________________
वक्षस्कारः - ३
२६९
गतिगचउक्कचच्चर जाव महापहपहेसु महया २ सद्देणं उग्घोसेमाणा २ उस्सुक्कं उक्करं उक्किडं अदिज्जं अमिज्जं अब्भडपवेसं अदंडकुदंडिमं जाव सपुरजनवयं दुवालससंवच्छरिअं पमोअं घोसेह २ ममेअमाणत्तिअं पञ्चप्पिणहत्ति ।
तणं ते कोडुंबिअपुरिसा भरहेणं रन्ना एवं वृत्ता समाणा हट्ठतुट्ठचित्तमाणंदिआ पीइमणा हरिसवसविसप्पमाणहियया विनएणं वयणं पडिसुर्णेति २ त्ता खिप्पामेव हत्थिखंधधवरगया जाव घोसंति २ त्ता एअमाणत्तिंअं पच्चप्पिणंति, तए णं से भरहे राया महया २ रायामिसेएणं अमिसित्ते समाणे सीहासणाओ अब्भुट्ठेइ २ त्ता इत्थिरयणेणं जाव नाडगसहस्सेहिं सद्धिं संपरिवुडे अभिसे अपेढाणो पुरत्थिमिल्लेणं तिसोवाणपडिरूवएणं पञ्च्चोरुहइ २ त्ता अमिसेअमंडवाओ पडिनिक्खमइ २ त्ता जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइ २ त्ता अंजणगिरिकूडणसण्णिभं गवई जाव दुरूढे । तए णं तस्स भरहस्स बत्तीसं रायसहस्सा अभिसे अपेढाओ उत्तरिल्लेणं तिसोवाण- पडिरूवएणं पच्चोरुहंति, तए णं तस्स भरहस्स सेनावइरयणे जाव सत्थवाहप्पभिईओ अभिसे अपेढाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पञ्च्चोरुहंति, तएणं तस्स भरहस्से सेनावइरयणे जाव सत्थवाहप्पभिईओ अमिसेअपेढाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पञ्च्चोरुहंति, तए णं तस्स भरहस्स आभिसेक्कं हत्थिरयणं दूरूढस्स समाणसस्स इमे अट्ठट्ठमंगलगा पुरओ जाव संपत्थिआ, जोऽविअ अइगच्छमाणस्स गमो पढमो कुबेरावसाणो सो चेव इहंपि कमो सक्कारजढो ने अव्वो जाव कुबेरोव्व देवराया कैलासं सिहरिसंगभूअंति ।
तणं से भरहे राया मज्जणघरं अनुपविसइ २ त्ता जाव भोअणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेइ २ त्ता भोअणमंडवाओ पडिनिक्खमई २ त्ता उप्पिं पासायवरगे फुट्टमाणेहिं मुइंगमत्थएहिं जाव भुंजमाणे विहरइ। तए णं से भरहे दुवालससंवच्छरिअंसि पमोअंसि निव्वत्तंसि समाणंसि जेणेव मज्जणघरे तेणेव उवागच्छइ २ त्ता जाव पिनिक्खमइ २ त्ता जेणेव बाहिरिआ उवट्ठाणसाला जाव सीहासणवरगए पुरत्थामिमुहे निसीअइ २ त्ता सोलस देवसहस्से सक्करेइ सम्माणेइ २ त्ता पडिविसज्जेइ २ त्ता बत्तीसं रायवरसहस्सा सक्कारेइ सम्माणेइ २ त्ता सेनावइरयणं सक्कारेइ सम्माणेइ २ त्ता जाव पुरोहियरयणं सक्कारेइ सम्माणेइ २ त्ता एवं तिन्नि सट्टे सूआरसए अट्ठारस सेणिप्पसेणीओ सक्कारेइ सम्माणेइ २त्ता अन्ने अ बहवे राईसरतलवर जाव सत्थवाहप्पभिइओ सक्कारेइ सम्माणेइ २ त्ता पडिविसज्जेति २ त्ता उप्पिं पासायवरगए जाव विहरइ ।
वृ. 'तएण’मित्यादि, ततः स भरतो राजा मित्राणि - सुहृदः ज्ञातयः - सजातीयः निजकाःमातापितृभ्रात्रादयः स्वजनाः - पितृव्यादयः सम्बन्धिनः- श्वशुरादयः परिजनो - दासादि, एकवद्भावे कृते द्वितीया, प्रत्युपेक्षते - कुशलप्रश्नादिभिरापृच्छय २ संभाषत इत्यर्थः, अथवा चिरमध्टत्वेन मित्रादीनुत्कण्ठुलतया पश्यति - स्नेहध्शा विलोकयति, प्रत्युपेक्ष्य च यत्रैव मज्जनगृहं तत्रैवोपागच्छति उपागत्य च यावच्छब्दात् स्नानविधि सर्वोऽपि वाच्यः, मज्जनगृहात् प्रतिनिष्क्रामतीत्यादि प्राग्वत्। अत्र च बाहुबल्यादिनवनवतिभ्रातॄराज्यानामात्मसात्करणपूर्वकं चक्ररत्नस्यायुधशालायां प्रवेशनमन्यत्र प्रसिद्धमपि सूत्रकारेण नोक्तमिति नोच्यते इति, एवं विहरतस्यस्य यदुदपद्यत तदाह - ततः तस्य भरतस्य राज्यधुरं चिन्तयतोऽन्यदा कदाचिदयमेतद्रूपः - उक्तविशेषणविशिष्टः सङ्कल्पः समुदपद्यत, स च कः सङ्कल्प इत्याह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org