपादिप्रज्ञप्तेईष्टशास्त्रनुसारतः।
प्रमेयरत्नप्रशत्या, नाम्ना वृत्तिर्विधीयते ॥ इह तावद्विकटभवाटवीपर्यटनसमापतितशारीराद्यनेकदुःखार्दितोदेहीअकामनिर्जरायोगतः सातकर्मलाघवस्तज्जिहासया सकलकर्मक्षयलक्षणं परमपदमाकाङ्क्षति, तच परमपुरुषार्थत्वेन सम्यग्ज्ञानादिरत्नत्रयोगोचरपरमपुरुषकारोपार्जनीयं, स चेष्टसाधनताजातीयज्ञानजन्यः, तच्चाप्तोपदेशमूलकं, आप्तश्च परमः केवलालोकावलोकितलोकालोकनिष्कारणपरोपकारैकप्रवृत्यभूयमानतीर्थकृन्नामका पुरुष एव, तदुपदेशश्च गणधरस्थविरादिभिरङ्गोपाङ्गादिशास्त्रषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org