________________
वक्षस्कारः-७
५३५
बलदेवसहचारित्वात्, कोऽर्थः?यदा चक्रवर्तिनः उत्कृष्टपदे त्रिंशद् तदा अवश्यंबलदेववासुदेवा जघन्यपदे चत्वारः तेषां चतुर्णामवश्यं भावात्, यदा च बलदेवा वासुदेवा उत्कृष्टपदे त्रिंशत् तदा चक्रिणो जघन्यपदे चत्वारः तेषामपि चतुर्णामवश्यं भावात्, तेनैतेषां परस्परं सहानवस्थानलक्षणविरोधभा-वेनान्यतराश्रितक्षेत्रे तदन्यतरस्याभाव इति।।
___ अर्थते निधिपतयो भवन्तीतिजम्बूद्वीपे निधिसङ्ख्यांप्रष्टुमाह-'जम्बुद्दीवे दीवे' इत्यादि, जम्बूद्वीपे द्वीपे कियन्ति निधिरत्नानिउत्कृष्टनिधानानि यानि गङ्गादिनदीमुखस्थानि चक्रवर्ती हस्तगतपरिपूर्णषट्खण्डदिग्विजयव्यावृत्तोऽष्टमतपःकरणानन्तरं स्वसात्करोति तानि सर्वाग्रेण-सर्वसङ्ख्यया प्रज्ञप्तानि?, भगवानाह-गौतम ! त्रीणि षडुत्तराणि निधिरत्नशतानि सर्वाग्रणप्रज्ञप्तानि, तद्यथा-नवसङ्ख्याकानि निधानानिचतुस्त्रशता गुण्यन्त इतियथोक्तसङ्खयेति, इयं च सत्तामाश्रित्य प्ररूपणा कृता, अथ निधिपतीनां कति निधानानि विवक्षितकाले भोग्यानि भवन्तीतिप्रश्नमाह- 'जम्बुद्दीवेदीवे'इत्यादि, जम्बूद्वीपेद्वीपे कियन्तिनिधिरलशतानिपरिभोग्यतया उत्पन्ने प्रयोजे चक्रवर्तिभिव्यापार्यमाणत्वेन हव्वमिति-शीघ्रं चक्रवर्त्यभिलाषोत्पत्यनन्तरं निर्विलम्बमित्यर्थः आगच्छन्ति?, भगवानाह-गौतम!जघन्यपदेषट्त्रिंशत् जघन्यपदभाविनां चक्रवर्तिनां नवनिधानानि चतुर्गुणितानि यथोक्सङ्ख्याप्रदानीति, उत्कृष्टपदे तु द्वे सप्तत्यधिके निधिरत्नशतेपरिभोग्यतयाशीघ्रमागच्छतः, उत्कृष्टपदभाविनांचक्रिणांत्रिंशतोनवनव निधानानि भवन्तिति नव त्रिंशता गुण्यन् इत्युपपद्यते यथोक्तसंख्येति।।
मू. (३६१) जंबुद्दीवे २ केवइआ पंचिंदिअरयणसया सव्वग्गेणं पन्नता ?, गो० ! दो दसुत्तरापंचिंदिअरयणसया सव्वग्गेणंपन्नत्ता, जंबुद्दीवे २ जहन्नपदे वा उक्कोसपदे वा केवइआ पंचिंदिअरयणसया परिभोगत्ताए हव्वमागच्छंति ?, गो० ! जहन्नपए अट्ठावीसं उक्कोसपए दोन्निदसुत्तरापंचिंदिअरयणसयापरिभोगत्ताए हव्वमाग्छंति। जम्बुद्दीवेणंभंते! दीवे केवइआ एगिदिअरयणसया सव्वग्गेणं पं०?, गो० ! दो दसुत्तरा एगिदिअरयणसया सव्वग्गेणं पं०, जंबुद्दीवे णं भंते ! दीवे केवइआ एगिदिअरयणसया परिभोगत्ताए हव्वमागच्छंत?, गो० ! जहन्नपए अट्ठावीसं उक्कोसेणं दोन्नि दसुत्तरा एगिदिअरयणसया परिभोगत्ताए हव्वमागच्छंति।
वृ. अथ जम्बूद्वीपवर्तिरत्नसंख्यां पिपृच्छिषुराह- 'जंबुद्दीवे'त्ति, जम्बूद्वीपे २ भदन्त ! कियन्ति पञ्चेन्द्रियरलानि सेनापत्यादीनिसप्त तेषांशतानि सवग्रिणप्रज्ञप्तानि? भगवानाह-गौतम! द्वे दशोत्तरे पञ्चेन्द्रियरत्नशते सर्वाग्रेण प्रज्ञप्ते, तद्यथा-उत्कृष्टपदभाविनां त्रिंशतश्चक्रिणां प्रत्येक सप्तपञ्चेन्द्रियरत्नसद्भावेन सप्तसंख्या त्रिंशता गुण्यते भवति यथोक्तंमानं, ननुनिधिसर्वाग्रपृच्छायां चतुस्त्रिंशता गुणनं पञ्चेन्द्रिरत्नसर्वाग्रपृच्छायां तुकिमितित्रिंशतागुणनं?, उच्यते, चतुर्युवासुदेवविजयेषु तदा तेषामवुपलम्भात्, निधीनांतुनियतभावत्वेन सर्वदाऽप्युपलब्धेः, तेन रत्नसर्वाग्रसूत्रे रत्नपरिभोगसूत्रे च न कश्चित् संख्याकृतो विशेष इति । अथ रलपरिभोगप्रश्नसूत्रमाह-'जम्बुद्दीवे इत्यादि, प्रायो व्याख्यातत्वाद् व्यक्तं, अथैकेन्द्रियरत्नानि प्रश्नयितुमाह-'जम्बुद्दीवे'त्ति व्यक्तं । अथ जम्बूद्वीपस्य विष्कम्भादीनि पृच्छन्नाह
मू. (३६२) जंबुद्दीवे णं भंते ! दीवे केवइअं आयामविक्खंभेणं केवइअंपरिक्खेवेणं केवइअं उब्बेहेणं केवइअं उद्धं उच्चत्तेणं केवइअं सव्वग्गेणं पं०?, गो० ! जम्बुद्दीवे २ एगं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org