________________
वक्षस्कारः-३
२६७
राजा यथा वासगृहं प्रविवेश तथाऽऽह- स्त्रीरत्नेन-सुभद्रया द्वात्रिंशता ऋतुकल्याणिकासहात्रिंशता जनपदकल्याणिकासहन द्वात्रिंशता द्वात्रिंशद्वद्धैर्नाटकसहनैः सार्द्ध संपरिवृतो भवनवरावतंसकमतीति-प्रविशति, प्राकरणिकत्वादनुक्तोऽपि भरतः कर्ता गम्यतेऽत्र वाक्ये, यथा कुबेरो-देवराजा धनदो-लोकपालः कैलासं-स्फटिकाचलं, किंलक्षणं? -भवनवरावतंसकं शिखरिश्रृङ्ग-गिरिशिखरंतद्भूतं-तत्सद्दशमुच्चत्वेनेत्यर्थः, लौकिकव्यवहा-रानुसारेणायं दृष्टान्तः, अन्यथा कुबेरस्य सौधर्मावतंसकनाम्न इन्द्रकविमानादुत्तरतो वल्गुविमाने वासस्य श्रूयमाणत्वादागमेन सह विरुद्धयते॥प्रविश्य यच्चके तदाह
मू. (१२२) तए णं तस्स भरहस्स रन्नो अन्नया कयाइ रजधुरं चिंतेमाणस्स इमेआरूवे जाव समुप्पज्जित्था, अमिजिएणंमएनिअगबलवीरिअपुरिसक्कारपरक्कमेण चुल्लहिमवंतगिरिसागरमेराए केवलकप्पे भरहे वासे, तं सेअं खलु मे अप्पाणं महया रायाभिसेएणं अभिसेएणं अमिसंचीवित्तएत्तिकट्ठएवंसंपेहेतिर ताकलं पाउप्पभाएजाव जलंतेजेणेव मजणधरेजाव पडिनिक्खमइ २ ताजेणेव बाहिरिआ उवट्ठाणसालाजेणेव सीहासणे तेणेव उवागच्छइ २ ता सीहासणवरगए पुरत्याभिमुहे निसीअति निसीइत्ता सोलस देवसहस्से बत्तीसं रायवरसहस्से सेनावइरयणे जाव पुरोहियरयणे तिन्नि सढे सूअसए अट्ठारस सेणिप्पसेणीओ अन्ने अबहवे राईसरतलवर जाव सत्यवाहप्पभिअओ सद्दावेइ २ ता एवं वयासी
अभिजिएणं देवाणुप्पिआ! मए निअगबलवीरिअजाव केवलकप्पे भरहे वासे तंतुब्भे णं देवाणुप्पिआ! ममं महयारायामिसेअंविअरह, तएणं से सोलस देवसहस्सा जावप्पभिइओ भरहेणं रन्ना एवं वुत्ता समाणा हट्टतुट्ठकरयल मत्थए अंजलिं कट्ठ भरहस्स रम्णो एअमटुं सम्म विनएणं पडिसुणेति, तए णं से भरहे राया जेणेव पोसहसाला तेणेव उवागच्छइ २ त्ता जाव अट्ठमभत्तिए पडिजागरमाणे विहरइ, तएणंसे भरहे राया अट्ठमभत्तंसि परिणममामंसि अभिओगिए देवे सद्दावेइ २ ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! विनीआएराय हाणीए उत्तरपुरच्छिमे दिसीभाए एगं महं अभिसेअमण्डवं विउव्वेह २ त्ता मम एअमाणत्तिअंपञ्चप्पिणह ।
तए णं ते आमिओगा देवा भरहेणं रन्ना एवं वुत्ता समाणा हट्टतुट्ठा जाव एवं सामित्ति आणाए विनएणं वयणं पडिसुणेति पडिसुणित्ता विणीआए रायहाणीए उत्तरपुरस्थिमंदिसीभागं अवक्कमति २ ता वेउब्विअसमुग्घाएणं समोहणंति २ त्ता संखिज्जाइं जोअणाई दंडं निसिरंति, तंजहारयणाणंजाव रिट्ठाणं अहाबायरे पुग्गले परिसाडेति २ ता अहासुहुमे पुग्गले परिआदिअंति २त्ता दुच्चंपि वेउब्वियसमुग्घायेणं जाव समोहणंति २ ता बहुसमरमणिजं भूमिभागं विउव्वंति से जहानामए आलिंगपुक्खरेइ वा० तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं अभिसेअमण्डतं विउव्वंति अनेगखभसयसण्णिविठं जाव गंधवट्टिभूअं पेच्छाघरमंडववण्णगोत्ति, तस्स णंअभिसेअमंडवस्सबहुमज्झदेसभाएएत्थणंमहंएगंअभिसेअपेढं विउव्वंति अच्छं सण्हं, तस्स णं अमिसेअपेढस्स तिदिसिंतओ तिसोवाणपडिरूवए विउव्वंति।
तेसिणं तिसोवाणपडिरूवगाणं अयमेआरूवे वन्नावासे पन्नत्ते जाव तोरणा, तस्स णं अभिसेअपेढस्स बहुसमरमणिज्जे भूमिभागे पन्नत्ते, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं सीहासणं विउव्वंति, तस्स णं सीहासणस्स अयमेआरूवे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org