________________
५३६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३६२ जोअणसयसहस्सं आयामविक्खंभेणं तिन्नि जोअणसयसहस्साइं सोलस य सहस्साई दोन्नि अ सत्तावीसे जोअणसए तिन्नि अ कोसे अट्ठावीसं च धनुसयं तेरस अंगुलाई अद्धंगुलं च किंचिविसेसाहि परिक्खेवेणं पं०, एगं जोअणसहस्सं उव्वेहेणं नवनउतिं जोअणसहस्साई साइरेगाइं उद्धं उच्चत्तेणं साइरेगंजोअणसयसहस्सं सव्वग्गेणं पन्नते।
जंबुद्दीवेणंभंते ! दीवे किं सासए असासए?, गोअमा! सिअसासएसिअअसासए, से केणटेणं० गो०! दबट्टयाए सासए वणपज्जवेहिंगंध० रस) फासपजवेहि असासए, से तेणटेणं गो० एवं वुच्चइ सिअ सासए सिअ असासए । जंबुद्दीवेणं भंते ! दीवे कालओ केवचिरं होइ?, गो० ! न कयावि नासि न कयावि नत्थिन कयाविन भविस्सइ, भुविं च भवइ अभविस्सइ अ धुवे निइए सासए अव्वए अवट्ठिए निचे जंबुद्दीवे दीवे प० ।
वृ.'जंबुद्दीवे'त्ति,अत्र सूत्रेविष्कम्भायामपरिक्षेपाःप्राग्व्याख्याताः,पुनःप्रश्नविषयीकरणं तु उद्वेधादिक्षेत्रधर्मप्रश्नकरणप्रस्तावाद्विस्मरणशीलविनेयजनस्मरणरूपोपकारायेति, तेन उद्वेधादिसूत्रे जम्बूद्वीपं द्वीपं अत्र द्वीपशब्दस्यक्लीबत्वनिर्देशः क्लीबेऽपि वर्तमानत्वात् कियदुद्वेधेनउण्डत्वेनभूमिप्रविष्टत्वेनेत्यर्थः कियदूर्वोच्चत्वेन-भूनिर्गतोच्चत्वेनेत्यर्थकियच्चसर्वाग्रेण-उण्डत्वोच्चत्वमीलनेन प्रज्ञप्तम् ?, भगवानाह-गौतम ! विष्कम्भायामपरिक्षेपविषयं निर्वचनसूत्रं प्राग्वत् उद्वेधादिनिर्वचनसूत्रे तु एकं योजनसहस्रमुढेधेन सातिरेकाणि नवनवतिं योजनसहस्राणि ऊर्बोच्चत्वेन सातिरेकं योजनशतसहस्रं सर्वाग्रेण प्रज्ञप्तम्, ननु ऊण्डत्वव्यवहारो जलाशयादौ उच्चत्वव्यवहारस्तु पर्वतविमानादौ प्रसिद्धः द्वीपे तुसं किं ?, व्यवहाराविषयत्वादिति, उच्यते, समभूतलादारभ्य रत्नप्रभायामधः सहस्रयोजनानियावद्गमनेऽधोग्रामविजयादिषुजम्बूद्वीपव्यवहारस्योपलभ्यमानत्वेनोण्डत्वव्यवहारः सुप्रसिद्धएव, तथाजम्बूद्वीपोत्पन्नानांतीर्थकृतांजम्बूद्वीपमेरोः पण्डगवनेऽभिषेकशिलायामभिषिच्यमानत्वात् जम्बूद्वीपव्यपदेशपूर्वकमभिषेकस्य जायमानत्वेनोच्चत्वव्यवहारोऽप्यागमेसुप्रसिद्ध एवेति ।अथास्यैव शाश्वतभावादिकंप्रश्नयनाहइदं च यथा प्राक् पद्मवरवेदिकाधिकारे व्याख्यातं तथाऽत्रजम्बूद्वीपव्यपदेशेन बोध्यमिति, एवं च शाश्वताशाश्वतो घटो निरन्वयविनश्वरो दृष्टः किमसावपि तद्वत् उत नेत्याह-'जंबूद्दीवे णमित्यादि, इदमपि प्राक् पद्मवरवेदिकाधिकारे व्याख्यातमिति। . मू. (३६३) जंबुद्दीवे णं भंते ! दीवे किं पुढविपरिमाणे आउपरिणामे जीवपरिणामे पोग्गलपरिणाम?, गोअमा! पुढविपरिणामेविआउपरिणामेविजीवपरिणामेविपुग्गलपरिणामेवि जंबुद्दीवे णं भंते ! दीवे सव्वपाणा सव्वजीवा सव्वभूआ सव्वसत्ता पुढविकाइअत्ताए आउ० तेउ० वाउ० वणस्सइकाइ० उववण्णपुव्वा ?, हंता गो०! असइं अदुवा अणंतखुत्तो।
वृ.अथ किंपरिणामोऽसौ द्वीपइति पिपृच्छिषुराह-'जंबुद्दीवेणंभंते!'इत्यादि, जम्बूद्वीपो भदन्त! द्वीपः किं पृथिवीपरिणामः-पृथिवीपिण्डमयः किमप्परिणामः-जलपिण्डमयः, एताद्दशौ चस्कन्धावचित्तरजः स्कन्धादिवदजीवपरिणामावपि भवत इत्याशझ्याह-किंजीवपरिणामःजीवमयः, घटादिरजीवपरिणामोऽपि भवतीत्याशङ्कयाह-किं पुद्गलपरिणामः-पुद्गलस्कन्धनिष्पन्नः केवलपुद्गलपिण्डमय इत्यर्थः, तेजसस्त्वेकान्तसुषमादावनुत्पन्नत्वेन एकान्तदुष्षमादौ तुविध्वस्तत्वेनजम्बूद्वीपेऽस्य तत्परिणामेऽङ्गीक्रियमाणे कादाचित्कत्वप्रसङ्गः वायोस्त्वतिचलत्वेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org