________________
३७४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/२०४ सुज्ञेयं ऐरावतादिभ्यः कथमुत्तरदिग्वतित्वं ?, उच्यते, यतक्षेत्रीयाणां यस्यां दिशि सूर्योदयः तत्क्षेत्रीयाणां सा पूर्वेति सर्वेषां सम्प्रदायः, तेन तदनुसारेण तत्तत्क्षेत्रेषु पूर्वादिदिग्वयवहारं जम्बूद्वीपपट्टादौ गुरुहस्तकलातः परिभाव्यैरावतादिभ्योऽप्यस्योत्तरदिग्वतित्वमवसेयं १४, चः समुच्चये, दिशामादि-प्रभवोदिगादि, तथाहि-रुचकादिशांविदिशांचप्रभवोरुचकश्चाष्टप्रदेशात्मको मेरुमध्यवर्ती ततो मेरुरपि दिगादिरित्युच्यते १५, तथाऽवतंसः-शेखरः गिरीणां श्रेष्ठ इत्यर्थः १६, चः पूर्ववत्, अस्यैवार्थस्य निगमनमाह-इति षोडशः।
मू. (२०५) से केणटेणंभंते! एवं वुच्चइमंदरे पब्वए २?, गोअमा! मन्दरे पव्वए मन्दरे नाम देवे परिवसइ महिद्धीए जाव पलिओवमट्टिइए, से तेणटेणं गोअमा! एवं वुच्चइ मन्दरे पव्वए २ अदुत्तरं तं चेवत्ति।
वृ.अथ यदुक्तं षोडशसुनामसुमन्दरेति मुख्यंनामतन्निदानपिपृच्छिषुराह-'सेकेणटेण'मित्यादि, व्यक्तम्॥उक्ता महाविदेहाः अथ तत्परतोवर्तिनं नीलवन्तंनामगिरिंपिपृच्छिषुराह
मू. (२०६) कहि णं भंते !जंबुद्दीवे दीवे नीलवंते नामं वासहरपव्वए पन्नते? गोयमा! महाविदेहस्स वासस्स उत्तरेणं रम्मगवासस्स दक्खिणेणं पुरथिमिल्ललवणसमुदस्स पञ्चत्यिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जंबुद्दीवे २ नीलवंते नामं वासहरपव्वए पन्नत्ते पाईणपडीणाय उदीणदाहिणविच्छिण्णे निसहवत्तव्वया नीलवंतस्स भाणिअव्वा।
नवरं जीवा दाहिणेणं धनु उत्तरेणं एत्थ णं केसरिद्दहो, दाहिणेणं सीआ महानई पवूढा समाणी उत्तरकुरूं एज्जेमाणी २ जमगपव्वए नीलवंतउत्तरकुरुचन्देरावतमालवंतहहे अ दुहा विभयमाणी २ उत्तरासीए सलिलासहस्सेहिं आपूरेमाणी २ भद्दसालवनंएजेमाणी २ मंदरंपव्वयं दोहिंजोअणेहिं असंपत्ता पुरत्याभिमुही आवत्ता समाणी अहे मालवंतवक्खारपव्वयंदालयित्ता मंदरस्स पव्वयस्स पुरथिमेणंपुव्वविदेहवासंदुहा विभयमाणी २ एगमेगाओ चक्कव-ट्टिविजयाओ अट्ठावीसाए २ सलिलासहस्सेहिं आपूरेमाणी २ पञ्चहिं सलिलासयसहस्सेहिं बत्तीसाए अ सलिलासहस्सेहिं समग्गा अहे विजयस्स दारस्स जगइंदालइत्ता पुरथिमेणं लवणसमुदं समप्पेइ, अवसिटुंतं चेवत्ति।
एवं नारिकतावि उत्तराभिमुही नेअव्वा, नवरमिमं नाणतं गंधावइवट्टवे- अद्धपव्वयं जोअणेणं असंपत्ता पच्चत्थाभिमुही आवत्ता समाणी अवसिटुं तं चेव पवहे अ मुहे अ जहा हरिकतासलिला इति । नीलवंते णं भंते ! वासहरपव्वए कइ कूडा प० गो०! नव कूडा पं०, तंजहा-सिद्धाययनकूडे०।
वृ. 'कहिण' क्व भदन्त ! जम्बूद्वीपे द्वीपेनीलवान्नाम्ना वर्षधरपर्वतः प्रज्ञप्तः?, उत्तरसूत्रं व्यक्तं, नवरं रम्यकक्षेत्रं महाविदेहेभ्यः परं युग्मिमनुजाश्यभूतमस्ति तस्य दक्षिणतः अयं च निषधबन्धुरिति तत्साम्येन लाघवं दर्शयति-निसह'इत्यादि, निषधवक्तव्यता नीलवंतोऽपि भणितव्या, नवरमस्य जीवा-परम आयामो दक्षिणतः, उत्तरतः क्रमेण जगत्या वक्रत्वेन न्यूनतरत्वात्, धनुःपृष्ठमुत्तरतः, अत्रकेसरिद्रहोनामद्रहः,अस्माच्चशीतामहानदी प्रव्यूढा सतीउत्तरकुरून् इयती २-परिगच्छन्ती २ यमकपर्वतौ नीलवदुत्तरकुरुचन्द्ररावतमाल्यवन्नामकान् पञ्चापि द्रहांश्च द्विधा विभजन्ती २ चतुरशीत्या सलिलासहनैरापूर्यमाणा २ भद्रशालवनमिग्रती २-आगच्छन्ती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org