________________
२६८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१२२ वण्णावासे पन्नते जाव दामवण्णगं समत्तंति।
तएणं ते देवा अमिसेअमंडवं विउव्वंति २ त्ता जेणेव भरहे राया जाव पञ्चप्पिणंति, तए णं से भरहे राया आमिओगाणं देवाणंअंतिए एअमट्ठसोचा णिसम्म हट्टतुट्ठ जावपोसहसालाओ पडिनिक्खमइ २ ता कोडुबिअपुरिसे सद्दावेइं २ ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! आभिसेक्कं हस्थिरयणं पडिकप्पेह २ त्ता हयगय जाव सण्णाहेत्ता एअमाणत्तिअंपञ्चप्पिणह जाव पञ्चप्पिणंति । तएणं से भरहे राया मजणघरं अनुपविसइ जाव अंजणगिरिकूडसण्णिभंगयवई नरवईदूरूढे, तएणंतस्स भरहस्सरन्नोआभिसेकंहत्थिरयणंदूरूढस्स समाणस्स इमे अट्ठमंगलगा जो चेव गमो विणीअंपविसमाणस्ससो चेव निक्खमभाणस्सविजाव अप्पडिबुज्झमाणे विणीअं रायहाणि मज्झमज्झेणं निग्गच्छइ २त्ता जेणेव विणीआए रायहाणीए उत्तरपुरथिमे दिसीभाए अभिसेअमंडवे तेणेव उवागच्छइ २ ता अभिसेअमंडवदुवारे आभिसेअपेढे तेणेव उवागच्छइ २ त्ता अभिसेअपेढं अनुष्पदाहिणीकरेमाणे २ पुरथिमिल्लेणं तिसोवाणपडिरूवएणं दूरूहइ २ ता जेणेव सीहासणे तेणेव उवागच्छइ २ ता पुरत्यामिमुहे सण्णिसण्णेत्ति।
तएमंतस्स भरहस्सरन्नो बत्तीसरायसहस्सा जेणेव अभिसेअमण्डवे तेणेव उवागच्छंति २ ता अभिसेअमंडवं अनुपविसंति २ ता अभिसेअपेढं अणुप्पयाहिणीकरेमाणा २ उत्तरिल्लेणं तिसोवाणपडिरूवएणं जेणेव भरहे राया तेणेव उवागच्छंति २ त्ता करयल जाव अंजलिं कट्ट भरहंरायाणंजएणंवद्धावेति २ त्ताभरहस्सरन्नोनच्चासण्णे नाइदूरे सुस्सूसमाणाजावपजुवासंति, तएणंतस्स भरहस्सरन्नो सेनावइरयणेजाव सत्यवाहप्पभिईओ तेऽवितह चेव नवरं दाहिणिल्लेणं तिसोवाणपडिरूवएणंजाव पञ्जुवासंति, तएणंसेभरहेराया आभिओगे देवेसद्दावेइ २ एवं वयासी
खिप्पामेव भो देवाणुप्पिआ ! ममं महत्थं महग्धं महरिहं महारायाअभिसेअंउवट्टवेह, तए णं ते आभिओयिआ देवा भरहेणं रन्ना एवं वुत्ता समाणा हट्टतुद्दचित्ता जाव उत्तरपुरस्थिमं दिसीभागं अवक्कमंति अवक्कमित्ता वेउविअसमुग्घाएणं समोहणंति, एवं जहा विजयस्स तहा इत्थंपि जाव पंडगवने एगओ मिलायंति एगओ मिलाइत्ता जेणेव दाहिणद्धभरहे वासे जेणेव विनीआ रायहाणी तेणेव उवागच्छंति २ ता विणीअंरायहाणिं अनुप्पयाहिणीकरेमाणा२ जेणेव अभिसेअमंडवेजेणेव भरहे राया तेणेव उवागच्छंतिर तातंमहत्थं महग्धं महरिहंमहारायामिसेअं तेहिं साभाविएहि अ उत्तरवेउव्विएहि अवरकमलपइट्ठाणेहिं सुरमिवरवारिपडिपुण्णहिं जाव महया २ रायाभिसेएणं अभिसिंचंति, अभिसेओ जहा विजयस्स, अभिसिंचित्ता पत्तेअं२ जाव अंजलिं कटुताहिं इट्ठाहिं जहा पविसंतस्स भणिआजाव विहराहित्तिकटु जयजयसदं पउंजंति।
तएणतंभरहं रायाणं सेनावइरयणंजाव पुरोहियरयणे तिन्निअसहा सूअसया अट्ठारस सेणिप्पसेणीओ अन्ने अ बहवे जाव सत्यवाहप्परभिइओ एवं चेव अभिसिंचंति तेहिं वरकमलपइट्ठाणेहिं तहेव जाव अमिथुणंति असोलस देवसहस्सा एवं चेव नवरं पम्हसुकुमालाए जाव मउडंपिणद्धति, तयनंतरचणंददरमलयसुगंधिएहिं गंधेहिं गायाइं अब्भुक्खेति दिव्वंचसुमणोदामं पिणद्धति, किंबहुना ? गंट्ठिमवेढिम जाव विभूसिकरेंति।
तएणं से भरहे महया २ रायाभिसेएणं अभिसिंचिए समाणे कोडुंबिअपुरिसे सद्दावेइ २ त्ता एवं वयासी-खिप्पामेव भो देवा० ! हत्थिखंधवरगया विनीयाए रायहाणीए सिंघाड
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org